अशुद्ध

Hindi

Etymology

Borrowed from Sanskrit अशुद्ध (aśuddha).

Pronunciation

  • (Delhi) IPA(key): /ə.ʃʊd̪d̪ʱ/, [ɐ.ʃʊd̪(ː)ʱ]

Noun

अशुद्ध • (aśuddh) (indeclinable, Urdu spelling اشدھ)

  1. incorrect, erroneous
    गवाह ने अशुद्ध वर्णन दिया।
    gavāh ne aśuddh varṇan diyā.
    The witness gave an incorrect description.
  2. impure, corrupt
    कारख़ाने के पास जल बहुत अशुद्ध है।
    kārxāne ke pās jal bahut aśuddh hai.
    The water near the factory is very impure.

Synonyms

References

Sanskrit

Alternative scripts

Etymology

अ- (a-) +‎ शुद्ध (śuddha).

Pronunciation

Adjective

अशुद्ध • (aśuddha)

  1. impure, foul
  2. inaccurate, incorrect, wrong
  3. unknown, unascertained

Declension

Masculine a-stem declension of अशुद्ध
singular dual plural
nominative अशुद्धः (aśuddháḥ) अशुद्धौ (aśuddhaú)
अशुद्धा¹ (aśuddhā́¹)
अशुद्धाः (aśuddhā́ḥ)
अशुद्धासः¹ (aśuddhā́saḥ¹)
accusative अशुद्धम् (aśuddhám) अशुद्धौ (aśuddhaú)
अशुद्धा¹ (aśuddhā́¹)
अशुद्धान् (aśuddhā́n)
instrumental अशुद्धेन (aśuddhéna) अशुद्धाभ्याम् (aśuddhā́bhyām) अशुद्धैः (aśuddhaíḥ)
अशुद्धेभिः¹ (aśuddhébhiḥ¹)
dative अशुद्धाय (aśuddhā́ya) अशुद्धाभ्याम् (aśuddhā́bhyām) अशुद्धेभ्यः (aśuddhébhyaḥ)
ablative अशुद्धात् (aśuddhā́t) अशुद्धाभ्याम् (aśuddhā́bhyām) अशुद्धेभ्यः (aśuddhébhyaḥ)
genitive अशुद्धस्य (aśuddhásya) अशुद्धयोः (aśuddháyoḥ) अशुद्धानाम् (aśuddhā́nām)
locative अशुद्धे (aśuddhé) अशुद्धयोः (aśuddháyoḥ) अशुद्धेषु (aśuddhéṣu)
vocative अशुद्ध (áśuddha) अशुद्धौ (áśuddhau)
अशुद्धा¹ (áśuddhā¹)
अशुद्धाः (áśuddhāḥ)
अशुद्धासः¹ (áśuddhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अशुद्धा
singular dual plural
nominative अशुद्धा (aśuddhā́) अशुद्धे (aśuddhé) अशुद्धाः (aśuddhā́ḥ)
accusative अशुद्धाम् (aśuddhā́m) अशुद्धे (aśuddhé) अशुद्धाः (aśuddhā́ḥ)
instrumental अशुद्धया (aśuddháyā)
अशुद्धा¹ (aśuddhā́¹)
अशुद्धाभ्याम् (aśuddhā́bhyām) अशुद्धाभिः (aśuddhā́bhiḥ)
dative अशुद्धायै (aśuddhā́yai) अशुद्धाभ्याम् (aśuddhā́bhyām) अशुद्धाभ्यः (aśuddhā́bhyaḥ)
ablative अशुद्धायाः (aśuddhā́yāḥ)
अशुद्धायै² (aśuddhā́yai²)
अशुद्धाभ्याम् (aśuddhā́bhyām) अशुद्धाभ्यः (aśuddhā́bhyaḥ)
genitive अशुद्धायाः (aśuddhā́yāḥ)
अशुद्धायै² (aśuddhā́yai²)
अशुद्धयोः (aśuddháyoḥ) अशुद्धानाम् (aśuddhā́nām)
locative अशुद्धायाम् (aśuddhā́yām) अशुद्धयोः (aśuddháyoḥ) अशुद्धासु (aśuddhā́su)
vocative अशुद्धे (áśuddhe) अशुद्धे (áśuddhe) अशुद्धाः (áśuddhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अशुद्ध
singular dual plural
nominative अशुद्धम् (aśuddhám) अशुद्धे (aśuddhé) अशुद्धानि (aśuddhā́ni)
अशुद्धा¹ (aśuddhā́¹)
accusative अशुद्धम् (aśuddhám) अशुद्धे (aśuddhé) अशुद्धानि (aśuddhā́ni)
अशुद्धा¹ (aśuddhā́¹)
instrumental अशुद्धेन (aśuddhéna) अशुद्धाभ्याम् (aśuddhā́bhyām) अशुद्धैः (aśuddhaíḥ)
अशुद्धेभिः¹ (aśuddhébhiḥ¹)
dative अशुद्धाय (aśuddhā́ya) अशुद्धाभ्याम् (aśuddhā́bhyām) अशुद्धेभ्यः (aśuddhébhyaḥ)
ablative अशुद्धात् (aśuddhā́t) अशुद्धाभ्याम् (aśuddhā́bhyām) अशुद्धेभ्यः (aśuddhébhyaḥ)
genitive अशुद्धस्य (aśuddhásya) अशुद्धयोः (aśuddháyoḥ) अशुद्धानाम् (aśuddhā́nām)
locative अशुद्धे (aśuddhé) अशुद्धयोः (aśuddháyoḥ) अशुद्धेषु (aśuddhéṣu)
vocative अशुद्ध (áśuddha) अशुद्धे (áśuddhe) अशुद्धानि (áśuddhāni)
अशुद्धा¹ (áśuddhā¹)
  • ¹Vedic

References