आकृत

Hindi

Pronunciation

  • (Delhi) IPA(key): /ɑːk.ɾɪt̪/, [äːk.ɾɪt̪]

Etymology 1

Learned borrowing from Sanskrit आकृत (ākṛta).

Adjective

आकृत • (ākŕt) (indeclinable, Urdu spelling آکرت)

  1. (formal, rare) fixed, arranged, built

Etymology 2

Semi-learned borrowing from Sanskrit आकृति (ākṛti).

Noun

आकृत • (ākŕtf (Urdu spelling آکرت)

  1. synonym of आकृति (ākŕti, shape, form, figure)
Declension
Declension of आकृत (fem cons-stem)
singular plural
direct आकृत
ākŕt
आकृतें
ākŕtẽ
oblique आकृत
ākŕt
आकृतों
ākŕtõ
vocative आकृत
ākŕt
आकृतो
ākŕto

References

Sanskrit

Alternative scripts

Etymology

From आ- (ā-) +‎ कृ (kṛ) +‎ -त (-ta).

Pronunciation

Participle

आकृत • (ākṛta) past passive participle (root कृ)

  1. past passive participle of कृ (kṛ)

Adjective

आकृत • (ākṛta) stem

  1. arranged, built (as a house)
  2. done (as evil or good)
  3. fixed

Declension

Masculine a-stem declension of आकृत
singular dual plural
nominative आकृतः (ākṛtaḥ) आकृतौ (ākṛtau)
आकृता¹ (ākṛtā¹)
आकृताः (ākṛtāḥ)
आकृतासः¹ (ākṛtāsaḥ¹)
accusative आकृतम् (ākṛtam) आकृतौ (ākṛtau)
आकृता¹ (ākṛtā¹)
आकृतान् (ākṛtān)
instrumental आकृतेन (ākṛtena) आकृताभ्याम् (ākṛtābhyām) आकृतैः (ākṛtaiḥ)
आकृतेभिः¹ (ākṛtebhiḥ¹)
dative आकृताय (ākṛtāya) आकृताभ्याम् (ākṛtābhyām) आकृतेभ्यः (ākṛtebhyaḥ)
ablative आकृतात् (ākṛtāt) आकृताभ्याम् (ākṛtābhyām) आकृतेभ्यः (ākṛtebhyaḥ)
genitive आकृतस्य (ākṛtasya) आकृतयोः (ākṛtayoḥ) आकृतानाम् (ākṛtānām)
locative आकृते (ākṛte) आकृतयोः (ākṛtayoḥ) आकृतेषु (ākṛteṣu)
vocative आकृत (ākṛta) आकृतौ (ākṛtau)
आकृता¹ (ākṛtā¹)
आकृताः (ākṛtāḥ)
आकृतासः¹ (ākṛtāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of आकृता
singular dual plural
nominative आकृता (ākṛtā) आकृते (ākṛte) आकृताः (ākṛtāḥ)
accusative आकृताम् (ākṛtām) आकृते (ākṛte) आकृताः (ākṛtāḥ)
instrumental आकृतया (ākṛtayā)
आकृता¹ (ākṛtā¹)
आकृताभ्याम् (ākṛtābhyām) आकृताभिः (ākṛtābhiḥ)
dative आकृतायै (ākṛtāyai) आकृताभ्याम् (ākṛtābhyām) आकृताभ्यः (ākṛtābhyaḥ)
ablative आकृतायाः (ākṛtāyāḥ)
आकृतायै² (ākṛtāyai²)
आकृताभ्याम् (ākṛtābhyām) आकृताभ्यः (ākṛtābhyaḥ)
genitive आकृतायाः (ākṛtāyāḥ)
आकृतायै² (ākṛtāyai²)
आकृतयोः (ākṛtayoḥ) आकृतानाम् (ākṛtānām)
locative आकृतायाम् (ākṛtāyām) आकृतयोः (ākṛtayoḥ) आकृतासु (ākṛtāsu)
vocative आकृते (ākṛte) आकृते (ākṛte) आकृताः (ākṛtāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आकृत
singular dual plural
nominative आकृतम् (ākṛtam) आकृते (ākṛte) आकृतानि (ākṛtāni)
आकृता¹ (ākṛtā¹)
accusative आकृतम् (ākṛtam) आकृते (ākṛte) आकृतानि (ākṛtāni)
आकृता¹ (ākṛtā¹)
instrumental आकृतेन (ākṛtena) आकृताभ्याम् (ākṛtābhyām) आकृतैः (ākṛtaiḥ)
आकृतेभिः¹ (ākṛtebhiḥ¹)
dative आकृताय (ākṛtāya) आकृताभ्याम् (ākṛtābhyām) आकृतेभ्यः (ākṛtebhyaḥ)
ablative आकृतात् (ākṛtāt) आकृताभ्याम् (ākṛtābhyām) आकृतेभ्यः (ākṛtebhyaḥ)
genitive आकृतस्य (ākṛtasya) आकृतयोः (ākṛtayoḥ) आकृतानाम् (ākṛtānām)
locative आकृते (ākṛte) आकृतयोः (ākṛtayoḥ) आकृतेषु (ākṛteṣu)
vocative आकृत (ākṛta) आकृते (ākṛte) आकृतानि (ākṛtāni)
आकृता¹ (ākṛtā¹)
  • ¹Vedic

References