अवधारण

Hindi

Etymology

Borrowed from Sanskrit अवधारण (avadhāraṇa).

Pronunciation

  • (Delhi) IPA(key): /əʋ.d̪ʱɑː.ɾəɳ/, [ɐʋ.d̪ʱäː.ɾɐ̃ɳ]

Noun

अवधारण • (avdhāraṇm

  1. concept

Declension

Declension of अवधारण (masc cons-stem)
singular plural
direct अवधारण
avdhāraṇ
अवधारण
avdhāraṇ
oblique अवधारण
avdhāraṇ
अवधारणों
avdhāraṇõ
vocative अवधारण
avdhāraṇ
अवधारणो
avdhāraṇo

Derived terms

References

Sanskrit

Etymology

  • From अव- (ava-, down) +‎ धारण (dhāraṇa, holding, bearing, restraining).

Pronunciation

Adjective

अवधारण • (avadhāraṇa)

  1. restrictive

Declension

Masculine a-stem declension of अवधारण
singular dual plural
nominative अवधारणः (avadhāraṇaḥ) अवधारणौ (avadhāraṇau) अवधारणाः (avadhāraṇāḥ)
accusative अवधारणम् (avadhāraṇam) अवधारणौ (avadhāraṇau) अवधारणान् (avadhāraṇān)
instrumental अवधारणेन (avadhāraṇena) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणैः (avadhāraṇaiḥ)
dative अवधारणाय (avadhāraṇāya) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
ablative अवधारणात् (avadhāraṇāt) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
genitive अवधारणस्य (avadhāraṇasya) अवधारणयोः (avadhāraṇayoḥ) अवधारणानाम् (avadhāraṇānām)
locative अवधारणे (avadhāraṇe) अवधारणयोः (avadhāraṇayoḥ) अवधारणेषु (avadhāraṇeṣu)
vocative अवधारण (avadhāraṇa) अवधारणौ (avadhāraṇau) अवधारणाः (avadhāraṇāḥ)

Template:sa-decl-noun-a-f

Neuter a-stem declension of अवधारण
singular dual plural
nominative अवधारणम् (avadhāraṇam) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
accusative अवधारणम् (avadhāraṇam) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
instrumental अवधारणेन (avadhāraṇena) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणैः (avadhāraṇaiḥ)
dative अवधारणाय (avadhāraṇāya) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
ablative अवधारणात् (avadhāraṇāt) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
genitive अवधारणस्य (avadhāraṇasya) अवधारणयोः (avadhāraṇayoḥ) अवधारणानाम् (avadhāraṇānām)
locative अवधारणे (avadhāraṇe) अवधारणयोः (avadhāraṇayoḥ) अवधारणेषु (avadhāraṇeṣu)
vocative अवधारण (avadhāraṇa) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)

Noun

अवधारण • (avadhāraṇa) stemn

  1. ascertainment, affirmation, emphasis
  2. accurate determination, limitation (of the sense of words), restriction to a certain instance

Declension

Neuter a-stem declension of अवधारण
singular dual plural
nominative अवधारणम् (avadhāraṇam) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
अवधारणा¹ (avadhāraṇā¹)
accusative अवधारणम् (avadhāraṇam) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
अवधारणा¹ (avadhāraṇā¹)
instrumental अवधारणेन (avadhāraṇena) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणैः (avadhāraṇaiḥ)
अवधारणेभिः¹ (avadhāraṇebhiḥ¹)
dative अवधारणाय (avadhāraṇāya) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
ablative अवधारणात् (avadhāraṇāt) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
genitive अवधारणस्य (avadhāraṇasya) अवधारणयोः (avadhāraṇayoḥ) अवधारणानाम् (avadhāraṇānām)
locative अवधारणे (avadhāraṇe) अवधारणयोः (avadhāraṇayoḥ) अवधारणेषु (avadhāraṇeṣu)
vocative अवधारण (avadhāraṇa) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
अवधारणा¹ (avadhāraṇā¹)
  • ¹Vedic

References