आदिष्टवत्
Sanskrit
Alternative scripts
Alternative scripts
- আদিষ্টৱত্ (Assamese script)
- ᬆᬤᬶᬱ᭄ᬝᬯᬢ᭄ (Balinese script)
- আদিষ্টবত্ (Bengali script)
- 𑰁𑰟𑰰𑰬𑰿𑰘𑰪𑰝𑰿 (Bhaiksuki script)
- 𑀆𑀤𑀺𑀱𑁆𑀝𑀯𑀢𑁆 (Brahmi script)
- အာဒိၑ္ဋဝတ် (Burmese script)
- આદિષ્ટવત્ (Gujarati script)
- ਆਦਿਸ਼੍ਟਵਤ੍ (Gurmukhi script)
- 𑌆𑌦𑌿𑌷𑍍𑌟𑌵𑌤𑍍 (Grantha script)
- ꦄꦴꦢꦶꦰ꧀ꦛꦮꦠ꧀ (Javanese script)
- 𑂄𑂠𑂱𑂭𑂹𑂗𑂫𑂞𑂹 (Kaithi script)
- ಆದಿಷ್ಟವತ್ (Kannada script)
- អាទិឞ្ដវត៑ (Khmer script)
- ອາທິຩ຺ຏວຕ຺ (Lao script)
- ആദിഷ്ടവത് (Malayalam script)
- ᠠ᠊ᠠᡩᡳᢢᢞᠠᠸᠠᢠ (Manchu script)
- 𑘁𑘟𑘱𑘬𑘿𑘘𑘪𑘝𑘿 (Modi script)
- ᠠᢗᢑᠢᢔᢌᠠᠸᠠᢐ (Mongolian script)
- 𑦡𑦿𑧒𑧌𑧠𑦸𑧊𑦽𑧠 (Nandinagari script)
- 𑐁𑐡𑐶𑐲𑑂𑐚𑐰𑐟𑑂 (Newa script)
- ଆଦିଷ୍ଟଵତ୍ (Odia script)
- ꢃꢣꢶꢰ꣄ꢜꢮꢡ꣄ (Saurashtra script)
- 𑆄𑆢𑆴𑆰𑇀𑆛𑆮𑆠𑇀 (Sharada script)
- 𑖁𑖟𑖰𑖬𑖿𑖘𑖪𑖝𑖿 (Siddham script)
- ආදිෂ්ටවත් (Sinhalese script)
- 𑩐𑩛𑩭𑩑𑪀 𑪙𑩦𑩾𑩫 𑪙 (Soyombo script)
- 𑚁𑚛𑚮𑚶𑚔𑚦𑚙𑚶 (Takri script)
- ஆதி³ஷ்டவத் (Tamil script)
- ఆదిష్టవత్ (Telugu script)
- อาทิษฺฏวตฺ (Thai script)
- ཨཱ་དི་ཥྚ་ཝ་ཏ྄ (Tibetan script)
- 𑒂𑒠𑒱𑒭𑓂𑒙𑒫𑒞𑓂 (Tirhuta script)
- 𑨀𑨊𑨛𑨁𑨯𑩇𑨔𑨭𑨙𑨴 (Zanabazar Square script)
Etymology
From आदिष्ट (ādiṣṭa, past passive participle) + -वत् (-vat).
Pronunciation
- (Vedic) IPA(key): /ɑː.diʂ.ʈɐ.ʋɐt/
- (Classical Sanskrit) IPA(key): /ɑː.d̪iʂ.ʈɐ.ʋɐt̪/
Participle
आदिष्टवत् • (ādiṣṭavat)
- past active participle of आदिश् (ādiś)
- Budhakauśika, Rāma Rakṣā Stotra 14:
- आदिष्टवान् यथा स्वप्ने रामरक्षाम् इमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥- ādiṣṭavān yathā svapne rāmarakṣām imāṃ haraḥ.
tathā likhitavān prātaḥ prabuddho budhakauśikaḥ. - As Shiva commanded him in his dream, thus wise Budhakauśika wrote this Rāmarakṣā in the morning.
- ādiṣṭavān yathā svapne rāmarakṣām imāṃ haraḥ.
- आदिष्टवान् यथा स्वप्ने रामरक्षाम् इमां हरः ।
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | आदिष्टवान् (ādiṣṭavān) | आदिष्टवन्तौ (ādiṣṭavantau) आदिष्टवन्ता¹ (ādiṣṭavantā¹) |
आदिष्टवन्तः (ādiṣṭavantaḥ) |
| accusative | आदिष्टवन्तम् (ādiṣṭavantam) | आदिष्टवन्तौ (ādiṣṭavantau) आदिष्टवन्ता¹ (ādiṣṭavantā¹) |
आदिष्टवतः (ādiṣṭavataḥ) |
| instrumental | आदिष्टवता (ādiṣṭavatā) | आदिष्टवद्भ्याम् (ādiṣṭavadbhyām) | आदिष्टवद्भिः (ādiṣṭavadbhiḥ) |
| dative | आदिष्टवते (ādiṣṭavate) | आदिष्टवद्भ्याम् (ādiṣṭavadbhyām) | आदिष्टवद्भ्यः (ādiṣṭavadbhyaḥ) |
| ablative | आदिष्टवतः (ādiṣṭavataḥ) | आदिष्टवद्भ्याम् (ādiṣṭavadbhyām) | आदिष्टवद्भ्यः (ādiṣṭavadbhyaḥ) |
| genitive | आदिष्टवतः (ādiṣṭavataḥ) | आदिष्टवतोः (ādiṣṭavatoḥ) | आदिष्टवताम् (ādiṣṭavatām) |
| locative | आदिष्टवति (ādiṣṭavati) | आदिष्टवतोः (ādiṣṭavatoḥ) | आदिष्टवत्सु (ādiṣṭavatsu) |
| vocative | आदिष्टवन् (ādiṣṭavan) आदिष्टवः² (ādiṣṭavaḥ²) |
आदिष्टवन्तौ (ādiṣṭavantau) आदिष्टवन्ता¹ (ādiṣṭavantā¹) |
आदिष्टवन्तः (ādiṣṭavantaḥ) |
- ¹Vedic
- ²Rigvedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | आदिष्टवती (ādiṣṭavatī) | आदिष्टवत्यौ (ādiṣṭavatyau) आदिष्टवती¹ (ādiṣṭavatī¹) |
आदिष्टवत्यः (ādiṣṭavatyaḥ) आदिष्टवतीः¹ (ādiṣṭavatīḥ¹) |
| accusative | आदिष्टवतीम् (ādiṣṭavatīm) | आदिष्टवत्यौ (ādiṣṭavatyau) आदिष्टवती¹ (ādiṣṭavatī¹) |
आदिष्टवतीः (ādiṣṭavatīḥ) |
| instrumental | आदिष्टवत्या (ādiṣṭavatyā) | आदिष्टवतीभ्याम् (ādiṣṭavatībhyām) | आदिष्टवतीभिः (ādiṣṭavatībhiḥ) |
| dative | आदिष्टवत्यै (ādiṣṭavatyai) | आदिष्टवतीभ्याम् (ādiṣṭavatībhyām) | आदिष्टवतीभ्यः (ādiṣṭavatībhyaḥ) |
| ablative | आदिष्टवत्याः (ādiṣṭavatyāḥ) आदिष्टवत्यै² (ādiṣṭavatyai²) |
आदिष्टवतीभ्याम् (ādiṣṭavatībhyām) | आदिष्टवतीभ्यः (ādiṣṭavatībhyaḥ) |
| genitive | आदिष्टवत्याः (ādiṣṭavatyāḥ) आदिष्टवत्यै² (ādiṣṭavatyai²) |
आदिष्टवत्योः (ādiṣṭavatyoḥ) | आदिष्टवतीनाम् (ādiṣṭavatīnām) |
| locative | आदिष्टवत्याम् (ādiṣṭavatyām) | आदिष्टवत्योः (ādiṣṭavatyoḥ) | आदिष्टवतीषु (ādiṣṭavatīṣu) |
| vocative | आदिष्टवति (ādiṣṭavati) | आदिष्टवत्यौ (ādiṣṭavatyau) आदिष्टवती¹ (ādiṣṭavatī¹) |
आदिष्टवत्यः (ādiṣṭavatyaḥ) आदिष्टवतीः¹ (ādiṣṭavatīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | आदिष्टवत् (ādiṣṭavat) | आदिष्टवती (ādiṣṭavatī) | आदिष्टवन्ति (ādiṣṭavanti) |
| accusative | आदिष्टवत् (ādiṣṭavat) | आदिष्टवती (ādiṣṭavatī) | आदिष्टवन्ति (ādiṣṭavanti) |
| instrumental | आदिष्टवता (ādiṣṭavatā) | आदिष्टवद्भ्याम् (ādiṣṭavadbhyām) | आदिष्टवद्भिः (ādiṣṭavadbhiḥ) |
| dative | आदिष्टवते (ādiṣṭavate) | आदिष्टवद्भ्याम् (ādiṣṭavadbhyām) | आदिष्टवद्भ्यः (ādiṣṭavadbhyaḥ) |
| ablative | आदिष्टवतः (ādiṣṭavataḥ) | आदिष्टवद्भ्याम् (ādiṣṭavadbhyām) | आदिष्टवद्भ्यः (ādiṣṭavadbhyaḥ) |
| genitive | आदिष्टवतः (ādiṣṭavataḥ) | आदिष्टवतोः (ādiṣṭavatoḥ) | आदिष्टवताम् (ādiṣṭavatām) |
| locative | आदिष्टवति (ādiṣṭavati) | आदिष्टवतोः (ādiṣṭavatoḥ) | आदिष्टवत्सु (ādiṣṭavatsu) |
| vocative | आदिष्टवत् (ādiṣṭavat) | आदिष्टवती (ādiṣṭavatī) | आदिष्टवन्ति (ādiṣṭavanti) |