अस्वार्

Sanskrit

Alternative forms

Etymology

From Proto-Indo-European *swḗr-t ~ *swér-n̥t, s-aorist from the root *swer- (to resound).

Pronunciation

Verb

अस्वार् • (ásvār) third-singular indicative (type P, aorist, root स्वर्) (Vedic)

  1. aorist of स्वर् (svar, to sound)

Conjugation

Aorist: अस्वाः (ásvāḥ), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अस्वाः
ásvāḥ
अस्वार्ष्टाम्
ásvārṣṭām
अस्वार्षुः
ásvārṣuḥ
- - -
Second अस्वाः
ásvāḥ
अस्वार्ष्टम्
ásvārṣṭam
अस्वार्ष्ट
ásvārṣṭa
- - -
First अस्वार्षम्
ásvārṣam
अस्वार्ष्व
ásvārṣva
अस्वार्ष्म
ásvārṣma
- - -
Injunctive
Third स्वाः
svā́ḥ
स्वार्ष्टाम्
svā́rṣṭām
स्वार्षुः
svā́rṣuḥ
- - -
Second स्वाः
svā́ḥ
स्वार्ष्टम्
svā́rṣṭam
स्वार्ष्ट
svā́rṣṭa
- - -
First स्वार्षम्
svā́rṣam
स्वार्ष्व
svā́rṣva
स्वार्ष्म
svā́rṣma
- - -
Subjunctive
Third स्वर्षत् / स्वर्षति
svárṣat / svárṣati
स्वर्षतः
svárṣataḥ
स्वर्षन्
svárṣan
- - -
Second स्वर्षः / स्वर्षसि
svárṣaḥ / svárṣasi
स्वर्षथः
svárṣathaḥ
स्वर्षथ
svárṣatha
- - -
First स्वर्षाणि
svárṣāṇi
स्वर्षाव
svárṣāva
स्वर्षाम
svárṣāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.

References