कृतवत्
Sanskrit
Alternative scripts
Alternative scripts
- কৃতৱত্ (Assamese script)
- ᬓᬺᬢᬯᬢ᭄ (Balinese script)
- কৃতবত্ (Bengali script)
- 𑰎𑰴𑰝𑰪𑰝𑰿 (Bhaiksuki script)
- 𑀓𑀾𑀢𑀯𑀢𑁆 (Brahmi script)
- ကၖတဝတ် (Burmese script)
- કૃતવત્ (Gujarati script)
- ਕ੍ਰਤਵਤ੍ (Gurmukhi script)
- 𑌕𑍃𑌤𑌵𑌤𑍍 (Grantha script)
- ꦏꦽꦠꦮꦠ꧀ (Javanese script)
- 𑂍𑃂𑂞𑂫𑂞𑂹 (Kaithi script)
- ಕೃತವತ್ (Kannada script)
- ក្ឫតវត៑ (Khmer script)
- ກ຺ຣິຕວຕ຺ (Lao script)
- കൃതവത് (Malayalam script)
- ᡬᡵᡳᢠᠠᠸᠠᢠ (Manchu script)
- 𑘎𑘵𑘝𑘪𑘝𑘿 (Modi script)
- ᢉᠷᠢᢐᠠᠸᠠᢐ (Mongolian script)
- 𑦮𑧖𑦽𑧊𑦽𑧠 (Nandinagari script)
- 𑐎𑐺𑐟𑐰𑐟𑑂 (Newa script)
- କୃତଵତ୍ (Odia script)
- ꢒꢺꢡꢮꢡ꣄ (Saurashtra script)
- 𑆑𑆸𑆠𑆮𑆠𑇀 (Sharada script)
- 𑖎𑖴𑖝𑖪𑖝𑖿 (Siddham script)
- කෘතවත් (Sinhalese script)
- 𑩜𑩙𑩫𑩾𑩫 𑪙 (Soyombo script)
- 𑚊𑚙𑚦𑚙𑚶 (Takri script)
- க்ரிதவத் (Tamil script)
- కృతవత్ (Telugu script)
- กฺฤตวตฺ (Thai script)
- ཀྲྀ་ཏ་ཝ་ཏ྄ (Tibetan script)
- 𑒏𑒵𑒞𑒫𑒞𑓂 (Tirhuta script)
- 𑨋𑨼𑨉𑨙𑨭𑨙𑨴 (Zanabazar Square script)
Etymology
Pronunciation
- (Vedic) IPA(key): /kr̩.tɐ́.ʋɐt/
- (Classical Sanskrit) IPA(key): /kr̩.t̪ɐ.ʋɐt̪/
Participle
कृतवत् • (kṛtávat) past active participle (root कृ)
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | कृतवान् (kṛtávān) | कृतवन्तौ (kṛtávantau) कृतवन्ता¹ (kṛtávantā¹) |
कृतवन्तः (kṛtávantaḥ) |
| accusative | कृतवन्तम् (kṛtávantam) | कृतवन्तौ (kṛtávantau) कृतवन्ता¹ (kṛtávantā¹) |
कृतवतः (kṛtávataḥ) |
| instrumental | कृतवता (kṛtávatā) | कृतवद्भ्याम् (kṛtávadbhyām) | कृतवद्भिः (kṛtávadbhiḥ) |
| dative | कृतवते (kṛtávate) | कृतवद्भ्याम् (kṛtávadbhyām) | कृतवद्भ्यः (kṛtávadbhyaḥ) |
| ablative | कृतवतः (kṛtávataḥ) | कृतवद्भ्याम् (kṛtávadbhyām) | कृतवद्भ्यः (kṛtávadbhyaḥ) |
| genitive | कृतवतः (kṛtávataḥ) | कृतवतोः (kṛtávatoḥ) | कृतवताम् (kṛtávatām) |
| locative | कृतवति (kṛtávati) | कृतवतोः (kṛtávatoḥ) | कृतवत्सु (kṛtávatsu) |
| vocative | कृतवन् (kṛ́tavan) कृतवः² (kṛ́tavaḥ²) |
कृतवन्तौ (kṛ́tavantau) कृतवन्ता¹ (kṛ́tavantā¹) |
कृतवन्तः (kṛ́tavantaḥ) |
- ¹Vedic
- ²Rigvedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | कृतवती (kṛtávatī) | कृतवत्यौ (kṛtávatyau) कृतवती¹ (kṛtávatī¹) |
कृतवत्यः (kṛtávatyaḥ) कृतवतीः¹ (kṛtávatīḥ¹) |
| accusative | कृतवतीम् (kṛtávatīm) | कृतवत्यौ (kṛtávatyau) कृतवती¹ (kṛtávatī¹) |
कृतवतीः (kṛtávatīḥ) |
| instrumental | कृतवत्या (kṛtávatyā) | कृतवतीभ्याम् (kṛtávatībhyām) | कृतवतीभिः (kṛtávatībhiḥ) |
| dative | कृतवत्यै (kṛtávatyai) | कृतवतीभ्याम् (kṛtávatībhyām) | कृतवतीभ्यः (kṛtávatībhyaḥ) |
| ablative | कृतवत्याः (kṛtávatyāḥ) कृतवत्यै² (kṛtávatyai²) |
कृतवतीभ्याम् (kṛtávatībhyām) | कृतवतीभ्यः (kṛtávatībhyaḥ) |
| genitive | कृतवत्याः (kṛtávatyāḥ) कृतवत्यै² (kṛtávatyai²) |
कृतवत्योः (kṛtávatyoḥ) | कृतवतीनाम् (kṛtávatīnām) |
| locative | कृतवत्याम् (kṛtávatyām) | कृतवत्योः (kṛtávatyoḥ) | कृतवतीषु (kṛtávatīṣu) |
| vocative | कृतवति (kṛ́tavati) | कृतवत्यौ (kṛ́tavatyau) कृतवती¹ (kṛ́tavatī¹) |
कृतवत्यः (kṛ́tavatyaḥ) कृतवतीः¹ (kṛ́tavatīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | कृतवत् (kṛtávat) | कृतवती (kṛtávatī) | कृतवन्ति (kṛtávanti) |
| accusative | कृतवत् (kṛtávat) | कृतवती (kṛtávatī) | कृतवन्ति (kṛtávanti) |
| instrumental | कृतवता (kṛtávatā) | कृतवद्भ्याम् (kṛtávadbhyām) | कृतवद्भिः (kṛtávadbhiḥ) |
| dative | कृतवते (kṛtávate) | कृतवद्भ्याम् (kṛtávadbhyām) | कृतवद्भ्यः (kṛtávadbhyaḥ) |
| ablative | कृतवतः (kṛtávataḥ) | कृतवद्भ्याम् (kṛtávadbhyām) | कृतवद्भ्यः (kṛtávadbhyaḥ) |
| genitive | कृतवतः (kṛtávataḥ) | कृतवतोः (kṛtávatoḥ) | कृतवताम् (kṛtávatām) |
| locative | कृतवति (kṛtávati) | कृतवतोः (kṛtávatoḥ) | कृतवत्सु (kṛtávatsu) |
| vocative | कृतवत् (kṛ́tavat) | कृतवती (kṛ́tavatī) | कृतवन्ति (kṛ́tavanti) |
References
- Monier Williams (1899) “कृतवत्”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 302, column 2.