संतुष्ट

Hindi

Alternative forms

  • सन्तुष्ट (santuṣṭ)

Etymology

Borrowed from Sanskrit संतुष्ट (saṃtuṣṭa).

Pronunciation

  • (Delhi) IPA(key): /sən.t̪ʊʂʈ/, [sɐ̃n̪.t̪ʊʂʈ]

Adjective

संतुष्ट • (santuṣṭ) (indeclinable)

  1. satisfied, content
    Antonym: असंतुष्ट (asantuṣṭ)

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) +‎ तुष्ट (tuṣṭa).

Pronunciation

Adjective

संतुष्ट • (saṃtuṣṭa) stem

  1. well-satisfied, content
    • c. 800 CE – 950 CE, Nārāyaṇa, Hitopadeśa:
      असंतुष्टा द्विजा नष्टाः संतुष्टाश् च महीभृतः ।
      सलज्जा गणिका नष्टा निर्लज्जाश् च कुलाङ्गनाः ॥
      asaṃtuṣṭā dvijā naṣṭāḥ saṃtuṣṭāś ca mahībhṛtaḥ.
      salajjā gaṇikā naṣṭā nirlajjāś ca kulāṅganāḥ.
      An unsatisfied monk is fruitless, and so is a satisfied king.
      Wasted is a prostitute who is modest, and so is a householderess who is shameless.

Declension

Masculine a-stem declension of संतुष्ट
singular dual plural
nominative संतुष्टः (saṃtuṣṭaḥ) संतुष्टौ (saṃtuṣṭau)
संतुष्टा¹ (saṃtuṣṭā¹)
संतुष्टाः (saṃtuṣṭāḥ)
संतुष्टासः¹ (saṃtuṣṭāsaḥ¹)
accusative संतुष्टम् (saṃtuṣṭam) संतुष्टौ (saṃtuṣṭau)
संतुष्टा¹ (saṃtuṣṭā¹)
संतुष्टान् (saṃtuṣṭān)
instrumental संतुष्टेन (saṃtuṣṭena) संतुष्टाभ्याम् (saṃtuṣṭābhyām) संतुष्टैः (saṃtuṣṭaiḥ)
संतुष्टेभिः¹ (saṃtuṣṭebhiḥ¹)
dative संतुष्टाय (saṃtuṣṭāya) संतुष्टाभ्याम् (saṃtuṣṭābhyām) संतुष्टेभ्यः (saṃtuṣṭebhyaḥ)
ablative संतुष्टात् (saṃtuṣṭāt) संतुष्टाभ्याम् (saṃtuṣṭābhyām) संतुष्टेभ्यः (saṃtuṣṭebhyaḥ)
genitive संतुष्टस्य (saṃtuṣṭasya) संतुष्टयोः (saṃtuṣṭayoḥ) संतुष्टानाम् (saṃtuṣṭānām)
locative संतुष्टे (saṃtuṣṭe) संतुष्टयोः (saṃtuṣṭayoḥ) संतुष्टेषु (saṃtuṣṭeṣu)
vocative संतुष्ट (saṃtuṣṭa) संतुष्टौ (saṃtuṣṭau)
संतुष्टा¹ (saṃtuṣṭā¹)
संतुष्टाः (saṃtuṣṭāḥ)
संतुष्टासः¹ (saṃtuṣṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of असंतुष्टा
singular dual plural
nominative असंतुष्टा (asaṃtuṣṭā) असंतुष्टे (asaṃtuṣṭe) असंतुष्टाः (asaṃtuṣṭāḥ)
accusative असंतुष्टाम् (asaṃtuṣṭām) असंतुष्टे (asaṃtuṣṭe) असंतुष्टाः (asaṃtuṣṭāḥ)
instrumental असंतुष्टया (asaṃtuṣṭayā)
असंतुष्टा¹ (asaṃtuṣṭā¹)
असंतुष्टाभ्याम् (asaṃtuṣṭābhyām) असंतुष्टाभिः (asaṃtuṣṭābhiḥ)
dative असंतुष्टायै (asaṃtuṣṭāyai) असंतुष्टाभ्याम् (asaṃtuṣṭābhyām) असंतुष्टाभ्यः (asaṃtuṣṭābhyaḥ)
ablative असंतुष्टायाः (asaṃtuṣṭāyāḥ)
असंतुष्टायै² (asaṃtuṣṭāyai²)
असंतुष्टाभ्याम् (asaṃtuṣṭābhyām) असंतुष्टाभ्यः (asaṃtuṣṭābhyaḥ)
genitive असंतुष्टायाः (asaṃtuṣṭāyāḥ)
असंतुष्टायै² (asaṃtuṣṭāyai²)
असंतुष्टयोः (asaṃtuṣṭayoḥ) असंतुष्टानाम् (asaṃtuṣṭānām)
locative असंतुष्टायाम् (asaṃtuṣṭāyām) असंतुष्टयोः (asaṃtuṣṭayoḥ) असंतुष्टासु (asaṃtuṣṭāsu)
vocative असंतुष्टे (asaṃtuṣṭe) असंतुष्टे (asaṃtuṣṭe) असंतुष्टाः (asaṃtuṣṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संतुष्ट
singular dual plural
nominative संतुष्टम् (saṃtuṣṭam) संतुष्टे (saṃtuṣṭe) संतुष्टानि (saṃtuṣṭāni)
संतुष्टा¹ (saṃtuṣṭā¹)
accusative संतुष्टम् (saṃtuṣṭam) संतुष्टे (saṃtuṣṭe) संतुष्टानि (saṃtuṣṭāni)
संतुष्टा¹ (saṃtuṣṭā¹)
instrumental संतुष्टेन (saṃtuṣṭena) संतुष्टाभ्याम् (saṃtuṣṭābhyām) संतुष्टैः (saṃtuṣṭaiḥ)
संतुष्टेभिः¹ (saṃtuṣṭebhiḥ¹)
dative संतुष्टाय (saṃtuṣṭāya) संतुष्टाभ्याम् (saṃtuṣṭābhyām) संतुष्टेभ्यः (saṃtuṣṭebhyaḥ)
ablative संतुष्टात् (saṃtuṣṭāt) संतुष्टाभ्याम् (saṃtuṣṭābhyām) संतुष्टेभ्यः (saṃtuṣṭebhyaḥ)
genitive संतुष्टस्य (saṃtuṣṭasya) संतुष्टयोः (saṃtuṣṭayoḥ) संतुष्टानाम् (saṃtuṣṭānām)
locative संतुष्टे (saṃtuṣṭe) संतुष्टयोः (saṃtuṣṭayoḥ) संतुष्टेषु (saṃtuṣṭeṣu)
vocative संतुष्ट (saṃtuṣṭa) संतुष्टे (saṃtuṣṭe) संतुष्टानि (saṃtuṣṭāni)
संतुष्टा¹ (saṃtuṣṭā¹)
  • ¹Vedic

Descendants

  • Pali: santuṭṭha
  • Prakrit: 𑀲𑀁𑀢𑀼𑀝𑁆𑀞 (saṃtuṭṭha)

References