द्वितीया
Sanskrit
Pronunciation
- (Vedic) IPA(key): /dʋi.tíː.jɑː/
- (Classical Sanskrit) IPA(key): /d̪ʋi.t̪iː.jɑː/
Adjective
द्वितीया • (dvitīyā)
- feminine nominative singular of द्वितीय (dvitīya)
Noun
द्वितीया • (dvitī́yā) stem, f
- female companion or friend
- Synonym: सखी (sakhī)
- wife, spouse
- accusative case
- (Hinduism) The second tithi of each lunar fortnight
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | द्वितीया (dvitī́yā) | द्वितीये (dvitī́ye) | द्वितीयाः (dvitī́yāḥ) |
| accusative | द्वितीयाम् (dvitī́yām) | द्वितीये (dvitī́ye) | द्वितीयाः (dvitī́yāḥ) |
| instrumental | द्वितीयया (dvitī́yayā) द्वितीया¹ (dvitī́yā¹) |
द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयाभिः (dvitī́yābhiḥ) |
| dative | द्वितीयायै (dvitī́yāyai) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयाभ्यः (dvitī́yābhyaḥ) |
| ablative | द्वितीयायाः (dvitī́yāyāḥ) द्वितीयायै² (dvitī́yāyai²) |
द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयाभ्यः (dvitī́yābhyaḥ) |
| genitive | द्वितीयायाः (dvitī́yāyāḥ) द्वितीयायै² (dvitī́yāyai²) |
द्वितीययोः (dvitī́yayoḥ) | द्वितीयानाम् (dvitī́yānām) |
| locative | द्वितीयायाम् (dvitī́yāyām) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयासु (dvitī́yāsu) |
| vocative | द्वितीये (dvítīye) | द्वितीये (dvítīye) | द्वितीयाः (dvítīyāḥ) |
- ¹Vedic
- ²Brāhmaṇas