अवसर्पिणी

Sanskrit

Alternative scripts

Etymology

Compound of अव (ava, down) +‎ सर्प (sarpa, crawling) +‎ -इनी (-inī).

Pronunciation

Noun

अवसर्पिणी • (avasarpiṇī) stemf

  1. (Jainism) Avasarpiṇī, the descending half of the cosmic time cycle, marked by a decrease in Dharma and goodness.
    Antonym: उत्सर्पिणी (utsarpiṇī)

Declension

Feminine ī-stem declension of अवसर्पिणी
singular dual plural
nominative अवसर्पिणी (avasarpiṇī) अवसर्पिण्यौ (avasarpiṇyau) अवसर्पिण्यः (avasarpiṇyaḥ)
accusative अवसर्पिणीम् (avasarpiṇīm) अवसर्पिण्यौ (avasarpiṇyau) अवसर्पिणीः (avasarpiṇīḥ)
instrumental अवसर्पिण्या (avasarpiṇyā) अवसर्पिणीभ्याम् (avasarpiṇībhyām) अवसर्पिणीभिः (avasarpiṇībhiḥ)
dative अवसर्पिण्यै (avasarpiṇyai) अवसर्पिणीभ्याम् (avasarpiṇībhyām) अवसर्पिणीभ्यः (avasarpiṇībhyaḥ)
ablative अवसर्पिण्याः (avasarpiṇyāḥ) अवसर्पिणीभ्याम् (avasarpiṇībhyām) अवसर्पिणीभ्यः (avasarpiṇībhyaḥ)
genitive अवसर्पिण्याः (avasarpiṇyāḥ) अवसर्पिण्योः (avasarpiṇyoḥ) अवसर्पिणीनाम् (avasarpiṇīnām)
locative अवसर्पिण्याम् (avasarpiṇyām) अवसर्पिण्योः (avasarpiṇyoḥ) अवसर्पिणीषु (avasarpiṇīṣu)
vocative अवसर्पिणि (avasarpiṇi) अवसर्पिण्यौ (avasarpiṇyau) अवसर्पिण्यः (avasarpiṇyaḥ)