आङ्ग्ल

Sanskrit

Etymology

From Latin Anglia (England).

Pronunciation

Adjective

आङ्ग्ल • (āṅgla) stem

  1. (New Sanskrit) English, relating to England

Declension

Masculine a-stem declension of आङ्ग्ल
singular dual plural
nominative आङ्ग्लः (āṅglaḥ) आङ्ग्लौ (āṅglau) आङ्ग्लाः (āṅglāḥ)
accusative आङ्ग्लम् (āṅglam) आङ्ग्लौ (āṅglau) आङ्ग्लान् (āṅglān)
instrumental आङ्ग्लेन (āṅglena) आङ्ग्लाभ्याम् (āṅglābhyām) आङ्ग्लैः (āṅglaiḥ)
dative आङ्ग्लाय (āṅglāya) आङ्ग्लाभ्याम् (āṅglābhyām) आङ्ग्लेभ्यः (āṅglebhyaḥ)
ablative आङ्ग्लात् (āṅglāt) आङ्ग्लाभ्याम् (āṅglābhyām) आङ्ग्लेभ्यः (āṅglebhyaḥ)
genitive आङ्ग्लस्य (āṅglasya) आङ्ग्लयोः (āṅglayoḥ) आङ्ग्लानाम् (āṅglānām)
locative आङ्ग्ले (āṅgle) आङ्ग्लयोः (āṅglayoḥ) आङ्ग्लेषु (āṅgleṣu)
vocative आङ्ग्ल (āṅgla) आङ्ग्लौ (āṅglau) आङ्ग्लाः (āṅglāḥ)
Feminine ā-stem declension of आङ्ग्ला
singular dual plural
nominative आङ्ग्ला (āṅglā) आङ्ग्ले (āṅgle) आङ्ग्लाः (āṅglāḥ)
accusative आङ्ग्लाम् (āṅglām) आङ्ग्ले (āṅgle) आङ्ग्लाः (āṅglāḥ)
instrumental आङ्ग्लया (āṅglayā) आङ्ग्लाभ्याम् (āṅglābhyām) आङ्ग्लाभिः (āṅglābhiḥ)
dative आङ्ग्लायै (āṅglāyai) आङ्ग्लाभ्याम् (āṅglābhyām) आङ्ग्लाभ्यः (āṅglābhyaḥ)
ablative आङ्ग्लायाः (āṅglāyāḥ) आङ्ग्लाभ्याम् (āṅglābhyām) आङ्ग्लाभ्यः (āṅglābhyaḥ)
genitive आङ्ग्लायाः (āṅglāyāḥ) आङ्ग्लयोः (āṅglayoḥ) आङ्ग्लानाम् (āṅglānām)
locative आङ्ग्लायाम् (āṅglāyām) आङ्ग्लयोः (āṅglayoḥ) आङ्ग्लासु (āṅglāsu)
vocative आङ्ग्ले (āṅgle) आङ्ग्ले (āṅgle) आङ्ग्लाः (āṅglāḥ)
Neuter a-stem declension of आङ्ग्ल
singular dual plural
nominative आङ्ग्लम् (āṅglam) आङ्ग्ले (āṅgle) आङ्ग्लानि (āṅglāni)
accusative आङ्ग्लम् (āṅglam) आङ्ग्ले (āṅgle) आङ्ग्लानि (āṅglāni)
instrumental आङ्ग्लेन (āṅglena) आङ्ग्लाभ्याम् (āṅglābhyām) आङ्ग्लैः (āṅglaiḥ)
dative आङ्ग्लाय (āṅglāya) आङ्ग्लाभ्याम् (āṅglābhyām) आङ्ग्लेभ्यः (āṅglebhyaḥ)
ablative आङ्ग्लात् (āṅglāt) आङ्ग्लाभ्याम् (āṅglābhyām) आङ्ग्लेभ्यः (āṅglebhyaḥ)
genitive आङ्ग्लस्य (āṅglasya) आङ्ग्लयोः (āṅglayoḥ) आङ्ग्लानाम् (āṅglānām)
locative आङ्ग्ले (āṅgle) आङ्ग्लयोः (āṅglayoḥ) आङ्ग्लेषु (āṅgleṣu)
vocative आङ्ग्ल (āṅgla) आङ्ग्ले (āṅgle) आङ्ग्लानि (āṅglāni)