द्वितीय
Hindi
| 20 | ||
| [a], [b], [c] ← 1 | २ 2 |
3 → [a], [b] |
|---|---|---|
| Cardinal: दो (do) Ordinal: दूसरा (dūsrā), दूजा (dūjā), द्वितीय (dvitīya) Adverbial: दोबारा (dobārā), दुबारा (dubārā) Multiplier: दोगुना (dogunā), दुगना (dugnā), दोहरा (dohrā) Collective: दोनों (donõ) Fractional: आधा (ādhā) | ||
Etymology
Learned borrowing from Sanskrit द्वितीय (dvitīya).
Pronunciation
- (Delhi) IPA(key): /d̪ʋɪ.t̪iː.jᵊ/, [d̪wɪ.t̪iː.jᵊ]
Adjective
द्वितीय • (dvitīya) (indeclinable) (ordinal number)
Sanskrit
Alternative scripts
Alternative scripts
- দ্বিতীয় (Assamese script)
- ᬤ᭄ᬯᬶᬢᬷᬬ (Balinese script)
- দ্বিতীয় (Bengali script)
- 𑰟𑰿𑰪𑰰𑰝𑰱𑰧 (Bhaiksuki script)
- 𑀤𑁆𑀯𑀺𑀢𑀻𑀬 (Brahmi script)
- ဒွိတီယ (Burmese script)
- દ્વિતીય (Gujarati script)
- ਦ੍ਵਿਤੀਯ (Gurmukhi script)
- 𑌦𑍍𑌵𑌿𑌤𑍀𑌯 (Grantha script)
- ꦢ꧀ꦮꦶꦠꦷꦪ (Javanese script)
- 𑂠𑂹𑂫𑂱𑂞𑂲𑂨 (Kaithi script)
- ದ್ವಿತೀಯ (Kannada script)
- ទ្វិតីយ (Khmer script)
- ທ຺ວິຕີຍ (Lao script)
- ദ്വിതീയ (Malayalam script)
- ᡩᠣᠸᡳᢠᡳᡳᠶᠠ (Manchu script)
- 𑘟𑘿𑘪𑘱𑘝𑘲𑘧 (Modi script)
- ᢑᠸᠢᢐᠢᠢᠶ᠋ᠠ᠋ (Mongolian script)
- 𑦿𑧠𑧊𑧒𑦽𑧓𑧇 (Nandinagari script)
- 𑐡𑑂𑐰𑐶𑐟𑐷𑐫 (Newa script)
- ଦ୍ଵିତୀଯ (Odia script)
- ꢣ꣄ꢮꢶꢡꢷꢫ (Saurashtra script)
- 𑆢𑇀𑆮𑆴𑆠𑆵𑆪 (Sharada script)
- 𑖟𑖿𑖪𑖰𑖝𑖱𑖧 (Siddham script)
- ද්විතීය (Sinhalese script)
- 𑩭 𑪙𑩾𑩑𑩫𑩑𑩛𑩻 (Soyombo script)
- 𑚛𑚶𑚦𑚮𑚙𑚯𑚣 (Takri script)
- த்³விதீய (Tamil script)
- ద్వితీయ (Telugu script)
- ทฺวิตีย (Thai script)
- དྭི་ཏཱི་ཡ (Tibetan script)
- 𑒠𑓂𑒫𑒱𑒞𑒲𑒨 (Tirhuta script)
- 𑨛𑩇𑨭𑨁𑨙𑨁𑨊𑨪 (Zanabazar Square script)
| 20[a], [b] | ||
| ← 1 | २ 2 |
3 → |
|---|---|---|
| Cardinal: द्व (dva) Ordinal: द्वितीय (dvitīya) Adverbial: द्विस् (dvis) Multiplier: द्विधा (dvidhā), द्वेधा (dvedhā) Distributive: द्विशस् (dviśas) | ||
Etymology
Inherited from Proto-Indo-Aryan *dwitíyas, from Proto-Indo-Iranian *dwitíyas, from Proto-Indo-European *dwitíyos, from *dwi- (“two, apart”). Cognate with Albanian dytë.
Pronunciation
- (Vedic) IPA(key): /dʋi.tíː.jɐ/
- (Classical Sanskrit) IPA(key): /d̪ʋi.t̪iː.jɐ/
Adjective
द्वितीय • (dvitī́ya)
- second, second part, second half
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | द्वितीयः (dvitī́yaḥ) | द्वितीयौ (dvitī́yau) द्वितीया¹ (dvitī́yā¹) |
द्वितीयाः (dvitī́yāḥ) द्वितीयासः¹ (dvitī́yāsaḥ¹) |
| accusative | द्वितीयम् (dvitī́yam) | द्वितीयौ (dvitī́yau) द्वितीया¹ (dvitī́yā¹) |
द्वितीयान् (dvitī́yān) |
| instrumental | द्वितीयेन (dvitī́yena) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयैः (dvitī́yaiḥ) द्वितीयेभिः¹ (dvitī́yebhiḥ¹) |
| dative | द्वितीयाय (dvitī́yāya) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
| ablative | द्वितीयात् (dvitī́yāt) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
| genitive | द्वितीयस्य (dvitī́yasya) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयानाम् (dvitī́yānām) |
| locative | द्वितीये (dvitī́ye) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयेषु (dvitī́yeṣu) |
| vocative | द्वितीय (dvítīya) | द्वितीयौ (dvítīyau) द्वितीया¹ (dvítīyā¹) |
द्वितीयाः (dvítīyāḥ) द्वितीयासः¹ (dvítīyāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | द्वितीया (dvitī́yā) | द्वितीये (dvitī́ye) | द्वितीयाः (dvitī́yāḥ) |
| accusative | द्वितीयाम् (dvitī́yām) | द्वितीये (dvitī́ye) | द्वितीयाः (dvitī́yāḥ) |
| instrumental | द्वितीयया (dvitī́yayā) द्वितीया¹ (dvitī́yā¹) |
द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयाभिः (dvitī́yābhiḥ) |
| dative | द्वितीयायै (dvitī́yāyai) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयाभ्यः (dvitī́yābhyaḥ) |
| ablative | द्वितीयायाः (dvitī́yāyāḥ) द्वितीयायै² (dvitī́yāyai²) |
द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयाभ्यः (dvitī́yābhyaḥ) |
| genitive | द्वितीयायाः (dvitī́yāyāḥ) द्वितीयायै² (dvitī́yāyai²) |
द्वितीययोः (dvitī́yayoḥ) | द्वितीयानाम् (dvitī́yānām) |
| locative | द्वितीयायाम् (dvitī́yāyām) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयासु (dvitī́yāsu) |
| vocative | द्वितीये (dvítīye) | द्वितीये (dvítīye) | द्वितीयाः (dvítīyāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | द्वितीयम् (dvitī́yam) | द्वितीये (dvitī́ye) | द्वितीयानि (dvitī́yāni) द्वितीया¹ (dvitī́yā¹) |
| accusative | द्वितीयम् (dvitī́yam) | द्वितीये (dvitī́ye) | द्वितीयानि (dvitī́yāni) द्वितीया¹ (dvitī́yā¹) |
| instrumental | द्वितीयेन (dvitī́yena) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयैः (dvitī́yaiḥ) द्वितीयेभिः¹ (dvitī́yebhiḥ¹) |
| dative | द्वितीयाय (dvitī́yāya) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
| ablative | द्वितीयात् (dvitī́yāt) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
| genitive | द्वितीयस्य (dvitī́yasya) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयानाम् (dvitī́yānām) |
| locative | द्वितीये (dvitī́ye) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयेषु (dvitī́yeṣu) |
| vocative | द्वितीय (dvítīya) | द्वितीये (dvítīye) | द्वितीयानि (dvítīyāni) द्वितीया¹ (dvítīyā¹) |
- ¹Vedic
Descendants
Noun
द्वितीय • (dvitī́ya) stem, m
- fellow (friend or foe)
- second in a family
- second letter of a varga, i.e. the surd aspirate
- furnished with
- doubled or accompanied by
- companion
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | द्वितीयः (dvitī́yaḥ) | द्वितीयौ (dvitī́yau) द्वितीया¹ (dvitī́yā¹) |
द्वितीयाः (dvitī́yāḥ) द्वितीयासः¹ (dvitī́yāsaḥ¹) |
| accusative | द्वितीयम् (dvitī́yam) | द्वितीयौ (dvitī́yau) द्वितीया¹ (dvitī́yā¹) |
द्वितीयान् (dvitī́yān) |
| instrumental | द्वितीयेन (dvitī́yena) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयैः (dvitī́yaiḥ) द्वितीयेभिः¹ (dvitī́yebhiḥ¹) |
| dative | द्वितीयाय (dvitī́yāya) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
| ablative | द्वितीयात् (dvitī́yāt) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
| genitive | द्वितीयस्य (dvitī́yasya) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयानाम् (dvitī́yānām) |
| locative | द्वितीये (dvitī́ye) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयेषु (dvitī́yeṣu) |
| vocative | द्वितीय (dvítīya) | द्वितीयौ (dvítīyau) द्वितीया¹ (dvítīyā¹) |
द्वितीयाः (dvítīyāḥ) द्वितीयासः¹ (dvítīyāsaḥ¹) |
- ¹Vedic
Noun
द्वितीय • (dvitī́ya) stem, n
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | द्वितीयम् (dvitī́yam) | द्वितीये (dvitī́ye) | द्वितीयानि (dvitī́yāni) द्वितीया¹ (dvitī́yā¹) |
| accusative | द्वितीयम् (dvitī́yam) | द्वितीये (dvitī́ye) | द्वितीयानि (dvitī́yāni) द्वितीया¹ (dvitī́yā¹) |
| instrumental | द्वितीयेन (dvitī́yena) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयैः (dvitī́yaiḥ) द्वितीयेभिः¹ (dvitī́yebhiḥ¹) |
| dative | द्वितीयाय (dvitī́yāya) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
| ablative | द्वितीयात् (dvitī́yāt) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
| genitive | द्वितीयस्य (dvitī́yasya) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयानाम् (dvitī́yānām) |
| locative | द्वितीये (dvitī́ye) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयेषु (dvitī́yeṣu) |
| vocative | द्वितीय (dvítīya) | द्वितीये (dvítīye) | द्वितीयानि (dvítīyāni) द्वितीया¹ (dvítīyā¹) |
- ¹Vedic
Related terms
- द्वितीया (dvitī́yā)
References
- Monier Williams (1899) “द्वितीय”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 506, column 2.