अष्टम

Sanskrit

Alternative scripts

Sanskrit numbers (edit)
80[a], [b]
 ←  7
8
9  → 
    Cardinal: अष्ट (aṣṭa), अष्टन् (aṣṭan)
    Ordinal: अष्टम (aṣṭama)
    Multiplier: अष्टधा (aṣṭadhā)

Etymology

Inherited from Proto-Indo-Iranian *aštamás; ultimately from Proto-Indo-European *oḱtṓw (eight). Cognate with Avestan 𐬀𐬱𐬙𐬆𐬨𐬀 (aštəma), Persian هشتم (haštom), Ossetian ӕстӕм (æstæm).

Pronunciation

Adjective

अष्टम • (aṣṭamá) stem

  1. eighth
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.114.9:
      कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रति वाचं पपाद ।
      कमृत्विजाम्अष्टमं शूरमाहुर्हरी इन्द्रस्य नि चिकाय कः स्वित् ॥
      kaśchandasāṃ yogamāveda dhīraḥ ko dhiṣṇyāṃ prati vācaṃ papāda.
      kamṛtvijāmaṣṭamaṃ śūramāhurharī indrasya ni cikāya kaḥ svit.
      What sage hath learned the metres' application? Who hath gained Vāk, the spirit's aim and object?
      Which ministering priest is called the eighth Hero? Who then hath tracked the two Bay Steeds of Indra?

Declension

Masculine a-stem declension of अष्टम
singular dual plural
nominative अष्टमः (aṣṭamáḥ) अष्टमौ (aṣṭamaú)
अष्टमा¹ (aṣṭamā́¹)
अष्टमाः (aṣṭamā́ḥ)
अष्टमासः¹ (aṣṭamā́saḥ¹)
accusative अष्टमम् (aṣṭamám) अष्टमौ (aṣṭamaú)
अष्टमा¹ (aṣṭamā́¹)
अष्टमान् (aṣṭamā́n)
instrumental अष्टमेन (aṣṭaména) अष्टमाभ्याम् (aṣṭamā́bhyām) अष्टमैः (aṣṭamaíḥ)
अष्टमेभिः¹ (aṣṭamébhiḥ¹)
dative अष्टमाय (aṣṭamā́ya) अष्टमाभ्याम् (aṣṭamā́bhyām) अष्टमेभ्यः (aṣṭamébhyaḥ)
ablative अष्टमात् (aṣṭamā́t) अष्टमाभ्याम् (aṣṭamā́bhyām) अष्टमेभ्यः (aṣṭamébhyaḥ)
genitive अष्टमस्य (aṣṭamásya) अष्टमयोः (aṣṭamáyoḥ) अष्टमानाम् (aṣṭamā́nām)
locative अष्टमे (aṣṭamé) अष्टमयोः (aṣṭamáyoḥ) अष्टमेषु (aṣṭaméṣu)
vocative अष्टम (áṣṭama) अष्टमौ (áṣṭamau)
अष्टमा¹ (áṣṭamā¹)
अष्टमाः (áṣṭamāḥ)
अष्टमासः¹ (áṣṭamāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अष्टमा
singular dual plural
nominative अष्टमा (aṣṭamā́) अष्टमे (aṣṭamé) अष्टमाः (aṣṭamā́ḥ)
accusative अष्टमाम् (aṣṭamā́m) अष्टमे (aṣṭamé) अष्टमाः (aṣṭamā́ḥ)
instrumental अष्टमया (aṣṭamáyā)
अष्टमा¹ (aṣṭamā́¹)
अष्टमाभ्याम् (aṣṭamā́bhyām) अष्टमाभिः (aṣṭamā́bhiḥ)
dative अष्टमायै (aṣṭamā́yai) अष्टमाभ्याम् (aṣṭamā́bhyām) अष्टमाभ्यः (aṣṭamā́bhyaḥ)
ablative अष्टमायाः (aṣṭamā́yāḥ)
अष्टमायै² (aṣṭamā́yai²)
अष्टमाभ्याम् (aṣṭamā́bhyām) अष्टमाभ्यः (aṣṭamā́bhyaḥ)
genitive अष्टमायाः (aṣṭamā́yāḥ)
अष्टमायै² (aṣṭamā́yai²)
अष्टमयोः (aṣṭamáyoḥ) अष्टमानाम् (aṣṭamā́nām)
locative अष्टमायाम् (aṣṭamā́yām) अष्टमयोः (aṣṭamáyoḥ) अष्टमासु (aṣṭamā́su)
vocative अष्टमे (áṣṭame) अष्टमे (áṣṭame) अष्टमाः (áṣṭamāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अष्टम
singular dual plural
nominative अष्टमम् (aṣṭamám) अष्टमे (aṣṭamé) अष्टमानि (aṣṭamā́ni)
अष्टमा¹ (aṣṭamā́¹)
accusative अष्टमम् (aṣṭamám) अष्टमे (aṣṭamé) अष्टमानि (aṣṭamā́ni)
अष्टमा¹ (aṣṭamā́¹)
instrumental अष्टमेन (aṣṭaména) अष्टमाभ्याम् (aṣṭamā́bhyām) अष्टमैः (aṣṭamaíḥ)
अष्टमेभिः¹ (aṣṭamébhiḥ¹)
dative अष्टमाय (aṣṭamā́ya) अष्टमाभ्याम् (aṣṭamā́bhyām) अष्टमेभ्यः (aṣṭamébhyaḥ)
ablative अष्टमात् (aṣṭamā́t) अष्टमाभ्याम् (aṣṭamā́bhyām) अष्टमेभ्यः (aṣṭamébhyaḥ)
genitive अष्टमस्य (aṣṭamásya) अष्टमयोः (aṣṭamáyoḥ) अष्टमानाम् (aṣṭamā́nām)
locative अष्टमे (aṣṭamé) अष्टमयोः (aṣṭamáyoḥ) अष्टमेषु (aṣṭaméṣu)
vocative अष्टम (áṣṭama) अष्टमे (áṣṭame) अष्टमानि (áṣṭamāni)
अष्टमा¹ (áṣṭamā¹)
  • ¹Vedic

Descendants

  • Gandhari: 𐨀𐨛𐨨 (aṭhama)
  • Pali: aṭṭhama
  • Prakrit: 𑀅𑀝𑁆𑀞𑀫 (aṭṭhama)
    • Khasa Prakrit:
      • Nepali: आठौं (āṭha͠u)
    • Maharastri Prakrit:
    • Paisaci Prakrit:
      • Takka Apabhramsa:
        • Punjabi: ਅੱਠਵਾਂ (aṭṭhavā̃)
      • Vracada Apabhramsa:
        • Sindhi: aṭhõ
          Arabic script: اٺون
          Devanagari script: अठों
    • Sauraseni Prakrit:
  • Bengali: অষ্টম (ośṭom)
  • Kannada: ಅಷ್ಟಮ (aṣṭama)

Further reading