अस्थिभङ्ग

Sanskrit

Alternative scripts

Etymology

From अस्थि (ásthi, bone) +‎ भङ्ग (bhaṅgá, breaking).

Pronunciation

Noun

अस्थिभङ्ग • (asthibhaṅga) stemm

  1. fracture of the bones
  2. the plant Cissus quadrangularis

Declension

Masculine a-stem declension of अस्थिभङ्ग
singular dual plural
nominative अस्थिभङ्गः (asthibhaṅgaḥ) अस्थिभङ्गौ (asthibhaṅgau)
अस्थिभङ्गा¹ (asthibhaṅgā¹)
अस्थिभङ्गाः (asthibhaṅgāḥ)
अस्थिभङ्गासः¹ (asthibhaṅgāsaḥ¹)
accusative अस्थिभङ्गम् (asthibhaṅgam) अस्थिभङ्गौ (asthibhaṅgau)
अस्थिभङ्गा¹ (asthibhaṅgā¹)
अस्थिभङ्गान् (asthibhaṅgān)
instrumental अस्थिभङ्गेन (asthibhaṅgena) अस्थिभङ्गाभ्याम् (asthibhaṅgābhyām) अस्थिभङ्गैः (asthibhaṅgaiḥ)
अस्थिभङ्गेभिः¹ (asthibhaṅgebhiḥ¹)
dative अस्थिभङ्गाय (asthibhaṅgāya) अस्थिभङ्गाभ्याम् (asthibhaṅgābhyām) अस्थिभङ्गेभ्यः (asthibhaṅgebhyaḥ)
ablative अस्थिभङ्गात् (asthibhaṅgāt) अस्थिभङ्गाभ्याम् (asthibhaṅgābhyām) अस्थिभङ्गेभ्यः (asthibhaṅgebhyaḥ)
genitive अस्थिभङ्गस्य (asthibhaṅgasya) अस्थिभङ्गयोः (asthibhaṅgayoḥ) अस्थिभङ्गानाम् (asthibhaṅgānām)
locative अस्थिभङ्गे (asthibhaṅge) अस्थिभङ्गयोः (asthibhaṅgayoḥ) अस्थिभङ्गेषु (asthibhaṅgeṣu)
vocative अस्थिभङ्ग (asthibhaṅga) अस्थिभङ्गौ (asthibhaṅgau)
अस्थिभङ्गा¹ (asthibhaṅgā¹)
अस्थिभङ्गाः (asthibhaṅgāḥ)
अस्थिभङ्गासः¹ (asthibhaṅgāsaḥ¹)
  • ¹Vedic

Descendants

  • Hindi: अस्थिभंग (asthibhaṅg) (learned)

Further reading