तमस्वत्

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *támHaswāns, from *támHas, from Proto-Indo-European *témHos (darkness). By surface analysis, तमस् (tamas, darkness) +‎ -वत् (-vat). Cognate with Avestan 𐬙𐬆𐬨𐬀𐬤𐬵𐬀𐬧𐬙 (təmaŋᵛhaṇt).

    Pronunciation

    Adjective

    तमस्वत् • (támasvat) stem

    1. dark, gloomy
      • c. 1200 BCE – 1000 BCE, Atharvaveda 19.47.2:
        अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि ॥
        ariṣṭāsasta urvi tamasvati rātri pāramaśīmahi bhadre pāramaśīmahi.
        O spacious, darksome Night, may we reach thine end uninjured, O thou blessed One.

    Inflection

    Masculine vat-stem declension of तमस्वत्
    singular dual plural
    nominative तमस्वान् (támasvān) तमस्वन्तौ (támasvantau)
    तमस्वन्ता¹ (támasvantā¹)
    तमस्वन्तः (támasvantaḥ)
    accusative तमस्वन्तम् (támasvantam) तमस्वन्तौ (támasvantau)
    तमस्वन्ता¹ (támasvantā¹)
    तमस्वतः (támasvataḥ)
    instrumental तमस्वता (támasvatā) तमस्वद्भ्याम् (támasvadbhyām) तमस्वद्भिः (támasvadbhiḥ)
    dative तमस्वते (támasvate) तमस्वद्भ्याम् (támasvadbhyām) तमस्वद्भ्यः (támasvadbhyaḥ)
    ablative तमस्वतः (támasvataḥ) तमस्वद्भ्याम् (támasvadbhyām) तमस्वद्भ्यः (támasvadbhyaḥ)
    genitive तमस्वतः (támasvataḥ) तमस्वतोः (támasvatoḥ) तमस्वताम् (támasvatām)
    locative तमस्वति (támasvati) तमस्वतोः (támasvatoḥ) तमस्वत्सु (támasvatsu)
    vocative तमस्वन् (támasvan)
    तमस्वः² (támasvaḥ²)
    तमस्वन्तौ (támasvantau)
    तमस्वन्ता¹ (támasvantā¹)
    तमस्वन्तः (támasvantaḥ)
    • ¹Vedic
    • ²Rigvedic
    Feminine ī-stem declension of तमस्वती
    singular dual plural
    nominative तमस्वती (támasvatī) तमस्वत्यौ (támasvatyau)
    तमस्वती¹ (támasvatī¹)
    तमस्वत्यः (támasvatyaḥ)
    तमस्वतीः¹ (támasvatīḥ¹)
    accusative तमस्वतीम् (támasvatīm) तमस्वत्यौ (támasvatyau)
    तमस्वती¹ (támasvatī¹)
    तमस्वतीः (támasvatīḥ)
    instrumental तमस्वत्या (támasvatyā) तमस्वतीभ्याम् (támasvatībhyām) तमस्वतीभिः (támasvatībhiḥ)
    dative तमस्वत्यै (támasvatyai) तमस्वतीभ्याम् (támasvatībhyām) तमस्वतीभ्यः (támasvatībhyaḥ)
    ablative तमस्वत्याः (támasvatyāḥ)
    तमस्वत्यै² (támasvatyai²)
    तमस्वतीभ्याम् (támasvatībhyām) तमस्वतीभ्यः (támasvatībhyaḥ)
    genitive तमस्वत्याः (támasvatyāḥ)
    तमस्वत्यै² (támasvatyai²)
    तमस्वत्योः (támasvatyoḥ) तमस्वतीनाम् (támasvatīnām)
    locative तमस्वत्याम् (támasvatyām) तमस्वत्योः (támasvatyoḥ) तमस्वतीषु (támasvatīṣu)
    vocative तमस्वति (támasvati) तमस्वत्यौ (támasvatyau)
    तमस्वती¹ (támasvatī¹)
    तमस्वत्यः (támasvatyaḥ)
    तमस्वतीः¹ (támasvatīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter vat-stem declension of तमस्वत्
    singular dual plural
    nominative तमस्वत् (támasvat) तमस्वती (támasvatī) तमस्वन्ति (támasvanti)
    accusative तमस्वत् (támasvat) तमस्वती (támasvatī) तमस्वन्ति (támasvanti)
    instrumental तमस्वता (támasvatā) तमस्वद्भ्याम् (támasvadbhyām) तमस्वद्भिः (támasvadbhiḥ)
    dative तमस्वते (támasvate) तमस्वद्भ्याम् (támasvadbhyām) तमस्वद्भ्यः (támasvadbhyaḥ)
    ablative तमस्वतः (támasvataḥ) तमस्वद्भ्याम् (támasvadbhyām) तमस्वद्भ्यः (támasvadbhyaḥ)
    genitive तमस्वतः (támasvataḥ) तमस्वतोः (támasvatoḥ) तमस्वताम् (támasvatām)
    locative तमस्वति (támasvati) तमस्वतोः (támasvatoḥ) तमस्वत्सु (támasvatsu)
    vocative तमस्वत् (támasvat) तमस्वती (támasvatī) तमस्वन्ति (támasvanti)