आगामिन्

Pali

Alternative forms

Adjective

आगामिन्

  1. Devanagari script form of āgāmin (returning)

Declension

Sanskrit

Alternative scripts

Etymology

From आ- (ā-) +‎ गामिन् (gāmin, going anywhere), from गम् (gam, to go).

Pronunciation

Adjective

आगामिन् • (āgāmin) stem

  1. coming, approaching
  2. upcoming, impending (about to happen in future)
  3. accidental, changeable
    Antonym: स्थिर (sthira)

Declension

Masculine in-stem declension of आगामिन्
singular dual plural
nominative आगामी (āgāmī) आगामिनौ (āgāminau)
आगामिना¹ (āgāminā¹)
आगामिनः (āgāminaḥ)
accusative आगामिनम् (āgāminam) आगामिनौ (āgāminau)
आगामिना¹ (āgāminā¹)
आगामिनः (āgāminaḥ)
instrumental आगामिना (āgāminā) आगामिभ्याम् (āgāmibhyām) आगामिभिः (āgāmibhiḥ)
dative आगामिने (āgāmine) आगामिभ्याम् (āgāmibhyām) आगामिभ्यः (āgāmibhyaḥ)
ablative आगामिनः (āgāminaḥ) आगामिभ्याम् (āgāmibhyām) आगामिभ्यः (āgāmibhyaḥ)
genitive आगामिनः (āgāminaḥ) आगामिनोः (āgāminoḥ) आगामिनाम् (āgāminām)
locative आगामिनि (āgāmini) आगामिनोः (āgāminoḥ) आगामिषु (āgāmiṣu)
vocative आगामिन् (āgāmin) आगामिनौ (āgāminau)
आगामिना¹ (āgāminā¹)
आगामिनः (āgāminaḥ)
  • ¹Vedic
Feminine ī-stem declension of आगामिनी
singular dual plural
nominative आगामिनी (āgāminī) आगामिन्यौ (āgāminyau)
आगामिनी¹ (āgāminī¹)
आगामिन्यः (āgāminyaḥ)
आगामिनीः¹ (āgāminīḥ¹)
accusative आगामिनीम् (āgāminīm) आगामिन्यौ (āgāminyau)
आगामिनी¹ (āgāminī¹)
आगामिनीः (āgāminīḥ)
instrumental आगामिन्या (āgāminyā) आगामिनीभ्याम् (āgāminībhyām) आगामिनीभिः (āgāminībhiḥ)
dative आगामिन्यै (āgāminyai) आगामिनीभ्याम् (āgāminībhyām) आगामिनीभ्यः (āgāminībhyaḥ)
ablative आगामिन्याः (āgāminyāḥ)
आगामिन्यै² (āgāminyai²)
आगामिनीभ्याम् (āgāminībhyām) आगामिनीभ्यः (āgāminībhyaḥ)
genitive आगामिन्याः (āgāminyāḥ)
आगामिन्यै² (āgāminyai²)
आगामिन्योः (āgāminyoḥ) आगामिनीनाम् (āgāminīnām)
locative आगामिन्याम् (āgāminyām) आगामिन्योः (āgāminyoḥ) आगामिनीषु (āgāminīṣu)
vocative आगामिनि (āgāmini) आगामिन्यौ (āgāminyau)
आगामिनी¹ (āgāminī¹)
आगामिन्यः (āgāminyaḥ)
आगामिनीः¹ (āgāminīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of आगामिन्
singular dual plural
nominative आगामि (āgāmi) आगामिनी (āgāminī) आगामीनि (āgāmīni)
accusative आगामि (āgāmi) आगामिनी (āgāminī) आगामीनि (āgāmīni)
instrumental आगामिना (āgāminā) आगामिभ्याम् (āgāmibhyām) आगामिभिः (āgāmibhiḥ)
dative आगामिने (āgāmine) आगामिभ्याम् (āgāmibhyām) आगामिभ्यः (āgāmibhyaḥ)
ablative आगामिनः (āgāminaḥ) आगामिभ्याम् (āgāmibhyām) आगामिभ्यः (āgāmibhyaḥ)
genitive आगामिनः (āgāminaḥ) आगामिनोः (āgāminoḥ) आगामिनाम् (āgāminām)
locative आगामिनि (āgāmini) आगामिनोः (āgāminoḥ) आगामिषु (āgāmiṣu)
vocative आगामि (āgāmi)
आगामिन् (āgāmin)
आगामिनी (āgāminī) आगामीनि (āgāmīni)

Descendants

  • Pali: āgāmin
  • Prakrit: 𑀆𑀕𑀸𑀫𑀺 (āgāmi)
  • Bengali: আগামী (agami) (learned)
  • Gujarati: આગામી (āgāmī) (learned)
  • Hindustani: (learned)
    Hindi: आगामी (āgāmī)
  • Marathi: आगामी (āgāmī) (learned)
  • Odia: ଆଗାମୀ (āgāmi) (learned)
  • Sinhalese: ආගාමි (āgāmi) (learned)
  • Telugu: ఆగామి (āgāmi) (learned)

Further reading