असंतुष्ट

Hindi

Etymology

Borrowed from Sanskrit असंतुष्ट (asaṃtuṣṭa). By surface analysis, अ- (a-) +‎ संतुष्ट (santuṣṭ).

Pronunciation

  • (Delhi) IPA(key): /ə.sən.t̪ʊʂʈ/, [ɐ.sɐ̃n̪.t̪ʊʂʈ]

Adjective

असंतुष्ट • (asantuṣṭ) (indeclinable)

  1. dissatisfied, malcontent
    Antonym: संतुष्ट (santuṣṭ)

Sanskrit

Alternative scripts

Etymology

From अ- (a-) +‎ संतुष्ट (saṃtuṣṭa).

Pronunciation

Adjective

असंतुष्ट • (asaṃtuṣṭa) stem

  1. dissatisfied, uncontent
    • c. 800 CE – 950 CE, Nārāyaṇa, Hitopadeśa:
      असंतुष्टा द्विजा नष्टाः संतुष्टाश् च महीभृतः ।
      सलज्जा गणिका नष्टा निर्लज्जाश् च कुलाङ्गनाः ॥
      asaṃtuṣṭā dvijā naṣṭāḥ saṃtuṣṭāś ca mahībhṛtaḥ.
      salajjā gaṇikā naṣṭā nirlajjāś ca kulāṅganāḥ.
      An unsatisfied monk is fruitless, and so is a satisfied king.
      Wasted is a prostitute who is modest, and so is a householderess who is shameless.

Declension

Masculine a-stem declension of असंतुष्ट
singular dual plural
nominative असंतुष्टः (asaṃtuṣṭaḥ) असंतुष्टौ (asaṃtuṣṭau)
असंतुष्टा¹ (asaṃtuṣṭā¹)
असंतुष्टाः (asaṃtuṣṭāḥ)
असंतुष्टासः¹ (asaṃtuṣṭāsaḥ¹)
accusative असंतुष्टम् (asaṃtuṣṭam) असंतुष्टौ (asaṃtuṣṭau)
असंतुष्टा¹ (asaṃtuṣṭā¹)
असंतुष्टान् (asaṃtuṣṭān)
instrumental असंतुष्टेन (asaṃtuṣṭena) असंतुष्टाभ्याम् (asaṃtuṣṭābhyām) असंतुष्टैः (asaṃtuṣṭaiḥ)
असंतुष्टेभिः¹ (asaṃtuṣṭebhiḥ¹)
dative असंतुष्टाय (asaṃtuṣṭāya) असंतुष्टाभ्याम् (asaṃtuṣṭābhyām) असंतुष्टेभ्यः (asaṃtuṣṭebhyaḥ)
ablative असंतुष्टात् (asaṃtuṣṭāt) असंतुष्टाभ्याम् (asaṃtuṣṭābhyām) असंतुष्टेभ्यः (asaṃtuṣṭebhyaḥ)
genitive असंतुष्टस्य (asaṃtuṣṭasya) असंतुष्टयोः (asaṃtuṣṭayoḥ) असंतुष्टानाम् (asaṃtuṣṭānām)
locative असंतुष्टे (asaṃtuṣṭe) असंतुष्टयोः (asaṃtuṣṭayoḥ) असंतुष्टेषु (asaṃtuṣṭeṣu)
vocative असंतुष्ट (asaṃtuṣṭa) असंतुष्टौ (asaṃtuṣṭau)
असंतुष्टा¹ (asaṃtuṣṭā¹)
असंतुष्टाः (asaṃtuṣṭāḥ)
असंतुष्टासः¹ (asaṃtuṣṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of असंतुष्टा
singular dual plural
nominative असंतुष्टा (asaṃtuṣṭā) असंतुष्टे (asaṃtuṣṭe) असंतुष्टाः (asaṃtuṣṭāḥ)
accusative असंतुष्टाम् (asaṃtuṣṭām) असंतुष्टे (asaṃtuṣṭe) असंतुष्टाः (asaṃtuṣṭāḥ)
instrumental असंतुष्टया (asaṃtuṣṭayā)
असंतुष्टा¹ (asaṃtuṣṭā¹)
असंतुष्टाभ्याम् (asaṃtuṣṭābhyām) असंतुष्टाभिः (asaṃtuṣṭābhiḥ)
dative असंतुष्टायै (asaṃtuṣṭāyai) असंतुष्टाभ्याम् (asaṃtuṣṭābhyām) असंतुष्टाभ्यः (asaṃtuṣṭābhyaḥ)
ablative असंतुष्टायाः (asaṃtuṣṭāyāḥ)
असंतुष्टायै² (asaṃtuṣṭāyai²)
असंतुष्टाभ्याम् (asaṃtuṣṭābhyām) असंतुष्टाभ्यः (asaṃtuṣṭābhyaḥ)
genitive असंतुष्टायाः (asaṃtuṣṭāyāḥ)
असंतुष्टायै² (asaṃtuṣṭāyai²)
असंतुष्टयोः (asaṃtuṣṭayoḥ) असंतुष्टानाम् (asaṃtuṣṭānām)
locative असंतुष्टायाम् (asaṃtuṣṭāyām) असंतुष्टयोः (asaṃtuṣṭayoḥ) असंतुष्टासु (asaṃtuṣṭāsu)
vocative असंतुष्टे (asaṃtuṣṭe) असंतुष्टे (asaṃtuṣṭe) असंतुष्टाः (asaṃtuṣṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of असंतुष्ट
singular dual plural
nominative असंतुष्टम् (asaṃtuṣṭam) असंतुष्टे (asaṃtuṣṭe) असंतुष्टानि (asaṃtuṣṭāni)
असंतुष्टा¹ (asaṃtuṣṭā¹)
accusative असंतुष्टम् (asaṃtuṣṭam) असंतुष्टे (asaṃtuṣṭe) असंतुष्टानि (asaṃtuṣṭāni)
असंतुष्टा¹ (asaṃtuṣṭā¹)
instrumental असंतुष्टेन (asaṃtuṣṭena) असंतुष्टाभ्याम् (asaṃtuṣṭābhyām) असंतुष्टैः (asaṃtuṣṭaiḥ)
असंतुष्टेभिः¹ (asaṃtuṣṭebhiḥ¹)
dative असंतुष्टाय (asaṃtuṣṭāya) असंतुष्टाभ्याम् (asaṃtuṣṭābhyām) असंतुष्टेभ्यः (asaṃtuṣṭebhyaḥ)
ablative असंतुष्टात् (asaṃtuṣṭāt) असंतुष्टाभ्याम् (asaṃtuṣṭābhyām) असंतुष्टेभ्यः (asaṃtuṣṭebhyaḥ)
genitive असंतुष्टस्य (asaṃtuṣṭasya) असंतुष्टयोः (asaṃtuṣṭayoḥ) असंतुष्टानाम् (asaṃtuṣṭānām)
locative असंतुष्टे (asaṃtuṣṭe) असंतुष्टयोः (asaṃtuṣṭayoḥ) असंतुष्टेषु (asaṃtuṣṭeṣu)
vocative असंतुष्ट (asaṃtuṣṭa) असंतुष्टे (asaṃtuṣṭe) असंतुष्टानि (asaṃtuṣṭāni)
असंतुष्टा¹ (asaṃtuṣṭā¹)
  • ¹Vedic

References