नमस्वत्

Sanskrit

Alternative scripts

Etymology

From नमस् (námas, bow, obeisance) from Proto-Indo-European *némos (bowing) +‎ -वत् (-vat).

Pronunciation

Adjective

नमस्वत् • (namasvat) (námasvat)

  1. paying or inspiring veneration

Declension

Masculine vat-stem declension of नमस्वत्
singular dual plural
nominative नमस्वान् (námasvān) नमस्वन्तौ (námasvantau)
नमस्वन्ता¹ (námasvantā¹)
नमस्वन्तः (námasvantaḥ)
accusative नमस्वन्तम् (námasvantam) नमस्वन्तौ (námasvantau)
नमस्वन्ता¹ (námasvantā¹)
नमस्वतः (námasvataḥ)
instrumental नमस्वता (námasvatā) नमस्वद्भ्याम् (námasvadbhyām) नमस्वद्भिः (námasvadbhiḥ)
dative नमस्वते (námasvate) नमस्वद्भ्याम् (námasvadbhyām) नमस्वद्भ्यः (námasvadbhyaḥ)
ablative नमस्वतः (námasvataḥ) नमस्वद्भ्याम् (námasvadbhyām) नमस्वद्भ्यः (námasvadbhyaḥ)
genitive नमस्वतः (námasvataḥ) नमस्वतोः (námasvatoḥ) नमस्वताम् (námasvatām)
locative नमस्वति (námasvati) नमस्वतोः (námasvatoḥ) नमस्वत्सु (námasvatsu)
vocative नमस्वन् (námasvan)
नमस्वः² (námasvaḥ²)
नमस्वन्तौ (námasvantau)
नमस्वन्ता¹ (námasvantā¹)
नमस्वन्तः (námasvantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of नमस्वती
singular dual plural
nominative नमस्वती (námasvatī) नमस्वत्यौ (námasvatyau)
नमस्वती¹ (námasvatī¹)
नमस्वत्यः (námasvatyaḥ)
नमस्वतीः¹ (námasvatīḥ¹)
accusative नमस्वतीम् (námasvatīm) नमस्वत्यौ (námasvatyau)
नमस्वती¹ (námasvatī¹)
नमस्वतीः (námasvatīḥ)
instrumental नमस्वत्या (námasvatyā) नमस्वतीभ्याम् (námasvatībhyām) नमस्वतीभिः (námasvatībhiḥ)
dative नमस्वत्यै (námasvatyai) नमस्वतीभ्याम् (námasvatībhyām) नमस्वतीभ्यः (námasvatībhyaḥ)
ablative नमस्वत्याः (námasvatyāḥ)
नमस्वत्यै² (námasvatyai²)
नमस्वतीभ्याम् (námasvatībhyām) नमस्वतीभ्यः (námasvatībhyaḥ)
genitive नमस्वत्याः (námasvatyāḥ)
नमस्वत्यै² (námasvatyai²)
नमस्वत्योः (námasvatyoḥ) नमस्वतीनाम् (námasvatīnām)
locative नमस्वत्याम् (námasvatyām) नमस्वत्योः (námasvatyoḥ) नमस्वतीषु (námasvatīṣu)
vocative नमस्वति (námasvati) नमस्वत्यौ (námasvatyau)
नमस्वती¹ (námasvatī¹)
नमस्वत्यः (námasvatyaḥ)
नमस्वतीः¹ (námasvatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of नमस्वत्
singular dual plural
nominative नमस्वत् (námasvat) नमस्वती (námasvatī) नमस्वन्ति (námasvanti)
accusative नमस्वत् (námasvat) नमस्वती (námasvatī) नमस्वन्ति (námasvanti)
instrumental नमस्वता (námasvatā) नमस्वद्भ्याम् (námasvadbhyām) नमस्वद्भिः (námasvadbhiḥ)
dative नमस्वते (námasvate) नमस्वद्भ्याम् (námasvadbhyām) नमस्वद्भ्यः (námasvadbhyaḥ)
ablative नमस्वतः (námasvataḥ) नमस्वद्भ्याम् (námasvadbhyām) नमस्वद्भ्यः (námasvadbhyaḥ)
genitive नमस्वतः (námasvataḥ) नमस्वतोः (námasvatoḥ) नमस्वताम् (námasvatām)
locative नमस्वति (námasvati) नमस्वतोः (námasvatoḥ) नमस्वत्सु (námasvatsu)
vocative नमस्वत् (námasvat) नमस्वती (námasvatī) नमस्वन्ति (námasvanti)

References