कृतवत्

Sanskrit

Alternative scripts

Etymology

कृत (kṛtá) +‎ -वत् (-vat).

Pronunciation

Participle

कृतवत् • (kṛtávat) past active participle (root कृ)

  1. one who has done or made anything

Declension

Masculine vat-stem declension of कृतवत्
singular dual plural
nominative कृतवान् (kṛtávān) कृतवन्तौ (kṛtávantau)
कृतवन्ता¹ (kṛtávantā¹)
कृतवन्तः (kṛtávantaḥ)
accusative कृतवन्तम् (kṛtávantam) कृतवन्तौ (kṛtávantau)
कृतवन्ता¹ (kṛtávantā¹)
कृतवतः (kṛtávataḥ)
instrumental कृतवता (kṛtávatā) कृतवद्भ्याम् (kṛtávadbhyām) कृतवद्भिः (kṛtávadbhiḥ)
dative कृतवते (kṛtávate) कृतवद्भ्याम् (kṛtávadbhyām) कृतवद्भ्यः (kṛtávadbhyaḥ)
ablative कृतवतः (kṛtávataḥ) कृतवद्भ्याम् (kṛtávadbhyām) कृतवद्भ्यः (kṛtávadbhyaḥ)
genitive कृतवतः (kṛtávataḥ) कृतवतोः (kṛtávatoḥ) कृतवताम् (kṛtávatām)
locative कृतवति (kṛtávati) कृतवतोः (kṛtávatoḥ) कृतवत्सु (kṛtávatsu)
vocative कृतवन् (kṛ́tavan)
कृतवः² (kṛ́tavaḥ²)
कृतवन्तौ (kṛ́tavantau)
कृतवन्ता¹ (kṛ́tavantā¹)
कृतवन्तः (kṛ́tavantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of कृतवती
singular dual plural
nominative कृतवती (kṛtávatī) कृतवत्यौ (kṛtávatyau)
कृतवती¹ (kṛtávatī¹)
कृतवत्यः (kṛtávatyaḥ)
कृतवतीः¹ (kṛtávatīḥ¹)
accusative कृतवतीम् (kṛtávatīm) कृतवत्यौ (kṛtávatyau)
कृतवती¹ (kṛtávatī¹)
कृतवतीः (kṛtávatīḥ)
instrumental कृतवत्या (kṛtávatyā) कृतवतीभ्याम् (kṛtávatībhyām) कृतवतीभिः (kṛtávatībhiḥ)
dative कृतवत्यै (kṛtávatyai) कृतवतीभ्याम् (kṛtávatībhyām) कृतवतीभ्यः (kṛtávatībhyaḥ)
ablative कृतवत्याः (kṛtávatyāḥ)
कृतवत्यै² (kṛtávatyai²)
कृतवतीभ्याम् (kṛtávatībhyām) कृतवतीभ्यः (kṛtávatībhyaḥ)
genitive कृतवत्याः (kṛtávatyāḥ)
कृतवत्यै² (kṛtávatyai²)
कृतवत्योः (kṛtávatyoḥ) कृतवतीनाम् (kṛtávatīnām)
locative कृतवत्याम् (kṛtávatyām) कृतवत्योः (kṛtávatyoḥ) कृतवतीषु (kṛtávatīṣu)
vocative कृतवति (kṛ́tavati) कृतवत्यौ (kṛ́tavatyau)
कृतवती¹ (kṛ́tavatī¹)
कृतवत्यः (kṛ́tavatyaḥ)
कृतवतीः¹ (kṛ́tavatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of कृतवत्
singular dual plural
nominative कृतवत् (kṛtávat) कृतवती (kṛtávatī) कृतवन्ति (kṛtávanti)
accusative कृतवत् (kṛtávat) कृतवती (kṛtávatī) कृतवन्ति (kṛtávanti)
instrumental कृतवता (kṛtávatā) कृतवद्भ्याम् (kṛtávadbhyām) कृतवद्भिः (kṛtávadbhiḥ)
dative कृतवते (kṛtávate) कृतवद्भ्याम् (kṛtávadbhyām) कृतवद्भ्यः (kṛtávadbhyaḥ)
ablative कृतवतः (kṛtávataḥ) कृतवद्भ्याम् (kṛtávadbhyām) कृतवद्भ्यः (kṛtávadbhyaḥ)
genitive कृतवतः (kṛtávataḥ) कृतवतोः (kṛtávatoḥ) कृतवताम् (kṛtávatām)
locative कृतवति (kṛtávati) कृतवतोः (kṛtávatoḥ) कृतवत्सु (kṛtávatsu)
vocative कृतवत् (kṛ́tavat) कृतवती (kṛ́tavatī) कृतवन्ति (kṛ́tavanti)

References