अस्राक्षीत्

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Verb

अस्राक्षीत् • (ásrākṣīt) third-singular indicative (type P, aorist, root सृज्)

  1. aorist of सृज् (sṛj)

Conjugation

Aorist: अस्राक्षीत् (ásrākṣīt) or अस्राक् (ásrāk) or अस्राट् (ásrāṭ), असृष्ट (ásṛṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अस्राक्षीत् / अस्राक्¹ / अस्राट्²
ásrākṣīt / ásrāk¹ / ásrāṭ²
अस्राष्टाम्
ásrāṣṭām
अस्राक्षुः
ásrākṣuḥ
असृष्ट
ásṛṣṭa
असृक्षाताम्
ásṛkṣātām
असृक्षत
ásṛkṣata
Second अस्राक्षीः / अस्राक्¹
ásrākṣīḥ / ásrāk¹
अस्राष्टम्
ásrāṣṭam
अस्राष्ट
ásrāṣṭa
असृष्ठाः
ásṛṣṭhāḥ
असृक्षाथाम्
ásṛkṣāthām
असृड्ढ्वम्
ásṛḍḍhvam
First अस्राक्षम्
ásrākṣam
अस्राक्ष्व
ásrākṣva
अस्राक्ष्म
ásrākṣma
असृक्षि
ásṛkṣi
असृक्ष्वहि
ásṛkṣvahi
असृक्ष्महि
ásṛkṣmahi
Injunctive
Third स्राक्षीत् / स्राक्¹
srā́kṣīt / srā́k¹
स्राष्टाम्
srā́ṣṭām
स्राक्षुः
srā́kṣuḥ
सृष्ट
sṛ́ṣṭa
सृक्षाताम्
sṛ́kṣātām
सृक्षत
sṛ́kṣata
Second स्राक्षीः / स्राक्¹ / स्राः³
srā́kṣīḥ / srā́k¹ / srā́ḥ³
स्राष्टम्
srā́ṣṭam
स्राष्ट
srā́ṣṭa
सृष्ठाः
sṛ́ṣṭhāḥ
सृक्षाथाम्
sṛ́kṣāthām
सृड्ढ्वम्
sṛ́ḍḍhvam
First स्राक्षम्
srā́kṣam
स्राक्ष्व
srā́kṣva
स्राक्ष्म
srā́kṣma
सृक्षि
sṛ́kṣi
सृक्ष्वहि
sṛ́kṣvahi
सृक्ष्महि
sṛ́kṣmahi
Subjunctive
Third स्रक्षत् / स्रक्षति
srákṣat / srákṣati
स्रक्षतः
srákṣataḥ
स्रक्षन्
srákṣan
- - -
Second स्रक्षः / स्रक्षसि
srákṣaḥ / srákṣasi
स्रक्षथः
srákṣathaḥ
स्रक्षथ
srákṣatha
- - -
First स्रक्षाणि
srákṣāṇi
स्रक्षाव
srákṣāva
स्रक्षाम
srákṣāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic, ²Brāhmaṇas, ³Atharvaveda

Further reading

  • Narten, Johanna (1964) Die sigmatischen Aoriste im Veda (in German), Wiesbaden: Otto Harrassowitz, pages 270-4