धारण

See also: धारणा

Pali

Alternative forms

Noun

धारण n

  1. Devanagari script form of dhāraṇa (“wearing, sustaining”)

Declension

Sanskrit

Alternative scripts

Etymology

From the root धृ (dhṛ).

Pronunciation

Noun

धारण • (dhā́raṇa) stemn

  1. the act of holding, bearing, supporting, preserving or keeping back
  2. keeping in remembrance, memory

Declension

Neuter a-stem declension of धारण
singular dual plural
nominative धारणम् (dhā́raṇam) धारणे (dhā́raṇe) धारणानि (dhā́raṇāni)
धारणा¹ (dhā́raṇā¹)
accusative धारणम् (dhā́raṇam) धारणे (dhā́raṇe) धारणानि (dhā́raṇāni)
धारणा¹ (dhā́raṇā¹)
instrumental धारणेन (dhā́raṇena) धारणाभ्याम् (dhā́raṇābhyām) धारणैः (dhā́raṇaiḥ)
धारणेभिः¹ (dhā́raṇebhiḥ¹)
dative धारणाय (dhā́raṇāya) धारणाभ्याम् (dhā́raṇābhyām) धारणेभ्यः (dhā́raṇebhyaḥ)
ablative धारणात् (dhā́raṇāt) धारणाभ्याम् (dhā́raṇābhyām) धारणेभ्यः (dhā́raṇebhyaḥ)
genitive धारणस्य (dhā́raṇasya) धारणयोः (dhā́raṇayoḥ) धारणानाम् (dhā́raṇānām)
locative धारणे (dhā́raṇe) धारणयोः (dhā́raṇayoḥ) धारणेषु (dhā́raṇeṣu)
vocative धारण (dhā́raṇa) धारणे (dhā́raṇe) धारणानि (dhā́raṇāni)
धारणा¹ (dhā́raṇā¹)
  • ¹Vedic

References