द्वितीया

Sanskrit

Pronunciation

Adjective

द्वितीया • (dvitīyā)

  1. feminine nominative singular of द्वितीय (dvitīya)

Noun

द्वितीया • (dvitī́yā) stemf

  1. female companion or friend
    Synonym: सखी (sakhī)
  2. wife, spouse
  3. accusative case
  4. (Hinduism) The second tithi of each lunar fortnight
    अद्य (adya) तिथिः (tithiḥ) द्वितीया (dvitīyā) (adya tithiḥ dvitīyā) — Today is the second (day of the fortnight).

Declension

Feminine ā-stem declension of द्वितीया
singular dual plural
nominative द्वितीया (dvitī́yā) द्वितीये (dvitī́ye) द्वितीयाः (dvitī́yāḥ)
accusative द्वितीयाम् (dvitī́yām) द्वितीये (dvitī́ye) द्वितीयाः (dvitī́yāḥ)
instrumental द्वितीयया (dvitī́yayā)
द्वितीया¹ (dvitī́yā¹)
द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयाभिः (dvitī́yābhiḥ)
dative द्वितीयायै (dvitī́yāyai) द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयाभ्यः (dvitī́yābhyaḥ)
ablative द्वितीयायाः (dvitī́yāyāḥ)
द्वितीयायै² (dvitī́yāyai²)
द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयाभ्यः (dvitī́yābhyaḥ)
genitive द्वितीयायाः (dvitī́yāyāḥ)
द्वितीयायै² (dvitī́yāyai²)
द्वितीययोः (dvitī́yayoḥ) द्वितीयानाम् (dvitī́yānām)
locative द्वितीयायाम् (dvitī́yāyām) द्वितीययोः (dvitī́yayoḥ) द्वितीयासु (dvitī́yāsu)
vocative द्वितीये (dvítīye) द्वितीये (dvítīye) द्वितीयाः (dvítīyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas