आजि

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-European *h₂eǵ- (to drive).

Pronunciation

Noun

आजि • (ājí) stemm or f (root अज्)

  1. match, competition
Declension
Masculine i-stem declension of आजि
singular dual plural
nominative आजिः (ājíḥ) आजी (ājī́) आजयः (ājáyaḥ)
accusative आजिम् (ājím) आजी (ājī́) आजीन् (ājī́n)
instrumental आजिना (ājínā)
आज्या¹ (ājyā́¹)
आजिभ्याम् (ājíbhyām) आजिभिः (ājíbhiḥ)
dative आजये (ājáye) आजिभ्याम् (ājíbhyām) आजिभ्यः (ājíbhyaḥ)
ablative आजेः (ājéḥ)
आज्यः¹ (ājyáḥ¹)
आजिभ्याम् (ājíbhyām) आजिभ्यः (ājíbhyaḥ)
genitive आजेः (ājéḥ)
आज्यः¹ (ājyáḥ¹)
आज्योः (ājyóḥ) आजीनाम् (ājīnā́m)
locative आजौ (ājaú)
आजा¹ (ājā́¹)
आज्योः (ājyóḥ) आजिषु (ājíṣu)
vocative आजे (ā́je) आजी (ā́jī) आजयः (ā́jayaḥ)
  • ¹Vedic
Feminine i-stem declension of आजि
singular dual plural
nominative आजिः (ājíḥ) आजी (ājī́) आजयः (ājáyaḥ)
accusative आजिम् (ājím) आजी (ājī́) आजीः (ājī́ḥ)
instrumental आज्या (ājyā́)
आजी¹ (ājī́¹)
आजिभ्याम् (ājíbhyām) आजिभिः (ājíbhiḥ)
dative आजये (ājáye)
आज्यै² (ājyaí²)
आजी¹ (ājī́¹)
आजिभ्याम् (ājíbhyām) आजिभ्यः (ājíbhyaḥ)
ablative आजेः (ājéḥ)
आज्याः² (ājyā́ḥ²)
आज्यै³ (ājyaí³)
आजिभ्याम् (ājíbhyām) आजिभ्यः (ājíbhyaḥ)
genitive आजेः (ājéḥ)
आज्याः² (ājyā́ḥ²)
आज्यै³ (ājyaí³)
आज्योः (ājyóḥ) आजीनाम् (ājīnā́m)
locative आजौ (ājaú)
आज्याम्² (ājyā́m²)
आजा¹ (ājā́¹)
आज्योः (ājyóḥ) आजिषु (ājíṣu)
vocative आजे (ā́je) आजी (ā́jī) आजयः (ā́jayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Etymology 2

From आ- (ā-) +‎ जि (ji).

Pronunciation

Root

आजि • (āji)

  1. to conquer, to win

References