दशत्

See also: दिशति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *déḱm̥t. See also दश (dáśa, ten).

Pronunciation

Noun

दशत् • (daśát) stemf

  1. a group of ten, decade

Declension

Feminine root-stem declension of दशत्
singular dual plural
nominative दशत् (daśát) दशतौ (daśátau)
दशता¹ (daśátā¹)
दशतः (daśátaḥ)
accusative दशतम् (daśátam) दशतौ (daśátau)
दशता¹ (daśátā¹)
दशतः (daśátaḥ)
instrumental दशता (daśátā) दशद्भ्याम् (daśádbhyām) दशद्भिः (daśádbhiḥ)
dative दशते (daśáte) दशद्भ्याम् (daśádbhyām) दशद्भ्यः (daśádbhyaḥ)
ablative दशतः (daśátaḥ) दशद्भ्याम् (daśádbhyām) दशद्भ्यः (daśádbhyaḥ)
genitive दशतः (daśátaḥ) दशतोः (daśátoḥ) दशताम् (daśátām)
locative दशति (daśáti) दशतोः (daśátoḥ) दशत्सु (daśátsu)
vocative दशत् (dáśat) दशतौ (dáśatau)
दशता¹ (dáśatā¹)
दशतः (dáśataḥ)
  • ¹Vedic

Adjective

दशत् • (daśát) stem

  1. consisting of ten items (Kāś.)

Declension

Masculine root-stem declension of दशत्
singular dual plural
nominative दशत् (daśát) दशतौ (daśátau)
दशता¹ (daśátā¹)
दशतः (daśátaḥ)
accusative दशतम् (daśátam) दशतौ (daśátau)
दशता¹ (daśátā¹)
दशतः (daśátaḥ)
instrumental दशता (daśátā) दशद्भ्याम् (daśádbhyām) दशद्भिः (daśádbhiḥ)
dative दशते (daśáte) दशद्भ्याम् (daśádbhyām) दशद्भ्यः (daśádbhyaḥ)
ablative दशतः (daśátaḥ) दशद्भ्याम् (daśádbhyām) दशद्भ्यः (daśádbhyaḥ)
genitive दशतः (daśátaḥ) दशतोः (daśátoḥ) दशताम् (daśátām)
locative दशति (daśáti) दशतोः (daśátoḥ) दशत्सु (daśátsu)
vocative दशत् (dáśat) दशतौ (dáśatau)
दशता¹ (dáśatā¹)
दशतः (dáśataḥ)
  • ¹Vedic
Feminine root-stem declension of दशत्
singular dual plural
nominative दशत् (daśát) दशतौ (daśátau)
दशता¹ (daśátā¹)
दशतः (daśátaḥ)
accusative दशतम् (daśátam) दशतौ (daśátau)
दशता¹ (daśátā¹)
दशतः (daśátaḥ)
instrumental दशता (daśátā) दशद्भ्याम् (daśádbhyām) दशद्भिः (daśádbhiḥ)
dative दशते (daśáte) दशद्भ्याम् (daśádbhyām) दशद्भ्यः (daśádbhyaḥ)
ablative दशतः (daśátaḥ) दशद्भ्याम् (daśádbhyām) दशद्भ्यः (daśádbhyaḥ)
genitive दशतः (daśátaḥ) दशतोः (daśátoḥ) दशताम् (daśátām)
locative दशति (daśáti) दशतोः (daśátoḥ) दशत्सु (daśátsu)
vocative दशत् (dáśat) दशतौ (dáśatau)
दशता¹ (dáśatā¹)
दशतः (dáśataḥ)
  • ¹Vedic
Neuter root-stem declension of दशत्
singular dual plural
nominative दशत् (daśát) दशती (daśátī) दशन्ति (daśánti)
accusative दशत् (daśát) दशती (daśátī) दशन्ति (daśánti)
instrumental दशता (daśátā) दशद्भ्याम् (daśádbhyām) दशद्भिः (daśádbhiḥ)
dative दशते (daśáte) दशद्भ्याम् (daśádbhyām) दशद्भ्यः (daśádbhyaḥ)
ablative दशतः (daśátaḥ) दशद्भ्याम् (daśádbhyām) दशद्भ्यः (daśádbhyaḥ)
genitive दशतः (daśátaḥ) दशतोः (daśátoḥ) दशताम् (daśátām)
locative दशति (daśáti) दशतोः (daśátoḥ) दशत्सु (daśátsu)
vocative दशत् (dáśat) दशती (dáśatī) दशन्ति (dáśanti)

References