आकृति

Hindi

Etymology

Learned borrowing from Sanskrit आकृति (ākṛti).

Pronunciation

  • (Delhi) IPA(key): /ɑːk.ɾɪ.t̪iː/, [äːk.ɾɪ.t̪iː]

Noun

आकृति • (ākŕtif

  1. shape, form, figure
    Synonyms: रूप (rūp), आकार (ākār)
  2. (geometry) shape
    इस आकृति की छह भुजाएँ हैं।
    is ākŕti kī chah bhujāẽ ha͠i.
    This shape has six sides.

Declension

Declension of आकृति (fem i-stem)
singular plural
direct आकृति
ākŕti
आकृतियाँ
ākŕtiyā̃
oblique आकृति
ākŕti
आकृतियों
ākŕtiyõ
vocative आकृति
ākŕti
आकृतियो
ākŕtiyo

Further reading

Sanskrit

Alternative scripts

Etymology

From आ- (ā́-) +‎ कृति (kṛ́ti, making)

Pronunciation

Noun

आकृति • (ā́kṛti) stemf

  1. shape, form, figure
    Synonyms: रूप (rūpá), आकार (ākāra)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.164.12:
      पञ्च॑पादं पि॒तरं॒ द्वाद॑श्आकृतिं दि॒व आ॑हुः॒ परे॒ अर्धे॑ पुरी॒षिण॑म् ।
      अथे॒मे अ॒न्य उप॑रे विचक्ष॒णं स॒प्तच॑क्रे॒ षळ॑र आहु॒रर्पि॑तम् ॥
      páñcapādaṃ pitáraṃ dvā́daśākṛtiṃ divá āhuḥ páre árdhe purīṣíṇam.
      áthemé anyá úpare vicakṣaṇáṃ saptácakre ṣáḷara āhurárpitam.
      They call him in the farther half of heaven the Sire five-footed, of twelve forms, wealthy in watery store.
      These others say that he, God with far-seeing eyes, is mounted on the lower seven-wheeled, six-spoked car.
  2. (geometry) shape

Declension

Feminine i-stem declension of आकृति
singular dual plural
nominative आकृतिः (ā́kṛtiḥ) आकृती (ā́kṛtī) आकृतयः (ā́kṛtayaḥ)
accusative आकृतिम् (ā́kṛtim) आकृती (ā́kṛtī) आकृतीः (ā́kṛtīḥ)
instrumental आकृत्या (ā́kṛtyā)
आकृती¹ (ā́kṛtī¹)
आकृतिभ्याम् (ā́kṛtibhyām) आकृतिभिः (ā́kṛtibhiḥ)
dative आकृतये (ā́kṛtaye)
आकृत्यै² (ā́kṛtyai²)
आकृती¹ (ā́kṛtī¹)
आकृतिभ्याम् (ā́kṛtibhyām) आकृतिभ्यः (ā́kṛtibhyaḥ)
ablative आकृतेः (ā́kṛteḥ)
आकृत्याः² (ā́kṛtyāḥ²)
आकृत्यै³ (ā́kṛtyai³)
आकृतिभ्याम् (ā́kṛtibhyām) आकृतिभ्यः (ā́kṛtibhyaḥ)
genitive आकृतेः (ā́kṛteḥ)
आकृत्याः² (ā́kṛtyāḥ²)
आकृत्यै³ (ā́kṛtyai³)
आकृत्योः (ā́kṛtyoḥ) आकृतीनाम् (ā́kṛtīnām)
locative आकृतौ (ā́kṛtau)
आकृत्याम्² (ā́kṛtyām²)
आकृता¹ (ā́kṛtā¹)
आकृत्योः (ā́kṛtyoḥ) आकृतिषु (ā́kṛtiṣu)
vocative आकृते (ā́kṛte) आकृती (ā́kṛtī) आकृतयः (ā́kṛtayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References