कृति

Hindi

Etymology

Borrowed from Sanskrit कृति (kṛ́ti), ultimately from Proto-Indo-European *kʷer- (to do, make).

Pronunciation

  • (Delhi) IPA(key): /kɾɪ.t̪iː/

Noun

कृति • (kŕtif

  1. action, activity, doing, work
    Synonyms: क्रिया (kriyā), काम (kām)
  2. creation, piece

Declension

Declension of कृति (fem i-stem)
singular plural
direct कृति
kŕti
कृतियाँ
kŕtiyā̃
oblique कृति
kŕti
कृतियों
kŕtiyõ
vocative कृति
kŕti
कृतियो
kŕtiyo

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-Aryan *kr̥tiṣ, from Proto-Indo-Iranian *kr̥tiš, from Proto-Indo-European *kʷr̥-tí-s, from *kʷer- (to do, make). Equivalent to the root कृ (kṛ) +‎ -ति (-ti).

Pronunciation

Noun

कृति • (kṛ́ti) stemf (root कृ)

  1. the act of doing, making, performing, manufacturing, composing
  2. action, activity
  3. creation, work
  4. literary work
  5. a house of relics
  6. ‘magic’ » -कर
  7. a witch (compare कृत्या)
  8. a kind of अनुष्टुभ् metre (consisting of two पादs of twelve syllables each and a third पाद of eight syllables)
  9. another metre (a stanza of four lines with twenty syllables in each)
  10. (by extension) the number twenty
  11. a collective name of the metres कृति, प्रक्°, आक्°, विक्°, संक्°, अभिक्°, and उत्कृति
  12. a square number
  13. (drama) confirmation of any obtainment
  14. name of the wife of संह्राद and mother of पञ्च-जन
Declension
Feminine i-stem declension of कृति
singular dual plural
nominative कृतिः (kṛ́tiḥ) कृती (kṛ́tī) कृतयः (kṛ́tayaḥ)
accusative कृतिम् (kṛ́tim) कृती (kṛ́tī) कृतीः (kṛ́tīḥ)
instrumental कृत्या (kṛ́tyā)
कृती¹ (kṛ́tī¹)
कृतिभ्याम् (kṛ́tibhyām) कृतिभिः (kṛ́tibhiḥ)
dative कृतये (kṛ́taye)
कृत्यै² (kṛ́tyai²)
कृती¹ (kṛ́tī¹)
कृतिभ्याम् (kṛ́tibhyām) कृतिभ्यः (kṛ́tibhyaḥ)
ablative कृतेः (kṛ́teḥ)
कृत्याः² (kṛ́tyāḥ²)
कृत्यै³ (kṛ́tyai³)
कृतिभ्याम् (kṛ́tibhyām) कृतिभ्यः (kṛ́tibhyaḥ)
genitive कृतेः (kṛ́teḥ)
कृत्याः² (kṛ́tyāḥ²)
कृत्यै³ (kṛ́tyai³)
कृत्योः (kṛ́tyoḥ) कृतीनाम् (kṛ́tīnām)
locative कृतौ (kṛ́tau)
कृत्याम्² (kṛ́tyām²)
कृता¹ (kṛ́tā¹)
कृत्योः (kṛ́tyoḥ) कृतिषु (kṛ́tiṣu)
vocative कृते (kṛ́te) कृती (kṛ́tī) कृतयः (kṛ́tayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Descendants
  • Hindi: कृति (kŕti)
  • Indonesian: karti
  • Old Javanese: kṛti
  • Punjabi: ਕਿਰਤ (kirat, work, labor, creation)

Noun

कृति • (kṛti) stemm

  1. name of several persons
  2. name of a pupil of हिरण्य-नाभ
Declension
Masculine i-stem declension of कृति
singular dual plural
nominative कृतिः (kṛtiḥ) कृती (kṛtī) कृतयः (kṛtayaḥ)
accusative कृतिम् (kṛtim) कृती (kṛtī) कृतीन् (kṛtīn)
instrumental कृतिना (kṛtinā)
कृत्या¹ (kṛtyā¹)
कृतिभ्याम् (kṛtibhyām) कृतिभिः (kṛtibhiḥ)
dative कृतये (kṛtaye) कृतिभ्याम् (kṛtibhyām) कृतिभ्यः (kṛtibhyaḥ)
ablative कृतेः (kṛteḥ)
कृत्यः¹ (kṛtyaḥ¹)
कृतिभ्याम् (kṛtibhyām) कृतिभ्यः (kṛtibhyaḥ)
genitive कृतेः (kṛteḥ)
कृत्यः¹ (kṛtyaḥ¹)
कृत्योः (kṛtyoḥ) कृतीनाम् (kṛtīnām)
locative कृतौ (kṛtau)
कृता¹ (kṛtā¹)
कृत्योः (kṛtyoḥ) कृतिषु (kṛtiṣu)
vocative कृते (kṛte) कृती (kṛtī) कृतयः (kṛtayaḥ)
  • ¹Vedic

Etymology 2

Ultimately from Proto-Indo-European *(s)ker- (to cut (off)).

Pronunciation

Noun

कृति • (kṛtí) stemf (root कृत्)

  1. the act of hurting, injuring
  2. a knife, dagger, sword
Declension
Feminine i-stem declension of कृति
singular dual plural
nominative कृतिः (kṛtíḥ) कृती (kṛtī́) कृतयः (kṛtáyaḥ)
accusative कृतिम् (kṛtím) कृती (kṛtī́) कृतीः (kṛtī́ḥ)
instrumental कृत्या (kṛtyā́)
कृती¹ (kṛtī́¹)
कृतिभ्याम् (kṛtíbhyām) कृतिभिः (kṛtíbhiḥ)
dative कृतये (kṛtáye)
कृत्यै² (kṛtyaí²)
कृती¹ (kṛtī́¹)
कृतिभ्याम् (kṛtíbhyām) कृतिभ्यः (kṛtíbhyaḥ)
ablative कृतेः (kṛtéḥ)
कृत्याः² (kṛtyā́ḥ²)
कृत्यै³ (kṛtyaí³)
कृतिभ्याम् (kṛtíbhyām) कृतिभ्यः (kṛtíbhyaḥ)
genitive कृतेः (kṛtéḥ)
कृत्याः² (kṛtyā́ḥ²)
कृत्यै³ (kṛtyaí³)
कृत्योः (kṛtyóḥ) कृतीनाम् (kṛtīnā́m)
locative कृतौ (kṛtaú)
कृत्याम्² (kṛtyā́m²)
कृता¹ (kṛtā́¹)
कृत्योः (kṛtyóḥ) कृतिषु (kṛtíṣu)
vocative कृते (kṛ́te) कृती (kṛ́tī) कृतयः (kṛ́tayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References