अश्वपति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Háśwapatiṣ, from Proto-Indo-Iranian *Háćwapatiš. Equivalent to अश्व (áśva) +‎ पति (páti).

Pronunciation

Noun

अश्वपति • (áśvapati) stemm

  1. lord of horses
    • c. 1500 BCE – 1000 BCE, Ṛgveda 8.21.3:
      आ या॑ही॒म इन्द॒वोऽश्व॑पते॒ गोप॑त॒ उर्व॑रापते ।
      सोमं॑ सोमपते पिब ॥
      ā́ yāhīmá índavóʼśvapate gópata úrvarāpate.
      sómaṃ somapate piba.
      Drive here. Here are the drops, o lord of horses, lord of cows, lord of fields.
      Drink the soma, soma-lord.

Declension

Masculine i-stem declension of अश्वपति
singular dual plural
nominative अश्वपतिः (áśvapatiḥ) अश्वपती (áśvapatī) अश्वपतयः (áśvapatayaḥ)
accusative अश्वपतिम् (áśvapatim) अश्वपती (áśvapatī) अश्वपतीन् (áśvapatīn)
instrumental अश्वपतिना (áśvapatinā)
अश्वपत्या¹ (áśvapatyā¹)
अश्वपतिभ्याम् (áśvapatibhyām) अश्वपतिभिः (áśvapatibhiḥ)
dative अश्वपतये (áśvapataye) अश्वपतिभ्याम् (áśvapatibhyām) अश्वपतिभ्यः (áśvapatibhyaḥ)
ablative अश्वपतेः (áśvapateḥ)
अश्वपत्यः¹ (áśvapatyaḥ¹)
अश्वपतिभ्याम् (áśvapatibhyām) अश्वपतिभ्यः (áśvapatibhyaḥ)
genitive अश्वपतेः (áśvapateḥ)
अश्वपत्यः¹ (áśvapatyaḥ¹)
अश्वपत्योः (áśvapatyoḥ) अश्वपतीनाम् (áśvapatīnām)
locative अश्वपतौ (áśvapatau)
अश्वपता¹ (áśvapatā¹)
अश्वपत्योः (áśvapatyoḥ) अश्वपतिषु (áśvapatiṣu)
vocative अश्वपते (áśvapate) अश्वपती (áśvapatī) अश्वपतयः (áśvapatayaḥ)
  • ¹Vedic

References

  • Monier Williams (1899) “अश्वपति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 115, column 1.
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “अश्वपति”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016