दशम

See also: दशमी

Hindi

Pronunciation

  • (Delhi) IPA(key): /d̪ə.ʃəm/, [d̪ɐ.ʃɐ̃m]

Adjective

दशम • (daśam) (indeclinable) (ordinal number)

  1. tenth

Sanskrit

Alternative scripts

Sanskrit numbers (edit)
100
 ←  1  ←  9 १०
10
11  →  20  → [a], [b]
1
    Cardinal: दश (daśa), दशन् (daśan)
    Ordinal: दशम (daśama)
    Multiplier: दशधा (daśadhā)
    Collective: दशत् (daśat)

Etymology

Inherited from Proto-Indo-Iranian *daćamás, from Proto-Indo-European *deḱm̥-Hó-s from *déḱm̥ (ten). Cognate with Avestan 𐬛𐬀𐬯𐬆𐬨𐬀 (dasəma), Persian دهم (dahom), Latin decimus.

Pronunciation

Adjective

दशम • (daśamá) stem

  1. tenth
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.184.3:
      हि॒र॒ण्ययी॑ अ॒रणी॒ यं नि॒र्मन्थ॑तो अ॒श्विना॑ ।
      तं ते॒ गर्भं॑ हवामहे दश॒मे मा॒सि सूत॑वे ॥
      hiraṇyáyī aráṇī yáṃ nirmánthato aśvínā.
      táṃ te gárbhaṃ havāmahe daśamé māsí sū́tave.
      That which the Twin Aśvins rub forth with the golden rubbing-sticks,—
      That fetus of yours we invocate, so that in the tenth month you may give birth to it.

Declension

Masculine a-stem declension of दशम
singular dual plural
nominative दशमः (daśamáḥ) दशमौ (daśamaú)
दशमा¹ (daśamā́¹)
दशमाः (daśamā́ḥ)
दशमासः¹ (daśamā́saḥ¹)
accusative दशमम् (daśamám) दशमौ (daśamaú)
दशमा¹ (daśamā́¹)
दशमान् (daśamā́n)
instrumental दशमेन (daśaména) दशमाभ्याम् (daśamā́bhyām) दशमैः (daśamaíḥ)
दशमेभिः¹ (daśamébhiḥ¹)
dative दशमाय (daśamā́ya) दशमाभ्याम् (daśamā́bhyām) दशमेभ्यः (daśamébhyaḥ)
ablative दशमात् (daśamā́t) दशमाभ्याम् (daśamā́bhyām) दशमेभ्यः (daśamébhyaḥ)
genitive दशमस्य (daśamásya) दशमयोः (daśamáyoḥ) दशमानाम् (daśamā́nām)
locative दशमे (daśamé) दशमयोः (daśamáyoḥ) दशमेषु (daśaméṣu)
vocative दशम (dáśama) दशमौ (dáśamau)
दशमा¹ (dáśamā¹)
दशमाः (dáśamāḥ)
दशमासः¹ (dáśamāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of दशमी
singular dual plural
nominative दशमी (daśamī) दशम्यौ (daśamyau)
दशमी¹ (daśamī¹)
दशम्यः (daśamyaḥ)
दशमीः¹ (daśamīḥ¹)
accusative दशमीम् (daśamīm) दशम्यौ (daśamyau)
दशमी¹ (daśamī¹)
दशमीः (daśamīḥ)
instrumental दशम्या (daśamyā) दशमीभ्याम् (daśamībhyām) दशमीभिः (daśamībhiḥ)
dative दशम्यै (daśamyai) दशमीभ्याम् (daśamībhyām) दशमीभ्यः (daśamībhyaḥ)
ablative दशम्याः (daśamyāḥ)
दशम्यै² (daśamyai²)
दशमीभ्याम् (daśamībhyām) दशमीभ्यः (daśamībhyaḥ)
genitive दशम्याः (daśamyāḥ)
दशम्यै² (daśamyai²)
दशम्योः (daśamyoḥ) दशमीनाम् (daśamīnām)
locative दशम्याम् (daśamyām) दशम्योः (daśamyoḥ) दशमीषु (daśamīṣu)
vocative दशमि (daśami) दशम्यौ (daśamyau)
दशमी¹ (daśamī¹)
दशम्यः (daśamyaḥ)
दशमीः¹ (daśamīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दशम
singular dual plural
nominative दशमम् (daśamám) दशमे (daśamé) दशमानि (daśamā́ni)
दशमा¹ (daśamā́¹)
accusative दशमम् (daśamám) दशमे (daśamé) दशमानि (daśamā́ni)
दशमा¹ (daśamā́¹)
instrumental दशमेन (daśaména) दशमाभ्याम् (daśamā́bhyām) दशमैः (daśamaíḥ)
दशमेभिः¹ (daśamébhiḥ¹)
dative दशमाय (daśamā́ya) दशमाभ्याम् (daśamā́bhyām) दशमेभ्यः (daśamébhyaḥ)
ablative दशमात् (daśamā́t) दशमाभ्याम् (daśamā́bhyām) दशमेभ्यः (daśamébhyaḥ)
genitive दशमस्य (daśamásya) दशमयोः (daśamáyoḥ) दशमानाम् (daśamā́nām)
locative दशमे (daśamé) दशमयोः (daśamáyoḥ) दशमेषु (daśaméṣu)
vocative दशम (dáśama) दशमे (dáśame) दशमानि (dáśamāni)
दशमा¹ (dáśamā¹)
  • ¹Vedic

Descendants

  • Dardic:
    • Kashmiri: दह्युमु॒ (dahyumu॒, tenth)
    • Torwali: دشَم (dašam)
  • Pali: dasama
  • Prakrit: 𑀤𑀲𑀫 (dasama)
    • Ardhamagadhi Prakrit: 𑀤𑀲𑀫 (dasama)
    • Khasa Prakrit:
      • Nepali: दशौं (daśa͠u)
    • Maharastri Prakrit: 𑀤𑀲𑀫 (dasama)
      • Konkani: धावो (dhāvo), धावें (dhāvẽ)
      • Old Marathi:
        Devanagari script: दसव (dasava), दाहाव (dāhāva)
        Modi script: 𑘟𑘭𑘪 (dasava), 𑘟𑘰𑘮𑘰𑘪 (dāhāva)
    • Paisaci Prakrit:
      • Takka Apabhramsa:
      • Vracada Apabhramsa:
        • Sindhi: ḍ̠ahõ
          Arabic script: ڏهون
          Devanagari script: ॾहों
    • Sauraseni Prakrit:

Further reading