अर्पण

Hindi

Etymology

Learned borrowing from Sanskrit अर्पण (arpaṇa).

Pronunciation

  • (Delhi) IPA(key): /əɾ.pəɳ/, [ɐɾ.pɐ̃ɳ]

Noun

अर्पण • (arpaṇm

  1. entrusting, delivering, dedicating
    Synonym: सौंपना (sa͠upnā)

Declension

Declension of अर्पण (masc cons-stem)
singular plural
direct अर्पण
arpaṇ
अर्पण
arpaṇ
oblique अर्पण
arpaṇ
अर्पणों
arpaṇõ
vocative अर्पण
arpaṇ
अर्पणो
arpaṇo

Derived terms

  • अर्पण करना (arpaṇ karnā)

Further reading

Sanskrit

Alternative scripts

Etymology

From the stem of अर्पयति (arpayati), causative of (, root), +‎ -अन (-ana). Causative verbs in Sanskrit often insert a -प्- (-p-) when the root ends in a vowel.

Pronunciation

Noun

अर्पण • (árpaṇa) stemn

  1. putting, fixing
  2. dedication
  3. delivering
  4. inserting
  5. offering
  6. giving

Declension

Neuter a-stem declension of अर्पण
singular dual plural
nominative अर्पणम् (arpaṇam) अर्पणे (arpaṇe) अर्पणानि (arpaṇāni)
अर्पणा¹ (arpaṇā¹)
accusative अर्पणम् (arpaṇam) अर्पणे (arpaṇe) अर्पणानि (arpaṇāni)
अर्पणा¹ (arpaṇā¹)
instrumental अर्पणेन (arpaṇena) अर्पणाभ्याम् (arpaṇābhyām) अर्पणैः (arpaṇaiḥ)
अर्पणेभिः¹ (arpaṇebhiḥ¹)
dative अर्पणाय (arpaṇāya) अर्पणाभ्याम् (arpaṇābhyām) अर्पणेभ्यः (arpaṇebhyaḥ)
ablative अर्पणात् (arpaṇāt) अर्पणाभ्याम् (arpaṇābhyām) अर्पणेभ्यः (arpaṇebhyaḥ)
genitive अर्पणस्य (arpaṇasya) अर्पणयोः (arpaṇayoḥ) अर्पणानाम् (arpaṇānām)
locative अर्पणे (arpaṇe) अर्पणयोः (arpaṇayoḥ) अर्पणेषु (arpaṇeṣu)
vocative अर्पण (arpaṇa) अर्पणे (arpaṇe) अर्पणानि (arpaṇāni)
अर्पणा¹ (arpaṇā¹)
  • ¹Vedic

Adjective

अर्पण • (arpaṇa) stem

  1. procuring
  2. entrusting

Declension

Masculine a-stem declension of अर्पण
singular dual plural
nominative अर्पणः (arpaṇaḥ) अर्पणौ (arpaṇau)
अर्पणा¹ (arpaṇā¹)
अर्पणाः (arpaṇāḥ)
अर्पणासः¹ (arpaṇāsaḥ¹)
accusative अर्पणम् (arpaṇam) अर्पणौ (arpaṇau)
अर्पणा¹ (arpaṇā¹)
अर्पणान् (arpaṇān)
instrumental अर्पणेन (arpaṇena) अर्पणाभ्याम् (arpaṇābhyām) अर्पणैः (arpaṇaiḥ)
अर्पणेभिः¹ (arpaṇebhiḥ¹)
dative अर्पणाय (arpaṇāya) अर्पणाभ्याम् (arpaṇābhyām) अर्पणेभ्यः (arpaṇebhyaḥ)
ablative अर्पणात् (arpaṇāt) अर्पणाभ्याम् (arpaṇābhyām) अर्पणेभ्यः (arpaṇebhyaḥ)
genitive अर्पणस्य (arpaṇasya) अर्पणयोः (arpaṇayoḥ) अर्पणानाम् (arpaṇānām)
locative अर्पणे (arpaṇe) अर्पणयोः (arpaṇayoḥ) अर्पणेषु (arpaṇeṣu)
vocative अर्पण (arpaṇa) अर्पणौ (arpaṇau)
अर्पणा¹ (arpaṇā¹)
अर्पणाः (arpaṇāḥ)
अर्पणासः¹ (arpaṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अर्पणा
singular dual plural
nominative अर्पणा (arpaṇā) अर्पणे (arpaṇe) अर्पणाः (arpaṇāḥ)
accusative अर्पणाम् (arpaṇām) अर्पणे (arpaṇe) अर्पणाः (arpaṇāḥ)
instrumental अर्पणया (arpaṇayā)
अर्पणा¹ (arpaṇā¹)
अर्पणाभ्याम् (arpaṇābhyām) अर्पणाभिः (arpaṇābhiḥ)
dative अर्पणायै (arpaṇāyai) अर्पणाभ्याम् (arpaṇābhyām) अर्पणाभ्यः (arpaṇābhyaḥ)
ablative अर्पणायाः (arpaṇāyāḥ)
अर्पणायै² (arpaṇāyai²)
अर्पणाभ्याम् (arpaṇābhyām) अर्पणाभ्यः (arpaṇābhyaḥ)
genitive अर्पणायाः (arpaṇāyāḥ)
अर्पणायै² (arpaṇāyai²)
अर्पणयोः (arpaṇayoḥ) अर्पणानाम् (arpaṇānām)
locative अर्पणायाम् (arpaṇāyām) अर्पणयोः (arpaṇayoḥ) अर्पणासु (arpaṇāsu)
vocative अर्पणे (arpaṇe) अर्पणे (arpaṇe) अर्पणाः (arpaṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अर्पण
singular dual plural
nominative अर्पणम् (arpaṇam) अर्पणे (arpaṇe) अर्पणानि (arpaṇāni)
अर्पणा¹ (arpaṇā¹)
accusative अर्पणम् (arpaṇam) अर्पणे (arpaṇe) अर्पणानि (arpaṇāni)
अर्पणा¹ (arpaṇā¹)
instrumental अर्पणेन (arpaṇena) अर्पणाभ्याम् (arpaṇābhyām) अर्पणैः (arpaṇaiḥ)
अर्पणेभिः¹ (arpaṇebhiḥ¹)
dative अर्पणाय (arpaṇāya) अर्पणाभ्याम् (arpaṇābhyām) अर्पणेभ्यः (arpaṇebhyaḥ)
ablative अर्पणात् (arpaṇāt) अर्पणाभ्याम् (arpaṇābhyām) अर्पणेभ्यः (arpaṇebhyaḥ)
genitive अर्पणस्य (arpaṇasya) अर्पणयोः (arpaṇayoḥ) अर्पणानाम् (arpaṇānām)
locative अर्पणे (arpaṇe) अर्पणयोः (arpaṇayoḥ) अर्पणेषु (arpaṇeṣu)
vocative अर्पण (arpaṇa) अर्पणे (arpaṇe) अर्पणानि (arpaṇāni)
अर्पणा¹ (arpaṇā¹)
  • ¹Vedic

Descendants

  • Hindi: अर्पण (arpaṇ) (learned)
  • Malayalam: അർപ്പണം (aṟppaṇaṁ) (learned)
  • Tamil: அர்ப்பணம் (arppaṇam) (learned)

References