आदिष्टवत्

Sanskrit

Alternative scripts

Etymology

From आदिष्ट (ādiṣṭa, past passive participle) +‎ -वत् (-vat).

Pronunciation

Participle

आदिष्टवत् • (ādiṣṭavat)

  1. past active participle of आदिश् (ādiś)
    • Budhakauśika, Rāma Rakṣā Stotra 14:
      आदिष्टवान् यथा स्वप्ने रामरक्षाम् इमां हरः ।
      तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥
      ādiṣṭavān yathā svapne rāmarakṣām imāṃ haraḥ.
      tathā likhitavān prātaḥ prabuddho budhakauśikaḥ.
      As Shiva commanded him in his dream, thus wise Budhakauśika wrote this Rāmarakṣā in the morning.

Declension

Masculine vat-stem declension of आदिष्टवत्
singular dual plural
nominative आदिष्टवान् (ādiṣṭavān) आदिष्टवन्तौ (ādiṣṭavantau)
आदिष्टवन्ता¹ (ādiṣṭavantā¹)
आदिष्टवन्तः (ādiṣṭavantaḥ)
accusative आदिष्टवन्तम् (ādiṣṭavantam) आदिष्टवन्तौ (ādiṣṭavantau)
आदिष्टवन्ता¹ (ādiṣṭavantā¹)
आदिष्टवतः (ādiṣṭavataḥ)
instrumental आदिष्टवता (ādiṣṭavatā) आदिष्टवद्भ्याम् (ādiṣṭavadbhyām) आदिष्टवद्भिः (ādiṣṭavadbhiḥ)
dative आदिष्टवते (ādiṣṭavate) आदिष्टवद्भ्याम् (ādiṣṭavadbhyām) आदिष्टवद्भ्यः (ādiṣṭavadbhyaḥ)
ablative आदिष्टवतः (ādiṣṭavataḥ) आदिष्टवद्भ्याम् (ādiṣṭavadbhyām) आदिष्टवद्भ्यः (ādiṣṭavadbhyaḥ)
genitive आदिष्टवतः (ādiṣṭavataḥ) आदिष्टवतोः (ādiṣṭavatoḥ) आदिष्टवताम् (ādiṣṭavatām)
locative आदिष्टवति (ādiṣṭavati) आदिष्टवतोः (ādiṣṭavatoḥ) आदिष्टवत्सु (ādiṣṭavatsu)
vocative आदिष्टवन् (ādiṣṭavan)
आदिष्टवः² (ādiṣṭavaḥ²)
आदिष्टवन्तौ (ādiṣṭavantau)
आदिष्टवन्ता¹ (ādiṣṭavantā¹)
आदिष्टवन्तः (ādiṣṭavantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of आदिष्टवती
singular dual plural
nominative आदिष्टवती (ādiṣṭavatī) आदिष्टवत्यौ (ādiṣṭavatyau)
आदिष्टवती¹ (ādiṣṭavatī¹)
आदिष्टवत्यः (ādiṣṭavatyaḥ)
आदिष्टवतीः¹ (ādiṣṭavatīḥ¹)
accusative आदिष्टवतीम् (ādiṣṭavatīm) आदिष्टवत्यौ (ādiṣṭavatyau)
आदिष्टवती¹ (ādiṣṭavatī¹)
आदिष्टवतीः (ādiṣṭavatīḥ)
instrumental आदिष्टवत्या (ādiṣṭavatyā) आदिष्टवतीभ्याम् (ādiṣṭavatībhyām) आदिष्टवतीभिः (ādiṣṭavatībhiḥ)
dative आदिष्टवत्यै (ādiṣṭavatyai) आदिष्टवतीभ्याम् (ādiṣṭavatībhyām) आदिष्टवतीभ्यः (ādiṣṭavatībhyaḥ)
ablative आदिष्टवत्याः (ādiṣṭavatyāḥ)
आदिष्टवत्यै² (ādiṣṭavatyai²)
आदिष्टवतीभ्याम् (ādiṣṭavatībhyām) आदिष्टवतीभ्यः (ādiṣṭavatībhyaḥ)
genitive आदिष्टवत्याः (ādiṣṭavatyāḥ)
आदिष्टवत्यै² (ādiṣṭavatyai²)
आदिष्टवत्योः (ādiṣṭavatyoḥ) आदिष्टवतीनाम् (ādiṣṭavatīnām)
locative आदिष्टवत्याम् (ādiṣṭavatyām) आदिष्टवत्योः (ādiṣṭavatyoḥ) आदिष्टवतीषु (ādiṣṭavatīṣu)
vocative आदिष्टवति (ādiṣṭavati) आदिष्टवत्यौ (ādiṣṭavatyau)
आदिष्टवती¹ (ādiṣṭavatī¹)
आदिष्टवत्यः (ādiṣṭavatyaḥ)
आदिष्टवतीः¹ (ādiṣṭavatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of आदिष्टवत्
singular dual plural
nominative आदिष्टवत् (ādiṣṭavat) आदिष्टवती (ādiṣṭavatī) आदिष्टवन्ति (ādiṣṭavanti)
accusative आदिष्टवत् (ādiṣṭavat) आदिष्टवती (ādiṣṭavatī) आदिष्टवन्ति (ādiṣṭavanti)
instrumental आदिष्टवता (ādiṣṭavatā) आदिष्टवद्भ्याम् (ādiṣṭavadbhyām) आदिष्टवद्भिः (ādiṣṭavadbhiḥ)
dative आदिष्टवते (ādiṣṭavate) आदिष्टवद्भ्याम् (ādiṣṭavadbhyām) आदिष्टवद्भ्यः (ādiṣṭavadbhyaḥ)
ablative आदिष्टवतः (ādiṣṭavataḥ) आदिष्टवद्भ्याम् (ādiṣṭavadbhyām) आदिष्टवद्भ्यः (ādiṣṭavadbhyaḥ)
genitive आदिष्टवतः (ādiṣṭavataḥ) आदिष्टवतोः (ādiṣṭavatoḥ) आदिष्टवताम् (ādiṣṭavatām)
locative आदिष्टवति (ādiṣṭavati) आदिष्टवतोः (ādiṣṭavatoḥ) आदिष्टवत्सु (ādiṣṭavatsu)
vocative आदिष्टवत् (ādiṣṭavat) आदिष्टवती (ādiṣṭavatī) आदिष्टवन्ति (ādiṣṭavanti)