आखु

Hindi

Etymology

Borrowed from Sanskrit आखु (ākhu)

Pronunciation

  • (Delhi) IPA(key): /ɑː.kʰuː/, [äː.kʰuː]

Noun

आखु • (ākhum

  1. rat; mouse

Sanskrit

Alternative forms

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

आखु • (ākhú) stemm

  1. (Vedic) a mole
  2. mouse, rat

Declension

Masculine u-stem declension of आखु
singular dual plural
nominative आखुः (ākhúḥ) आखू (ākhū́) आखवः (ākhávaḥ)
accusative आखुम् (ākhúm) आखू (ākhū́) आखून् (ākhū́n)
instrumental आखुना (ākhúnā)
आख्वा¹ (ākhvā́¹)
आखुभ्याम् (ākhúbhyām) आखुभिः (ākhúbhiḥ)
dative आखवे (ākháve)
आख्वे¹ (ākhvé¹)
आखुभ्याम् (ākhúbhyām) आखुभ्यः (ākhúbhyaḥ)
ablative आखोः (ākhóḥ)
आख्वः¹ (ākhváḥ¹)
आखुभ्याम् (ākhúbhyām) आखुभ्यः (ākhúbhyaḥ)
genitive आखोः (ākhóḥ)
आख्वः¹ (ākhváḥ¹)
आख्वोः (ākhvóḥ) आखूनाम् (ākhūnā́m)
locative आखौ (ākhaú) आख्वोः (ākhvóḥ) आखुषु (ākhúṣu)
vocative आखो (ā́kho) आखू (ā́khū) आखवः (ā́khavaḥ)
  • ¹Vedic

Noun

आखु • (ākhu) stemf

  1. she-mole, she-mouse

Declension

Feminine u-stem declension of आखु
singular dual plural
nominative आखुः (ākhuḥ) आखू (ākhū) आखवः (ākhavaḥ)
accusative आखुम् (ākhum) आखू (ākhū) आखूः (ākhūḥ)
instrumental आख्वा (ākhvā) आखुभ्याम् (ākhubhyām) आखुभिः (ākhubhiḥ)
dative आखवे (ākhave)
आख्वै¹ (ākhvai¹)
आखुभ्याम् (ākhubhyām) आखुभ्यः (ākhubhyaḥ)
ablative आखोः (ākhoḥ)
आख्वाः¹ (ākhvāḥ¹)
आख्वै² (ākhvai²)
आखुभ्याम् (ākhubhyām) आखुभ्यः (ākhubhyaḥ)
genitive आखोः (ākhoḥ)
आख्वाः¹ (ākhvāḥ¹)
आख्वै² (ākhvai²)
आख्वोः (ākhvoḥ) आखूनाम् (ākhūnām)
locative आखौ (ākhau)
आख्वाम्¹ (ākhvām¹)
आख्वोः (ākhvoḥ) आखुषु (ākhuṣu)
vocative आखो (ākho) आखू (ākhū) आखवः (ākhavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Descendants

  • Telugu: ఆఖువు (ākhuvu)
  • Tocharian B: ākhu

References