अष्ट्रा

Sanskrit

Etymology

From Proto-Indo-Iranian *HáštraH (whip, goad), from Proto-Indo-European *h₂éǵ-tro-m (instrument of propelling), from *h₂eǵ- (to drive). Cognate with Avestan 𐬀𐬱𐬙𐬭𐬁 (aštrā, whip), Middle Persian [script needed] (ʾštl /⁠aštar⁠/, whip). Compare also Hungarian ostor (whip), an Indo-Iranian borrowing.

Pronunciation

Noun

अष्ट्रा • (áṣṭrā) stemf

  1. goad or whip for driving cattle
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.58.2.2:
      अष्ट्रां॑ पू॒षा शि॑थि॒राम् उ॒द्वरी॑वृजत् सं॒चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते ॥
      áṣṭrāṃ pūṣā́ śithirā́m udvárīvṛjat saṃcákṣāṇo bhúvanā devá īyate.
      Brandishing here and there his slack whip, beholding every creature, Pūṣan, the god, goes forth.

Declension

Feminine ā-stem declension of अष्ट्रा
singular dual plural
nominative अष्ट्रा (áṣṭrā) अष्ट्रे (áṣṭre) अष्ट्राः (áṣṭrāḥ)
accusative अष्ट्राम् (áṣṭrām) अष्ट्रे (áṣṭre) अष्ट्राः (áṣṭrāḥ)
instrumental अष्ट्रया (áṣṭrayā)
अष्ट्रा¹ (áṣṭrā¹)
अष्ट्राभ्याम् (áṣṭrābhyām) अष्ट्राभिः (áṣṭrābhiḥ)
dative अष्ट्रायै (áṣṭrāyai) अष्ट्राभ्याम् (áṣṭrābhyām) अष्ट्राभ्यः (áṣṭrābhyaḥ)
ablative अष्ट्रायाः (áṣṭrāyāḥ)
अष्ट्रायै² (áṣṭrāyai²)
अष्ट्राभ्याम् (áṣṭrābhyām) अष्ट्राभ्यः (áṣṭrābhyaḥ)
genitive अष्ट्रायाः (áṣṭrāyāḥ)
अष्ट्रायै² (áṣṭrāyai²)
अष्ट्रयोः (áṣṭrayoḥ) अष्ट्राणाम् (áṣṭrāṇām)
locative अष्ट्रायाम् (áṣṭrāyām) अष्ट्रयोः (áṣṭrayoḥ) अष्ट्रासु (áṣṭrāsu)
vocative अष्ट्रे (áṣṭre) अष्ट्रे (áṣṭre) अष्ट्राः (áṣṭrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas