कृत

Hindi

Etymology

Borrowed from Sanskrit कृत (kṛtá). Doublet of किया (kiyā).

Pronunciation

  • (Delhi) IPA(key): /kɾɪt̪/

Adjective

कृत • (kŕt) (indeclinable)

  1. done, completed
    Synonyms: किया हुआ (kiyā huā), ख़त्म (xatma)

Noun

कृत • (kŕtm

  1. work, task, project
    Synonym: काम (kām)

Declension

Declension of कृत (masc cons-stem)
singular plural
direct कृत
kŕt
कृत
kŕt
oblique कृत
kŕt
कृतों
kŕtõ
vocative कृत
kŕt
कृतो
kŕto

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *kr̥tás (done), from Proto-Indo-European *kʷr̥-tó-s, from *kʷer- (to do, make). By surface analysis, कृ (kṛ) +‎ -त (-ta). Cognate with Avestan 𐬐𐬆𐬭𐬆𐬙𐬀 (kərəta), Old Persian 𐎣𐎼𐎫 (k-r-t /⁠karta⁠/).

Pronunciation

Participle

कृत • (kṛtá) past passive participle (root कृ)

  1. past participle of कृ (kṛ); done

Derived terms

Adjective

कृत • (kṛtá) stem

  1. done, made, prepared, made ready
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.141.8:
      रथो॒ न या॒तः शिक्व॑भिः कृ॒तो द्यामङ्गे॑भिररु॒षेभि॑रीयते।
      आद॑स्य॒ ते कृ॒ष्णासो॑ दक्षि सू॒रयः॒ शूर॑स्येव त्वे॒षथा॑दीषते॒ वयः॑॥
      rátho ná yātáḥ śíkvabhiḥ kṛtó dyā́máṅgebhiraruṣébhirīyate.
      ā́dasya té kṛṣṇā́so dakṣi sūráyaḥ śū́rasyeva tveṣáthādīṣate váyaḥ.
      Like a swift chariot made by men who know their art, he (Agni) with his red limbs lifts himself aloft to heaven.
      Your worshipers become by burning black of hue: this strength flies as before a hero's violence.
  2. accomplished, performed, done, acted
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.63.8:
      य ईशि॑रे॒ भुव॑नस्य॒ प्रचे॑तसो॒ विश्व॑स्य स्था॒तुर् जग॑तश् च॒ मन्त॑वः ।
      ते नः॑ कृ॒ताद्कृ॑ता॒द् एन॑स॒स् पर्य् अ॒द्या दे॑वासः पिपृता स्व॒स्तये॑ ॥
      yá ī́śire bhúvanasya prácetaso víśvasya sthātúr jágataś ca mántavaḥ.
      té naḥ kṛtā́d ákṛtād énasas páry adyā́ devāsaḥ pipṛtā svastáye.
      You gods who rule the whole world with foresight, who care for everything that stands still and moves, protect us today from sin committed and uncommitted, for our salvation!

Declension

Masculine a-stem declension of कृत
singular dual plural
nominative कृतः (kṛtáḥ) कृतौ (kṛtaú)
कृता¹ (kṛtā́¹)
कृताः (kṛtā́ḥ)
कृतासः¹ (kṛtā́saḥ¹)
accusative कृतम् (kṛtám) कृतौ (kṛtaú)
कृता¹ (kṛtā́¹)
कृतान् (kṛtā́n)
instrumental कृतेन (kṛténa) कृताभ्याम् (kṛtā́bhyām) कृतैः (kṛtaíḥ)
कृतेभिः¹ (kṛtébhiḥ¹)
dative कृताय (kṛtā́ya) कृताभ्याम् (kṛtā́bhyām) कृतेभ्यः (kṛtébhyaḥ)
ablative कृतात् (kṛtā́t) कृताभ्याम् (kṛtā́bhyām) कृतेभ्यः (kṛtébhyaḥ)
genitive कृतस्य (kṛtásya) कृतयोः (kṛtáyoḥ) कृतानाम् (kṛtā́nām)
locative कृते (kṛté) कृतयोः (kṛtáyoḥ) कृतेषु (kṛtéṣu)
vocative कृत (kṛ́ta) कृतौ (kṛ́tau)
कृता¹ (kṛ́tā¹)
कृताः (kṛ́tāḥ)
कृतासः¹ (kṛ́tāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कृता
singular dual plural
nominative कृता (kṛtā́) कृते (kṛté) कृताः (kṛtā́ḥ)
accusative कृताम् (kṛtā́m) कृते (kṛté) कृताः (kṛtā́ḥ)
instrumental कृतया (kṛtáyā)
कृता¹ (kṛtā́¹)
कृताभ्याम् (kṛtā́bhyām) कृताभिः (kṛtā́bhiḥ)
dative कृतायै (kṛtā́yai) कृताभ्याम् (kṛtā́bhyām) कृताभ्यः (kṛtā́bhyaḥ)
ablative कृतायाः (kṛtā́yāḥ)
कृतायै² (kṛtā́yai²)
कृताभ्याम् (kṛtā́bhyām) कृताभ्यः (kṛtā́bhyaḥ)
genitive कृतायाः (kṛtā́yāḥ)
कृतायै² (kṛtā́yai²)
कृतयोः (kṛtáyoḥ) कृतानाम् (kṛtā́nām)
locative कृतायाम् (kṛtā́yām) कृतयोः (kṛtáyoḥ) कृतासु (kṛtā́su)
vocative कृते (kṛ́te) कृते (kṛ́te) कृताः (kṛ́tāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कृत
singular dual plural
nominative कृतम् (kṛtám) कृते (kṛté) कृतानि (kṛtā́ni)
कृता¹ (kṛtā́¹)
accusative कृतम् (kṛtám) कृते (kṛté) कृतानि (kṛtā́ni)
कृता¹ (kṛtā́¹)
instrumental कृतेन (kṛténa) कृताभ्याम् (kṛtā́bhyām) कृतैः (kṛtaíḥ)
कृतेभिः¹ (kṛtébhiḥ¹)
dative कृताय (kṛtā́ya) कृताभ्याम् (kṛtā́bhyām) कृतेभ्यः (kṛtébhyaḥ)
ablative कृतात् (kṛtā́t) कृताभ्याम् (kṛtā́bhyām) कृतेभ्यः (kṛtébhyaḥ)
genitive कृतस्य (kṛtásya) कृतयोः (kṛtáyoḥ) कृतानाम् (kṛtā́nām)
locative कृते (kṛté) कृतयोः (kṛtáyoḥ) कृतेषु (kṛtéṣu)
vocative कृत (kṛ́ta) कृते (kṛ́te) कृतानि (kṛ́tāni)
कृता¹ (kṛ́tā¹)
  • ¹Vedic

Descendants

  • Ashokan Prakrit: 𑀓𑀝 (kaṭa)
    • Ardhamagadhi Prakrit: 𑀓𑀟 (kaḍa)
    • Magadhi Prakrit: 𑀓𑀟 (kaḍa), 𑀓𑀴 (kaḷa)
    • Helu Prakrit:
      • Sinhalese: කළා (kaḷā)
  • Ashokan Prakrit: *𑀓𑀼𑀝 (*kuṭa)
    • Dhivehi: ކުޅަ (kuḷa)
  • Ashokan Prakrit: 𑀓𑀢 (kata)
    • Ardhamagadhi Prakrit: 𑀓𑀬 (kaya)
    • Magadhi Prakrit: 𑀓𑀤 (kada)
    • Maharastri Prakrit: 𑀓𑀅 (kaa)
    • Paisaci Prakrit: 𑀓𑀢 (kata)
    • Sauraseni Prakrit: 𑀓𑀤 (kada)
    • Ashokan Prakrit: *𑀓𑀢-𑀇𑀮𑁆𑀮 (*kata-illa)
      • Maharastri Prakrit: 𑀓𑀏𑀮𑁆𑀮 (kaella)
        • Sindhi: कएल(Other forms : कइअल)
      • Ashokan Prakrit: *𑀓𑀢-𑀇𑀮𑁆𑀮-𑀓 (*kata-illa-ka)
  • Ashokan Prakrit: *𑀓𑀺𑀢 (*kita)
    • Gandhari: 𐨐𐨁𐨡 (kida)
    • Magadhi Prakrit: 𑀓𑀺𑀤 (kida), *𑀓𑀺𑀅 (*kia)
    • Sauraseni Prakrit: 𑀓𑀺𑀤 (kida)
      • Sauraseni Apabhramsa: किअ (kia)
    • Ashokan Prakrit: *𑀓𑀺𑀢-𑀓 (*kita-ka)
      • Paisaci Prakrit:
      • Sauraseni Prakrit: 𑀓𑀺𑀤𑀕 (kidaga)
  • Ashokan Prakrit: 𐨐𐨁𐨚 (kiṭa)
  • Ashokan Prakrit: *𑀓𑀾𑀢 (*kṛta)
  • Ashokan Prakrit: 𐨐𐨿𐨪𐨁𐨚 (kriṭa), 𐨐𐨁𐨚𐨿𐨪 (kiṭra)
  • Dardic:
    • Chilisso: [script needed] (kiryah)
    • Kalami: [script needed] (kir)
    • Indus Kohistani: [script needed] (kir)
    • Kohistani Shina: [script needed] (kiria)
    • Torwali: [script needed] ()
    • Wotapuri-Katarqalai: [script needed] (kir)
  • Pali: kata, kaṭa (in compounds)
  • Hindi: कृत (kŕt)
  • Kannada: ಕೃತ (kṛta)
  • Old Javanese: kṛta
  • Tamil: கிருத்தம் (kiruttam)
  • Telugu: కృతము (kr̥tamu)

Noun

कृत • (kṛtá) stemn

  1. work, deed, action
  2. name of the die or of the side of a die marked with four points or dots (the lucky or winning die)
  3. name of the first of the four ages of the world
    Synonym: कृतयुग (kṛtayuga)

Declension

Neuter a-stem declension of कृत
singular dual plural
nominative कृतम् (kṛtám) कृते (kṛté) कृतानि (kṛtā́ni)
कृता¹ (kṛtā́¹)
accusative कृतम् (kṛtám) कृते (kṛté) कृतानि (kṛtā́ni)
कृता¹ (kṛtā́¹)
instrumental कृतेन (kṛténa) कृताभ्याम् (kṛtā́bhyām) कृतैः (kṛtaíḥ)
कृतेभिः¹ (kṛtébhiḥ¹)
dative कृताय (kṛtā́ya) कृताभ्याम् (kṛtā́bhyām) कृतेभ्यः (kṛtébhyaḥ)
ablative कृतात् (kṛtā́t) कृताभ्याम् (kṛtā́bhyām) कृतेभ्यः (kṛtébhyaḥ)
genitive कृतस्य (kṛtásya) कृतयोः (kṛtáyoḥ) कृतानाम् (kṛtā́nām)
locative कृते (kṛté) कृतयोः (kṛtáyoḥ) कृतेषु (kṛtéṣu)
vocative कृत (kṛ́ta) कृते (kṛ́te) कृतानि (kṛ́tāni)
कृता¹ (kṛ́tā¹)
  • ¹Vedic

References