असत्

See also: अस्ति

Sanskrit

Alternative scripts

Etymology

From अ- (a-) +‎ सत् (sat). Compare inherited आसत् (āsat).

Pronunciation

Adjective

असत् • (ásat) stem

  1. non-existent, unreal
  2. fake, false
  3. untrue, wrong
  4. bad

Declension

Masculine at-stem declension of असत्
singular dual plural
nominative असन् (ásan) असन्तौ (ásantau)
असन्ता¹ (ásantā¹)
असन्तः (ásantaḥ)
accusative असन्तम् (ásantam) असन्तौ (ásantau)
असन्ता¹ (ásantā¹)
असतः (ásataḥ)
instrumental असता (ásatā) असद्भ्याम् (ásadbhyām) असद्भिः (ásadbhiḥ)
dative असते (ásate) असद्भ्याम् (ásadbhyām) असद्भ्यः (ásadbhyaḥ)
ablative असतः (ásataḥ) असद्भ्याम् (ásadbhyām) असद्भ्यः (ásadbhyaḥ)
genitive असतः (ásataḥ) असतोः (ásatoḥ) असताम् (ásatām)
locative असति (ásati) असतोः (ásatoḥ) असत्सु (ásatsu)
vocative असन् (ásan) असन्तौ (ásantau)
असन्ता¹ (ásantā¹)
असन्तः (ásantaḥ)
  • ¹Vedic
Feminine ī-stem declension of असती
singular dual plural
nominative असती (ásatī) असत्यौ (ásatyau)
असती¹ (ásatī¹)
असत्यः (ásatyaḥ)
असतीः¹ (ásatīḥ¹)
accusative असतीम् (ásatīm) असत्यौ (ásatyau)
असती¹ (ásatī¹)
असतीः (ásatīḥ)
instrumental असत्या (ásatyā) असतीभ्याम् (ásatībhyām) असतीभिः (ásatībhiḥ)
dative असत्यै (ásatyai) असतीभ्याम् (ásatībhyām) असतीभ्यः (ásatībhyaḥ)
ablative असत्याः (ásatyāḥ)
असत्यै² (ásatyai²)
असतीभ्याम् (ásatībhyām) असतीभ्यः (ásatībhyaḥ)
genitive असत्याः (ásatyāḥ)
असत्यै² (ásatyai²)
असत्योः (ásatyoḥ) असतीनाम् (ásatīnām)
locative असत्याम् (ásatyām) असत्योः (ásatyoḥ) असतीषु (ásatīṣu)
vocative असति (ásati) असत्यौ (ásatyau)
असती¹ (ásatī¹)
असत्यः (ásatyaḥ)
असतीः¹ (ásatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of असत्
singular dual plural
nominative असत् (ásat) असन्ती (ásantī) असन्ति (ásanti)
accusative असत् (ásat) असन्ती (ásantī) असन्ति (ásanti)
instrumental असता (ásatā) असद्भ्याम् (ásadbhyām) असद्भिः (ásadbhiḥ)
dative असते (ásate) असद्भ्याम् (ásadbhyām) असद्भ्यः (ásadbhyaḥ)
ablative असतः (ásataḥ) असद्भ्याम् (ásadbhyām) असद्भ्यः (ásadbhyaḥ)
genitive असतः (ásataḥ) असतोः (ásatoḥ) असताम् (ásatām)
locative असति (ásati) असतोः (ásatoḥ) असत्सु (ásatsu)
vocative असत् (ásat) असन्ती (ásantī) असन्ति (ásanti)

Noun

असत् • (ásat) stemn

  1. non-existence
  2. falsehood
  3. evil

Declension

Neuter at-stem declension of असत्
singular dual plural
nominative असत् (ásat) असन्ती (ásantī) असन्ति (ásanti)
accusative असत् (ásat) असन्ती (ásantī) असन्ति (ásanti)
instrumental असता (ásatā) असद्भ्याम् (ásadbhyām) असद्भिः (ásadbhiḥ)
dative असते (ásate) असद्भ्याम् (ásadbhyām) असद्भ्यः (ásadbhyaḥ)
ablative असतः (ásataḥ) असद्भ्याम् (ásadbhyām) असद्भ्यः (ásadbhyaḥ)
genitive असतः (ásataḥ) असतोः (ásatoḥ) असताम् (ásatām)
locative असति (ásati) असतोः (ásatoḥ) असत्सु (ásatsu)
vocative असत् (ásat) असन्ती (ásantī) असन्ति (ásanti)

Descendants

  • Burmese: အသတ် (a.sat)
  • Old Javanese: asat (non-being)
  • Hindi: असत् (asat)

References