अस्थिभङ्ग
Sanskrit
Alternative scripts
Alternative scripts
- অস্থিভঙ্গ (Assamese script)
- ᬅᬲ᭄ᬣᬶᬪᬗ᭄ᬕ (Balinese script)
- অস্থিভঙ্গ (Bengali script)
- 𑰀𑰭𑰿𑰞𑰰𑰥𑰒𑰿𑰐 (Bhaiksuki script)
- 𑀅𑀲𑁆𑀣𑀺𑀪𑀗𑁆𑀕 (Brahmi script)
- အသ္ထိဘင်္ဂ (Burmese script)
- અસ્થિભઙ્ગ (Gujarati script)
- ਅਸ੍ਥਿਭਙ੍ਗ (Gurmukhi script)
- 𑌅𑌸𑍍𑌥𑌿𑌭𑌙𑍍𑌗 (Grantha script)
- ꦄꦱ꧀ꦡꦶꦨꦔ꧀ꦒ (Javanese script)
- 𑂃𑂮𑂹𑂟𑂱𑂦𑂑𑂹𑂏 (Kaithi script)
- ಅಸ್ಥಿಭಙ್ಗ (Kannada script)
- អស្ថិភង្គ (Khmer script)
- ອສ຺ຖິຠງ຺ຄ (Lao script)
- അസ്ഥിഭങ്ഗ (Malayalam script)
- ᠠᠰ᠌ᡨᡳᢨᠠᢛᡤᠠ (Manchu script)
- 𑘀𑘭𑘿𑘞𑘱𑘥𑘒𑘿𑘐 (Modi script)
- ᠠᠰᠲᠢᠪᠾᠠᢊᠺᠠ (Mongolian script)
- 𑦠𑧍𑧠𑦾𑧒𑧅𑦲𑧠𑦰 (Nandinagari script)
- 𑐀𑐳𑑂𑐠𑐶𑐨𑐒𑑂𑐐 (Newa script)
- ଅସ୍ଥିଭଙ୍ଗ (Odia script)
- ꢂꢱ꣄ꢢꢶꢩꢖ꣄ꢔ (Saurashtra script)
- 𑆃𑆱𑇀𑆡𑆴𑆨𑆕𑇀𑆓 (Sharada script)
- 𑖀𑖭𑖿𑖞𑖰𑖥𑖒𑖿𑖐 (Siddham script)
- අස්ථිභඞ්ග (Sinhalese script)
- 𑩐𑪁 𑪙𑩬𑩑𑩳𑩠 𑪙𑩞 (Soyombo script)
- 𑚀𑚨𑚶𑚚𑚮𑚡𑚎𑚶𑚌 (Takri script)
- அஸ்தி²ப⁴ங்க³ (Tamil script)
- అస్థిభఙ్గ (Telugu script)
- อสฺถิภงฺค (Thai script)
- ཨ་སྠི་བྷ་ངྒ (Tibetan script)
- 𑒁𑒮𑓂𑒟𑒱𑒦𑒓𑓂𑒑 (Tirhuta script)
- 𑨀𑨰𑩇𑨚𑨁𑨡𑨏𑩇𑨍 (Zanabazar Square script)
Etymology
From अस्थि (ásthi, “bone”) + भङ्ग (bhaṅgá, “breaking”).
Pronunciation
- (Vedic) IPA(key): /ɐs.tʰi.bʱɐŋ.ɡɐ/
- (Classical Sanskrit) IPA(key): /ɐs̪.t̪ʰi.bʱɐŋ.ɡɐ/
Noun
अस्थिभङ्ग • (asthibhaṅga) stem, m
- fracture of the bones
- the plant Cissus quadrangularis
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अस्थिभङ्गः (asthibhaṅgaḥ) | अस्थिभङ्गौ (asthibhaṅgau) अस्थिभङ्गा¹ (asthibhaṅgā¹) |
अस्थिभङ्गाः (asthibhaṅgāḥ) अस्थिभङ्गासः¹ (asthibhaṅgāsaḥ¹) |
| accusative | अस्थिभङ्गम् (asthibhaṅgam) | अस्थिभङ्गौ (asthibhaṅgau) अस्थिभङ्गा¹ (asthibhaṅgā¹) |
अस्थिभङ्गान् (asthibhaṅgān) |
| instrumental | अस्थिभङ्गेन (asthibhaṅgena) | अस्थिभङ्गाभ्याम् (asthibhaṅgābhyām) | अस्थिभङ्गैः (asthibhaṅgaiḥ) अस्थिभङ्गेभिः¹ (asthibhaṅgebhiḥ¹) |
| dative | अस्थिभङ्गाय (asthibhaṅgāya) | अस्थिभङ्गाभ्याम् (asthibhaṅgābhyām) | अस्थिभङ्गेभ्यः (asthibhaṅgebhyaḥ) |
| ablative | अस्थिभङ्गात् (asthibhaṅgāt) | अस्थिभङ्गाभ्याम् (asthibhaṅgābhyām) | अस्थिभङ्गेभ्यः (asthibhaṅgebhyaḥ) |
| genitive | अस्थिभङ्गस्य (asthibhaṅgasya) | अस्थिभङ्गयोः (asthibhaṅgayoḥ) | अस्थिभङ्गानाम् (asthibhaṅgānām) |
| locative | अस्थिभङ्गे (asthibhaṅge) | अस्थिभङ्गयोः (asthibhaṅgayoḥ) | अस्थिभङ्गेषु (asthibhaṅgeṣu) |
| vocative | अस्थिभङ्ग (asthibhaṅga) | अस्थिभङ्गौ (asthibhaṅgau) अस्थिभङ्गा¹ (asthibhaṅgā¹) |
अस्थिभङ्गाः (asthibhaṅgāḥ) अस्थिभङ्गासः¹ (asthibhaṅgāsaḥ¹) |
- ¹Vedic
Descendants
- → Hindi: अस्थिभंग (asthibhaṅg) (learned)
Further reading
- Monier Williams (1899) “अस्थिभङ्ग”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 123, column 1.