अर्धमास

Sanskrit

Alternative scripts

Etymology

Compound of अर्ध (ardha, half) +‎ मास (māsa, month).

Pronunciation

Noun

अर्धमास • (ardhamāsá) stemm

  1. a fortnight, a halfmonth
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) 5.1.8:
      चतुर्विꣳशतिम् अन्व् आह चतुर्विꣳशतिर् अर्धमासाः संवत्सरः
      caturviṃśatim anv āha caturviṃśatir ardhamāsāḥ saṃvatsaraḥ
      Twenty-four (verses) he recites; (and) the year has twenty-four half-months.

Declension

Masculine a-stem declension of अर्धमास
singular dual plural
nominative अर्धमासः (ardhamāsáḥ) अर्धमासौ (ardhamāsaú)
अर्धमासा¹ (ardhamāsā́¹)
अर्धमासाः (ardhamāsā́ḥ)
अर्धमासासः¹ (ardhamāsā́saḥ¹)
accusative अर्धमासम् (ardhamāsám) अर्धमासौ (ardhamāsaú)
अर्धमासा¹ (ardhamāsā́¹)
अर्धमासान् (ardhamāsā́n)
instrumental अर्धमासेन (ardhamāséna) अर्धमासाभ्याम् (ardhamāsā́bhyām) अर्धमासैः (ardhamāsaíḥ)
अर्धमासेभिः¹ (ardhamāsébhiḥ¹)
dative अर्धमासाय (ardhamāsā́ya) अर्धमासाभ्याम् (ardhamāsā́bhyām) अर्धमासेभ्यः (ardhamāsébhyaḥ)
ablative अर्धमासात् (ardhamāsā́t) अर्धमासाभ्याम् (ardhamāsā́bhyām) अर्धमासेभ्यः (ardhamāsébhyaḥ)
genitive अर्धमासस्य (ardhamāsásya) अर्धमासयोः (ardhamāsáyoḥ) अर्धमासानाम् (ardhamāsā́nām)
locative अर्धमासे (ardhamāsé) अर्धमासयोः (ardhamāsáyoḥ) अर्धमासेषु (ardhamāséṣu)
vocative अर्धमास (árdhamāsa) अर्धमासौ (árdhamāsau)
अर्धमासा¹ (árdhamāsā¹)
अर्धमासाः (árdhamāsāḥ)
अर्धमासासः¹ (árdhamāsāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: aḍḍhamāsa
  • Prakrit: 𑀅𑀤𑁆𑀥𑀫𑀸𑀲 (addhamāsa)
  • Southern:
    • Sinhalese: අඩමස (aḍamasa)

References