अर्यमन्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *aryamā́, from Proto-Indo-Iranian *aryamā́. Cognate with Avestan 𐬀𐬌𐬭𐬌𐬌𐬀𐬨𐬀𐬥 (airiiaman), Middle Persian [script needed] (ʾylmʾn' /⁠ērmān⁠/).

Pronunciation

Noun

अर्यमन् • (aryamán) stemm

  1. a friend, play-fellow, companion
    1. (especially) a friend who asks a woman in marriage for another

Declension

Masculine an-stem declension of अर्यमन्
singular dual plural
nominative अर्यमा (aryamā́) अर्यमाणौ (aryamā́ṇau)
अर्यमाणा¹ (aryamā́ṇā¹)
अर्यमाणः (aryamā́ṇaḥ)
accusative अर्यमाणम् (aryamā́ṇam) अर्यमाणौ (aryamā́ṇau)
अर्यमाणा¹ (aryamā́ṇā¹)
अर्यम्णः (aryamṇáḥ)
instrumental अर्यम्णा (aryamṇā́) अर्यमभ्याम् (aryamábhyām) अर्यमभिः (aryamábhiḥ)
dative अर्यम्णे (aryamṇé) अर्यमभ्याम् (aryamábhyām) अर्यमभ्यः (aryamábhyaḥ)
ablative अर्यम्णः (aryamṇáḥ) अर्यमभ्याम् (aryamábhyām) अर्यमभ्यः (aryamábhyaḥ)
genitive अर्यम्णः (aryamṇáḥ) अर्यम्णोः (aryamṇóḥ) अर्यम्णाम् (aryamṇā́m)
locative अर्यम्णि (aryamṇí)
अर्यमणि (aryamáṇi)
अर्यमन्¹ (aryamán¹)
अर्यम्णोः (aryamṇóḥ) अर्यमसु (aryamásu)
vocative अर्यमन् (áryaman) अर्यमाणौ (áryamāṇau)
अर्यमाणा¹ (áryamāṇā¹)
अर्यमाणः (áryamāṇaḥ)
  • ¹Vedic

Proper noun

अर्यमन् • (aryamán) stemm

  1. the name of an Aditya: Aryaman
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.89.3:
      तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म्।
      अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत्॥
      tā́npū́rvayā nivídā hūmahe vayáṃ bhágaṃ mitrámáditiṃ dákṣamasrídham.
      aryamáṇaṃ váruṇaṃ sómamaśvínā sárasvatī naḥ subhágā máyaskarat.
      We invoke them with an ancient text, Bhaga, Mitra, Aditi, Dakṣa, Asridh, Aryaman, Varuṇa, Soma, the Aśvins; and may the gracious Sarasvatī grant us happiness.

Declension

Masculine an-stem declension of अर्यमन्
singular dual plural
nominative अर्यमा (aryamā́) अर्यमाणौ (aryamā́ṇau)
अर्यमाणा¹ (aryamā́ṇā¹)
अर्यमाणः (aryamā́ṇaḥ)
accusative अर्यमाणम् (aryamā́ṇam) अर्यमाणौ (aryamā́ṇau)
अर्यमाणा¹ (aryamā́ṇā¹)
अर्यम्णः (aryamṇáḥ)
instrumental अर्यम्णा (aryamṇā́) अर्यमभ्याम् (aryamábhyām) अर्यमभिः (aryamábhiḥ)
dative अर्यम्णे (aryamṇé) अर्यमभ्याम् (aryamábhyām) अर्यमभ्यः (aryamábhyaḥ)
ablative अर्यम्णः (aryamṇáḥ) अर्यमभ्याम् (aryamábhyām) अर्यमभ्यः (aryamábhyaḥ)
genitive अर्यम्णः (aryamṇáḥ) अर्यम्णोः (aryamṇóḥ) अर्यम्णाम् (aryamṇā́m)
locative अर्यम्णि (aryamṇí)
अर्यमणि (aryamáṇi)
अर्यमन्¹ (aryamán¹)
अर्यम्णोः (aryamṇóḥ) अर्यमसु (aryamásu)
vocative अर्यमन् (áryaman) अर्यमाणौ (áryamāṇau)
अर्यमाणा¹ (áryamāṇā¹)
अर्यमाणः (áryamāṇaḥ)
  • ¹Vedic

References