अर्भ

Sanskrit

Etymology

From Proto-Indo-Aryan *Hárbʰas, from Proto-Indo-Iranian *Hárbʰas, from Proto-Indo-European *h₃órbʰos (orphan). Cognate with Latin orbus (orphaned), Ancient Greek ὀρφανός (orphanós, orphaned), Old Armenian որբ (orb, orphan).

PIE word
*h₃órbʰos

Pronunciation

Adjective

अर्भ • (árbha) stem

  1. little, small, unimportant

Declension

Masculine a-stem declension of अर्भ
singular dual plural
nominative अर्भः (árbhaḥ) अर्भौ (árbhau)
अर्भा¹ (árbhā¹)
अर्भाः (árbhāḥ)
अर्भासः¹ (árbhāsaḥ¹)
accusative अर्भम् (árbham) अर्भौ (árbhau)
अर्भा¹ (árbhā¹)
अर्भान् (árbhān)
instrumental अर्भेण (árbheṇa) अर्भाभ्याम् (árbhābhyām) अर्भैः (árbhaiḥ)
अर्भेभिः¹ (árbhebhiḥ¹)
dative अर्भाय (árbhāya) अर्भाभ्याम् (árbhābhyām) अर्भेभ्यः (árbhebhyaḥ)
ablative अर्भात् (árbhāt) अर्भाभ्याम् (árbhābhyām) अर्भेभ्यः (árbhebhyaḥ)
genitive अर्भस्य (árbhasya) अर्भयोः (árbhayoḥ) अर्भाणाम् (árbhāṇām)
locative अर्भे (árbhe) अर्भयोः (árbhayoḥ) अर्भेषु (árbheṣu)
vocative अर्भ (árbha) अर्भौ (árbhau)
अर्भा¹ (árbhā¹)
अर्भाः (árbhāḥ)
अर्भासः¹ (árbhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अर्भा
singular dual plural
nominative अर्भा (árbhā) अर्भे (árbhe) अर्भाः (árbhāḥ)
accusative अर्भाम् (árbhām) अर्भे (árbhe) अर्भाः (árbhāḥ)
instrumental अर्भया (árbhayā)
अर्भा¹ (árbhā¹)
अर्भाभ्याम् (árbhābhyām) अर्भाभिः (árbhābhiḥ)
dative अर्भायै (árbhāyai) अर्भाभ्याम् (árbhābhyām) अर्भाभ्यः (árbhābhyaḥ)
ablative अर्भायाः (árbhāyāḥ)
अर्भायै² (árbhāyai²)
अर्भाभ्याम् (árbhābhyām) अर्भाभ्यः (árbhābhyaḥ)
genitive अर्भायाः (árbhāyāḥ)
अर्भायै² (árbhāyai²)
अर्भयोः (árbhayoḥ) अर्भाणाम् (árbhāṇām)
locative अर्भायाम् (árbhāyām) अर्भयोः (árbhayoḥ) अर्भासु (árbhāsu)
vocative अर्भे (árbhe) अर्भे (árbhe) अर्भाः (árbhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अर्भ
singular dual plural
nominative अर्भम् (árbham) अर्भे (árbhe) अर्भाणि (árbhāṇi)
अर्भा¹ (árbhā¹)
accusative अर्भम् (árbham) अर्भे (árbhe) अर्भाणि (árbhāṇi)
अर्भा¹ (árbhā¹)
instrumental अर्भेण (árbheṇa) अर्भाभ्याम् (árbhābhyām) अर्भैः (árbhaiḥ)
अर्भेभिः¹ (árbhebhiḥ¹)
dative अर्भाय (árbhāya) अर्भाभ्याम् (árbhābhyām) अर्भेभ्यः (árbhebhyaḥ)
ablative अर्भात् (árbhāt) अर्भाभ्याम् (árbhābhyām) अर्भेभ्यः (árbhebhyaḥ)
genitive अर्भस्य (árbhasya) अर्भयोः (árbhayoḥ) अर्भाणाम् (árbhāṇām)
locative अर्भे (árbhe) अर्भयोः (árbhayoḥ) अर्भेषु (árbheṣu)
vocative अर्भ (árbha) अर्भे (árbhe) अर्भाणि (árbhāṇi)
अर्भा¹ (árbhā¹)
  • ¹Vedic

Noun

अर्भ • (arbhá) stemm

  1. child, boy
  2. (in the plural) ruins, rubbish

Declension

Masculine a-stem declension of अर्भ
singular dual plural
nominative अर्भः (arbháḥ) अर्भौ (arbhaú)
अर्भा¹ (arbhā́¹)
अर्भाः (arbhā́ḥ)
अर्भासः¹ (arbhā́saḥ¹)
accusative अर्भम् (arbhám) अर्भौ (arbhaú)
अर्भा¹ (arbhā́¹)
अर्भान् (arbhā́n)
instrumental अर्भेण (arbhéṇa) अर्भाभ्याम् (arbhā́bhyām) अर्भैः (arbhaíḥ)
अर्भेभिः¹ (arbhébhiḥ¹)
dative अर्भाय (arbhā́ya) अर्भाभ्याम् (arbhā́bhyām) अर्भेभ्यः (arbhébhyaḥ)
ablative अर्भात् (arbhā́t) अर्भाभ्याम् (arbhā́bhyām) अर्भेभ्यः (arbhébhyaḥ)
genitive अर्भस्य (arbhásya) अर्भयोः (arbháyoḥ) अर्भाणाम् (arbhā́ṇām)
locative अर्भे (arbhé) अर्भयोः (arbháyoḥ) अर्भेषु (arbhéṣu)
vocative अर्भ (árbha) अर्भौ (árbhau)
अर्भा¹ (árbhā¹)
अर्भाः (árbhāḥ)
अर्भासः¹ (árbhāsaḥ¹)
  • ¹Vedic

Derived terms

  • अर्भक (árbhaka, rascal, fool)
  • अर्भग (árbhaga, youthful)