अहासीत्

Sanskrit

Alternative scripts

Etymology

From earlier अहास् (áhās), from Proto-Indo-Aryan *HáźʰāHst, from Proto-Indo-Iranian *Háȷ́ʰāHst, from Proto-Indo-European *ǵʰḗh₁-s-t

Pronunciation

Verb

अहासीत् • (áhāsīt) third-singular indicative (type P, aorist, root हा)

  1. aorist of हा (, to leave)

Conjugation

Can be conjugated as s-aorist or as siṣ-aorist:

Aorist: अहासीत् (áhāsīt) or अहाः (áhāḥ), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अहासीत् / अहाः¹
áhāsīt / áhāḥ¹
अहास्ताम्
áhāstām
अहासुः
áhāsuḥ
- - -
Second अहासीः / अहाः¹
áhāsīḥ / áhāḥ¹
अहास्तम्
áhāstam
अहास्त
áhāsta
- - -
First अहासम्
áhāsam
अहास्व
áhāsva
अहास्म
áhāsma
- - -
Injunctive
Third हासीत् / हाः¹
hā́sīt / hā́ḥ¹
हास्ताम्
hā́stām
हासुः
hā́suḥ
- - -
Second हासीः / हाः¹
hā́sīḥ / hā́ḥ¹
हास्तम्
hā́stam
हास्त
hā́sta
- - -
First हासम्
hā́sam
हास्व
hā́sva
हास्म
hā́sma
- - -
Subjunctive
Third हासत् / हासति
hā́sat / hā́sati
हासतः
hā́sataḥ
हासन्
hā́san
- - -
Second हासः / हाससि
hā́saḥ / hā́sasi
हासथः
hā́sathaḥ
हासथ
hā́satha
- - -
First हासानि
hā́sāni
हासाव
hā́sāva
हासाम
hā́sāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Aorist: अहासीत् (áhāsīt), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अहासीत्
áhāsīt
अहासिष्टाम्
áhāsiṣṭām
अहासिषुः
áhāsiṣuḥ
- - -
Second अहासीः
áhāsīḥ
अहासिष्टम्
áhāsiṣṭam
अहासिष्ट
áhāsiṣṭa
- - -
First अहासिषम्
áhāsiṣam
अहासिष्व
áhāsiṣva
अहासिष्म
áhāsiṣma
- - -
Injunctive
Third हासीत्
hā́sīt
हासिष्टाम्
hā́siṣṭām
हासिषुः
hā́siṣuḥ
- - -
Second हासीः
hā́sīḥ
हासिष्टम्
hā́siṣṭam
हासिष्ट
hā́siṣṭa
- - -
First हासिषम्
hā́siṣam
हासिष्व
hā́siṣva
हासिष्म
hā́siṣma
- - -
Subjunctive
Third हासिषत् / हासिषति
hā́siṣat / hā́siṣati
हासिषतः
hā́siṣataḥ
हासिषन्
hā́siṣan
- - -
Second हासिषः / हासिषसि
hā́siṣaḥ / hā́siṣasi
हासिषथः
hā́siṣathaḥ
हासिषथ
hā́siṣatha
- - -
First हासिषाणि
hā́siṣāṇi
हासिषाव
hā́siṣāva
हासिषाम
hā́siṣāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.

Further reading

  • Narten, Johanna (1964) Die sigmatischen Aoriste im Veda (in German), Wiesbaden: Otto Harrassowitz, pages 285-6