अवर

Hindi

Etymology

Borrowed from Sanskrit अवर (avara).

Pronunciation

  • (Delhi) IPA(key): /ə.ʋəɾ/, [ɐ.ʋɐɾ]

Adjective

अवर • (avar) (indeclinable)

  1. lower, subordinate, sub
    अवर निरीक्षकavar nirīkṣaksubinspector

References

Old Gujarati

Etymology

From Sauraseni Prakrit 𑀅𑀯𑀭 (avara), from Sanskrit अपर (apara).

Adjective

अवर • (avara)

  1. other

Descendants

  • Gujarati: અવર (avar)

Sanskrit

Alternative scripts

Etymology

From अव (ava) +‎ -र (-ra), ultimately from Proto-Indo-European *h₂éwo (off, away, down).

Pronunciation

Adjective

अवर • (avará)

  1. below, inferior
  2. low, mean, unimportant, of small value
  3. posterior, hinder, later, last, younger
  4. nearer
  5. western
  6. preceding (with abl.)

Declension

Masculine a-stem declension of अवर
singular dual plural
nominative अवरः (avaráḥ) अवरौ (avaraú)
अवरा¹ (avarā́¹)
अवराः (avarā́ḥ)
अवरासः¹ (avarā́saḥ¹)
accusative अवरम् (avarám) अवरौ (avaraú)
अवरा¹ (avarā́¹)
अवरान् (avarā́n)
instrumental अवरेण (avaréṇa) अवराभ्याम् (avarā́bhyām) अवरैः (avaraíḥ)
अवरेभिः¹ (avarébhiḥ¹)
dative अवराय (avarā́ya) अवराभ्याम् (avarā́bhyām) अवरेभ्यः (avarébhyaḥ)
ablative अवरात् (avarā́t) अवराभ्याम् (avarā́bhyām) अवरेभ्यः (avarébhyaḥ)
genitive अवरस्य (avarásya) अवरयोः (avaráyoḥ) अवराणाम् (avarā́ṇām)
locative अवरे (avaré) अवरयोः (avaráyoḥ) अवरेषु (avaréṣu)
vocative अवर (ávara) अवरौ (ávarau)
अवरा¹ (ávarā¹)
अवराः (ávarāḥ)
अवरासः¹ (ávarāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अवरा
singular dual plural
nominative अवरा (avarā́) अवरे (avaré) अवराः (avarā́ḥ)
accusative अवराम् (avarā́m) अवरे (avaré) अवराः (avarā́ḥ)
instrumental अवरया (avaráyā)
अवरा¹ (avarā́¹)
अवराभ्याम् (avarā́bhyām) अवराभिः (avarā́bhiḥ)
dative अवरायै (avarā́yai) अवराभ्याम् (avarā́bhyām) अवराभ्यः (avarā́bhyaḥ)
ablative अवरायाः (avarā́yāḥ)
अवरायै² (avarā́yai²)
अवराभ्याम् (avarā́bhyām) अवराभ्यः (avarā́bhyaḥ)
genitive अवरायाः (avarā́yāḥ)
अवरायै² (avarā́yai²)
अवरयोः (avaráyoḥ) अवराणाम् (avarā́ṇām)
locative अवरायाम् (avarā́yām) अवरयोः (avaráyoḥ) अवरासु (avarā́su)
vocative अवरे (ávare) अवरे (ávare) अवराः (ávarāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अवर
singular dual plural
nominative अवरम् (avarám) अवरे (avaré) अवराणि (avarā́ṇi)
अवरा¹ (avarā́¹)
accusative अवरम् (avarám) अवरे (avaré) अवराणि (avarā́ṇi)
अवरा¹ (avarā́¹)
instrumental अवरेण (avaréṇa) अवराभ्याम् (avarā́bhyām) अवरैः (avaraíḥ)
अवरेभिः¹ (avarébhiḥ¹)
dative अवराय (avarā́ya) अवराभ्याम् (avarā́bhyām) अवरेभ्यः (avarébhyaḥ)
ablative अवरात् (avarā́t) अवराभ्याम् (avarā́bhyām) अवरेभ्यः (avarébhyaḥ)
genitive अवरस्य (avarásya) अवरयोः (avaráyoḥ) अवराणाम् (avarā́ṇām)
locative अवरे (avaré) अवरयोः (avaráyoḥ) अवरेषु (avaréṣu)
vocative अवर (ávara) अवरे (ávare) अवराणि (ávarāṇi)
अवरा¹ (ávarā¹)
  • ¹Vedic

References

  • Monier Williams (1899) “अवर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 102/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 132