विंश

Sanskrit

Alternative scripts

Sanskrit numbers (edit)
 ←  10 [a], [b], [c] ←  19 २०
20
21  → [a], [b] 30  → [a], [b]
2
    Cardinal: विंशति (viṃśati)
    Ordinal: विंश (viṃśa), विंशतितम (viṃśatitama)
    Multiplier: विंशतिधा (viṃśatidhā)

Etymology

Shortened from विंशति (viṃśatí, twenty).

Pronunciation

Adjective

विंश • (viṃśá) stem

  1. twentieth
  2. consisting of twenty parts
  3. accompanied or increased by twenty

Declension

Masculine a-stem declension of विंश
singular dual plural
nominative विंशः (viṃśáḥ) विंशौ (viṃśaú)
विंशा¹ (viṃśā́¹)
विंशाः (viṃśā́ḥ)
विंशासः¹ (viṃśā́saḥ¹)
accusative विंशम् (viṃśám) विंशौ (viṃśaú)
विंशा¹ (viṃśā́¹)
विंशान् (viṃśā́n)
instrumental विंशेन (viṃśéna) विंशाभ्याम् (viṃśā́bhyām) विंशैः (viṃśaíḥ)
विंशेभिः¹ (viṃśébhiḥ¹)
dative विंशाय (viṃśā́ya) विंशाभ्याम् (viṃśā́bhyām) विंशेभ्यः (viṃśébhyaḥ)
ablative विंशात् (viṃśā́t) विंशाभ्याम् (viṃśā́bhyām) विंशेभ्यः (viṃśébhyaḥ)
genitive विंशस्य (viṃśásya) विंशयोः (viṃśáyoḥ) विंशानाम् (viṃśā́nām)
locative विंशे (viṃśé) विंशयोः (viṃśáyoḥ) विंशेषु (viṃśéṣu)
vocative विंश (víṃśa) विंशौ (víṃśau)
विंशा¹ (víṃśā¹)
विंशाः (víṃśāḥ)
विंशासः¹ (víṃśāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of विंशी
singular dual plural
nominative विंशी (viṃśī́) विंश्यौ (viṃśyaù)
विंशी¹ (viṃśī́¹)
विंश्यः (viṃśyàḥ)
विंशीः¹ (viṃśī́ḥ¹)
accusative विंशीम् (viṃśī́m) विंश्यौ (viṃśyaù)
विंशी¹ (viṃśī́¹)
विंशीः (viṃśī́ḥ)
instrumental विंश्या (viṃśyā́) विंशीभ्याम् (viṃśī́bhyām) विंशीभिः (viṃśī́bhiḥ)
dative विंश्यै (viṃśyaí) विंशीभ्याम् (viṃśī́bhyām) विंशीभ्यः (viṃśī́bhyaḥ)
ablative विंश्याः (viṃśyā́ḥ)
विंश्यै² (viṃśyaí²)
विंशीभ्याम् (viṃśī́bhyām) विंशीभ्यः (viṃśī́bhyaḥ)
genitive विंश्याः (viṃśyā́ḥ)
विंश्यै² (viṃśyaí²)
विंश्योः (viṃśyóḥ) विंशीनाम् (viṃśī́nām)
locative विंश्याम् (viṃśyā́m) विंश्योः (viṃśyóḥ) विंशीषु (viṃśī́ṣu)
vocative विंशि (víṃśi) विंश्यौ (víṃśyau)
विंशी¹ (víṃśī¹)
विंश्यः (víṃśyaḥ)
विंशीः¹ (víṃśīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विंश
singular dual plural
nominative विंशम् (viṃśám) विंशे (viṃśé) विंशानि (viṃśā́ni)
विंशा¹ (viṃśā́¹)
accusative विंशम् (viṃśám) विंशे (viṃśé) विंशानि (viṃśā́ni)
विंशा¹ (viṃśā́¹)
instrumental विंशेन (viṃśéna) विंशाभ्याम् (viṃśā́bhyām) विंशैः (viṃśaíḥ)
विंशेभिः¹ (viṃśébhiḥ¹)
dative विंशाय (viṃśā́ya) विंशाभ्याम् (viṃśā́bhyām) विंशेभ्यः (viṃśébhyaḥ)
ablative विंशात् (viṃśā́t) विंशाभ्याम् (viṃśā́bhyām) विंशेभ्यः (viṃśébhyaḥ)
genitive विंशस्य (viṃśásya) विंशयोः (viṃśáyoḥ) विंशानाम् (viṃśā́nām)
locative विंशे (viṃśé) विंशयोः (viṃśáyoḥ) विंशेषु (viṃśéṣu)
vocative विंश (víṃśa) विंशे (víṃśe) विंशानि (víṃśāni)
विंशा¹ (víṃśā¹)
  • ¹Vedic

Noun

विंश • (viṃśa) stemm

  1. the twentieth part

Declension

Masculine a-stem declension of विंश
singular dual plural
nominative विंशः (viṃśáḥ) विंशौ (viṃśaú)
विंशा¹ (viṃśā́¹)
विंशाः (viṃśā́ḥ)
विंशासः¹ (viṃśā́saḥ¹)
accusative विंशम् (viṃśám) विंशौ (viṃśaú)
विंशा¹ (viṃśā́¹)
विंशान् (viṃśā́n)
instrumental विंशेन (viṃśéna) विंशाभ्याम् (viṃśā́bhyām) विंशैः (viṃśaíḥ)
विंशेभिः¹ (viṃśébhiḥ¹)
dative विंशाय (viṃśā́ya) विंशाभ्याम् (viṃśā́bhyām) विंशेभ्यः (viṃśébhyaḥ)
ablative विंशात् (viṃśā́t) विंशाभ्याम् (viṃśā́bhyām) विंशेभ्यः (viṃśébhyaḥ)
genitive विंशस्य (viṃśásya) विंशयोः (viṃśáyoḥ) विंशानाम् (viṃśā́nām)
locative विंशे (viṃśé) विंशयोः (viṃśáyoḥ) विंशेषु (viṃśéṣu)
vocative विंश (víṃśa) विंशौ (víṃśau)
विंशा¹ (víṃśā¹)
विंशाः (víṃśāḥ)
विंशासः¹ (víṃśāsaḥ¹)
  • ¹Vedic

Noun

विंश • (viṃśa) stemn

  1. a score (= twenty)

Declension

Neuter a-stem declension of विंश
singular dual plural
nominative विंशम् (viṃśám) विंशे (viṃśé) विंशानि (viṃśā́ni)
विंशा¹ (viṃśā́¹)
accusative विंशम् (viṃśám) विंशे (viṃśé) विंशानि (viṃśā́ni)
विंशा¹ (viṃśā́¹)
instrumental विंशेन (viṃśéna) विंशाभ्याम् (viṃśā́bhyām) विंशैः (viṃśaíḥ)
विंशेभिः¹ (viṃśébhiḥ¹)
dative विंशाय (viṃśā́ya) विंशाभ्याम् (viṃśā́bhyām) विंशेभ्यः (viṃśébhyaḥ)
ablative विंशात् (viṃśā́t) विंशाभ्याम् (viṃśā́bhyām) विंशेभ्यः (viṃśébhyaḥ)
genitive विंशस्य (viṃśásya) विंशयोः (viṃśáyoḥ) विंशानाम् (viṃśā́nām)
locative विंशे (viṃśé) विंशयोः (viṃśáyoḥ) विंशेषु (viṃśéṣu)
vocative विंश (víṃśa) विंशे (víṃśe) विंशानि (víṃśāni)
विंशा¹ (víṃśā¹)
  • ¹Vedic

References