-वत्

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *-wánts, from Proto-Indo-European *-wénts.

    Pronunciation

    Suffix

    -वत् • (-vát)

    1. forms possessive adjectives: -ful, rich
    2. as, like, similar to (also forms adverbs)

    Usage notes

    The suffix is generally not accented, except when the noun to which it is added is accented on its final syllable and doesn't end in -a or .

    Declension

    Masculine vat-stem declension of -वत्
    singular dual plural
    nominative -वान् (-vā́n) -वन्तौ (-vántau)
    -वन्ता¹ (-vántā¹)
    -वन्तः (-vántaḥ)
    accusative -वन्तम् (-vántam) -वन्तौ (-vántau)
    -वन्ता¹ (-vántā¹)
    -वतः (-vátaḥ)
    instrumental -वता (-vátā) -वद्भ्याम् (-vádbhyām) -वद्भिः (-vádbhiḥ)
    dative -वते (-váte) -वद्भ्याम् (-vádbhyām) -वद्भ्यः (-vádbhyaḥ)
    ablative -वतः (-vátaḥ) -वद्भ्याम् (-vádbhyām) -वद्भ्यः (-vádbhyaḥ)
    genitive -वतः (-vátaḥ) -वतोः (-vátoḥ) -वताम् (-vátām)
    locative -वति (-váti) -वतोः (-vátoḥ) -वत्सु (-vátsu)
    vocative -वन् (-ván)
    -वः² (-váḥ²)
    -वन्तौ (-vántau)
    -वन्ता¹ (-vántā¹)
    -वन्तः (-vántaḥ)
    • ¹Vedic
    • ²Rigvedic
    Feminine ī-stem declension of -वती
    singular dual plural
    nominative -वती (-vátī) -वत्यौ (-vátyau)
    -वती¹ (-vátī¹)
    -वत्यः (-vátyaḥ)
    -वतीः¹ (-vátīḥ¹)
    accusative -वतीम् (-vátīm) -वत्यौ (-vátyau)
    -वती¹ (-vátī¹)
    -वतीः (-vátīḥ)
    instrumental -वत्या (-vátyā) -वतीभ्याम् (-vátībhyām) -वतीभिः (-vátībhiḥ)
    dative -वत्यै (-vátyai) -वतीभ्याम् (-vátībhyām) -वतीभ्यः (-vátībhyaḥ)
    ablative -वत्याः (-vátyāḥ)
    -वत्यै² (-vátyai²)
    -वतीभ्याम् (-vátībhyām) -वतीभ्यः (-vátībhyaḥ)
    genitive -वत्याः (-vátyāḥ)
    -वत्यै² (-vátyai²)
    -वत्योः (-vátyoḥ) -वतीनाम् (-vátīnām)
    locative -वत्याम् (-vátyām) -वत्योः (-vátyoḥ) -वतीषु (-vátīṣu)
    vocative -वति (-váti) -वत्यौ (-vátyau)
    -वती¹ (-vátī¹)
    -वत्यः (-vátyaḥ)
    -वतीः¹ (-vátīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter vat-stem declension of -वत्
    singular dual plural
    nominative -वत् (-vát) -वती (-vátī) -वन्ति (-vánti)
    accusative -वत् (-vát) -वती (-vátī) -वन्ति (-vánti)
    instrumental -वता (-vátā) -वद्भ्याम् (-vádbhyām) -वद्भिः (-vádbhiḥ)
    dative -वते (-váte) -वद्भ्याम् (-vádbhyām) -वद्भ्यः (-vádbhyaḥ)
    ablative -वतः (-vátaḥ) -वद्भ्याम् (-vádbhyām) -वद्भ्यः (-vádbhyaḥ)
    genitive -वतः (-vátaḥ) -वतोः (-vátoḥ) -वताम् (-vátām)
    locative -वति (-váti) -वतोः (-vátoḥ) -वत्सु (-vátsu)
    vocative -वत् (-vát) -वती (-vátī) -वन्ति (-vánti)

    Alternative forms

    Derived terms

    Descendants

    • Pali: -vant
    • Bengali: -বান (-ban) (from the masculine singular nominative -वान् (-vān))
    • Hindi: -वान (-vān) (from the masculine singular nominative -वान् (-vān))

    Suffix

    -वत् • (-vat)

    1. forms the past active participle
      कृत (kṛtá, done) + ‎-वत् (-vat) → ‎कृतवत् (kṛtávat, one who has done)

    Usage notes

    This suffix is added to the past passive participle ending in -त (-tá) or -न (-ná), converting it into an active participle. The Vedic accent remains on the -tá- or -ná-.

    Declension

    Masculine vat-stem declension of -वत्
    singular dual plural
    nominative -वान् (-vān) -वन्तौ (-vantau)
    -वन्ता¹ (-vantā¹)
    -वन्तः (-vantaḥ)
    accusative -वन्तम् (-vantam) -वन्तौ (-vantau)
    -वन्ता¹ (-vantā¹)
    -वतः (-vataḥ)
    instrumental -वता (-vatā) -वद्भ्याम् (-vadbhyām) -वद्भिः (-vadbhiḥ)
    dative -वते (-vate) -वद्भ्याम् (-vadbhyām) -वद्भ्यः (-vadbhyaḥ)
    ablative -वतः (-vataḥ) -वद्भ्याम् (-vadbhyām) -वद्भ्यः (-vadbhyaḥ)
    genitive -वतः (-vataḥ) -वतोः (-vatoḥ) -वताम् (-vatām)
    locative -वति (-vati) -वतोः (-vatoḥ) -वत्सु (-vatsu)
    vocative -वन् (-van)
    -वः² (-vaḥ²)
    -वन्तौ (-vantau)
    -वन्ता¹ (-vantā¹)
    -वन्तः (-vantaḥ)
    • ¹Vedic
    • ²Rigvedic
    Feminine ī-stem declension of -वती
    singular dual plural
    nominative -वती (-vatī) -वत्यौ (-vatyau)
    -वती¹ (-vatī¹)
    -वत्यः (-vatyaḥ)
    -वतीः¹ (-vatīḥ¹)
    accusative -वतीम् (-vatīm) -वत्यौ (-vatyau)
    -वती¹ (-vatī¹)
    -वतीः (-vatīḥ)
    instrumental -वत्या (-vatyā) -वतीभ्याम् (-vatībhyām) -वतीभिः (-vatībhiḥ)
    dative -वत्यै (-vatyai) -वतीभ्याम् (-vatībhyām) -वतीभ्यः (-vatībhyaḥ)
    ablative -वत्याः (-vatyāḥ)
    -वत्यै² (-vatyai²)
    -वतीभ्याम् (-vatībhyām) -वतीभ्यः (-vatībhyaḥ)
    genitive -वत्याः (-vatyāḥ)
    -वत्यै² (-vatyai²)
    -वत्योः (-vatyoḥ) -वतीनाम् (-vatīnām)
    locative -वत्याम् (-vatyām) -वत्योः (-vatyoḥ) -वतीषु (-vatīṣu)
    vocative -वति (-vati) -वत्यौ (-vatyau)
    -वती¹ (-vatī¹)
    -वत्यः (-vatyaḥ)
    -वतीः¹ (-vatīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter vat-stem declension of -वत्
    singular dual plural
    nominative -वत् (-vat) -वती (-vatī) -वन्ति (-vanti)
    accusative -वत् (-vat) -वती (-vatī) -वन्ति (-vanti)
    instrumental -वता (-vatā) -वद्भ्याम् (-vadbhyām) -वद्भिः (-vadbhiḥ)
    dative -वते (-vate) -वद्भ्याम् (-vadbhyām) -वद्भ्यः (-vadbhyaḥ)
    ablative -वतः (-vataḥ) -वद्भ्याम् (-vadbhyām) -वद्भ्यः (-vadbhyaḥ)
    genitive -वतः (-vataḥ) -वतोः (-vatoḥ) -वताम् (-vatām)
    locative -वति (-vati) -वतोः (-vatoḥ) -वत्सु (-vatsu)
    vocative -वत् (-vat) -वती (-vatī) -वन्ति (-vanti)

    Derived terms

    Sanskrit terms suffixed with -वत् (participle)

    References