नवम

Pali

Alternative forms

Numeral

नवम (navama)

  1. Devanagari script form of navama (ninth)

Declension

Sanskrit

Alternative scripts

Sanskrit numbers (edit)
90[a], [b]
 ←  8
9
10  → 
    Cardinal: नव (nava), नवन् (navan)
    Ordinal: नवम (navama)
    Multiplier: नवधा (navadhā)

Etymology

Inherited from Proto-Indo-Iranian *Hnawamás (ninth); ultimately from Proto-Indo-European *h₁néwn̥ (nine). Cognate with Old Persian 𐎴𐎺𐎶 (n-v-m /⁠navama⁠/), Avestan 𐬥𐬀𐬊𐬨𐬀 (naoma), 𐬥𐬁𐬎𐬨𐬀 (nāuma), Khotanese 𑀦𑁅𑀫 (nauma), Sogdian [script needed] (nʾwmyk).

Pronunciation

Adjective

नवम • (navamá) stem

  1. ninth
    • c. 1500 BCE – 1000 BCE, Ṛgveda 5.27.3:
      ए॒वा ते॑ अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः ।
      evā́ te agne sumatíṃ cakānó náviṣṭhāya navamáṃ trasádasyuḥ.
      So Trasadasyu served thee, O Most Youthful God, craving thy favour for the ninth time, Agni

Declension

Masculine a-stem declension of नवम
singular dual plural
nominative नवमः (navamáḥ) नवमौ (navamaú)
नवमा¹ (navamā́¹)
नवमाः (navamā́ḥ)
नवमासः¹ (navamā́saḥ¹)
accusative नवमम् (navamám) नवमौ (navamaú)
नवमा¹ (navamā́¹)
नवमान् (navamā́n)
instrumental नवमेन (navaména) नवमाभ्याम् (navamā́bhyām) नवमैः (navamaíḥ)
नवमेभिः¹ (navamébhiḥ¹)
dative नवमाय (navamā́ya) नवमाभ्याम् (navamā́bhyām) नवमेभ्यः (navamébhyaḥ)
ablative नवमात् (navamā́t) नवमाभ्याम् (navamā́bhyām) नवमेभ्यः (navamébhyaḥ)
genitive नवमस्य (navamásya) नवमयोः (navamáyoḥ) नवमानाम् (navamā́nām)
locative नवमे (navamé) नवमयोः (navamáyoḥ) नवमेषु (navaméṣu)
vocative नवम (návama) नवमौ (návamau)
नवमा¹ (návamā¹)
नवमाः (návamāḥ)
नवमासः¹ (návamāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of नवमी
singular dual plural
nominative नवमी (navamī́) नवम्यौ (navamyaù)
नवमी¹ (navamī́¹)
नवम्यः (navamyàḥ)
नवमीः¹ (navamī́ḥ¹)
accusative नवमीम् (navamī́m) नवम्यौ (navamyaù)
नवमी¹ (navamī́¹)
नवमीः (navamī́ḥ)
instrumental नवम्या (navamyā́) नवमीभ्याम् (navamī́bhyām) नवमीभिः (navamī́bhiḥ)
dative नवम्यै (navamyaí) नवमीभ्याम् (navamī́bhyām) नवमीभ्यः (navamī́bhyaḥ)
ablative नवम्याः (navamyā́ḥ)
नवम्यै² (navamyaí²)
नवमीभ्याम् (navamī́bhyām) नवमीभ्यः (navamī́bhyaḥ)
genitive नवम्याः (navamyā́ḥ)
नवम्यै² (navamyaí²)
नवम्योः (navamyóḥ) नवमीनाम् (navamī́nām)
locative नवम्याम् (navamyā́m) नवम्योः (navamyóḥ) नवमीषु (navamī́ṣu)
vocative नवमि (návami) नवम्यौ (návamyau)
नवमी¹ (návamī¹)
नवम्यः (návamyaḥ)
नवमीः¹ (návamīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नवम
singular dual plural
nominative नवमम् (navamám) नवमे (navamé) नवमानि (navamā́ni)
नवमा¹ (navamā́¹)
accusative नवमम् (navamám) नवमे (navamé) नवमानि (navamā́ni)
नवमा¹ (navamā́¹)
instrumental नवमेन (navaména) नवमाभ्याम् (navamā́bhyām) नवमैः (navamaíḥ)
नवमेभिः¹ (navamébhiḥ¹)
dative नवमाय (navamā́ya) नवमाभ्याम् (navamā́bhyām) नवमेभ्यः (navamébhyaḥ)
ablative नवमात् (navamā́t) नवमाभ्याम् (navamā́bhyām) नवमेभ्यः (navamébhyaḥ)
genitive नवमस्य (navamásya) नवमयोः (navamáyoḥ) नवमानाम् (navamā́nām)
locative नवमे (navamé) नवमयोः (navamáyoḥ) नवमेषु (navaméṣu)
vocative नवम (návama) नवमे (návame) नवमानि (návamāni)
नवमा¹ (návamā¹)
  • ¹Vedic

Descendants

  • Gandhari: 𐨣𐨬𐨨 (navama)
  • Pali: navama
  • Prakrit: 𑀡𑀯𑀫 (ṇavama)
    • Khasa Prakrit:
      • Nepali: नवौं (nawa͠u)
    • Magadhi Prakrit:
      • Old Awadhi: नवउं (navaüṃ)
    • Maharastri Prakrit:
    • Paisaci Prakrit:
      • Takka Apabhramsa:
        • Punjabi: ਨੌਵਾਂ (nauvā̃)
      • Vracada Apabhramsa:
        • Sindhi: nā̃õ
          Arabic script: نائون
          Devanagari script: नांओं
    • Sauraseni Prakrit:
  • Bengali: নবম (nobom)
  • Kannada: ನವಮ (navama)

Further reading