वर्चस्वत्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *wárčas-want-s (endowed with energy; brilliant, resplendent). By surface analysis, वर्चस् (varcas, strength) +‎ -वत् (-vat). Cognate with Avestan 𐬬𐬀𐬭𐬆𐬗𐬀𐬤𐬵𐬀𐬧𐬙 (varəcaŋᵛhaṇt /⁠varəcaŋvhaṇt⁠/), 𐬬𐬀𐬭𐬆𐬗𐬀𐬵𐬎𐬧𐬙 (varəcahuṇt /⁠varcahwant⁠⁠/).

Pronunciation

Adjective

वर्चस्वत् • (várcasvat) stem

  1. vigorous, energetic, endowed with energy
    • c. 1200 BCE – 1000 BCE, Atharvaveda 9.1.19:
      अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।
      यथा वर्चस्वतीं वाचम् आवदानि जनाम् अनु ॥
      aśvinā sāragheṇa mā madhunāṅktaṃ śubhaspatī.
      yathā varcasvatīṃ vācam āvadāni janām anu.
      May both the Asvins, Lords of Light, balm me with honey of the bees,
      So that I may speak amidst the people words full of energy and strength.
  2. shining, lustrous, bright, brilliant
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 8.35:
      अग्ने वर्चस्विन् वर्चस्वाꣳस् त्वं देवेष्व् असि वर्चस्वान् अहं मनुष्येषु भूयासम् ॥
      agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam.
      Thou, lustrous Agni, among the Gods art splendid. May I among mankind be bright with lustre.

Inflection

Masculine vat-stem declension of वर्चस्वत्
singular dual plural
nominative वर्चस्वान् (várcasvān) वर्चस्वन्तौ (várcasvantau)
वर्चस्वन्ता¹ (várcasvantā¹)
वर्चस्वन्तः (várcasvantaḥ)
accusative वर्चस्वन्तम् (várcasvantam) वर्चस्वन्तौ (várcasvantau)
वर्चस्वन्ता¹ (várcasvantā¹)
वर्चस्वतः (várcasvataḥ)
instrumental वर्चस्वता (várcasvatā) वर्चस्वद्भ्याम् (várcasvadbhyām) वर्चस्वद्भिः (várcasvadbhiḥ)
dative वर्चस्वते (várcasvate) वर्चस्वद्भ्याम् (várcasvadbhyām) वर्चस्वद्भ्यः (várcasvadbhyaḥ)
ablative वर्चस्वतः (várcasvataḥ) वर्चस्वद्भ्याम् (várcasvadbhyām) वर्चस्वद्भ्यः (várcasvadbhyaḥ)
genitive वर्चस्वतः (várcasvataḥ) वर्चस्वतोः (várcasvatoḥ) वर्चस्वताम् (várcasvatām)
locative वर्चस्वति (várcasvati) वर्चस्वतोः (várcasvatoḥ) वर्चस्वत्सु (várcasvatsu)
vocative वर्चस्वन् (várcasvan)
वर्चस्वः² (várcasvaḥ²)
वर्चस्वन्तौ (várcasvantau)
वर्चस्वन्ता¹ (várcasvantā¹)
वर्चस्वन्तः (várcasvantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of वर्चस्वती
singular dual plural
nominative वर्चस्वती (várcasvatī) वर्चस्वत्यौ (várcasvatyau)
वर्चस्वती¹ (várcasvatī¹)
वर्चस्वत्यः (várcasvatyaḥ)
वर्चस्वतीः¹ (várcasvatīḥ¹)
accusative वर्चस्वतीम् (várcasvatīm) वर्चस्वत्यौ (várcasvatyau)
वर्चस्वती¹ (várcasvatī¹)
वर्चस्वतीः (várcasvatīḥ)
instrumental वर्चस्वत्या (várcasvatyā) वर्चस्वतीभ्याम् (várcasvatībhyām) वर्चस्वतीभिः (várcasvatībhiḥ)
dative वर्चस्वत्यै (várcasvatyai) वर्चस्वतीभ्याम् (várcasvatībhyām) वर्चस्वतीभ्यः (várcasvatībhyaḥ)
ablative वर्चस्वत्याः (várcasvatyāḥ)
वर्चस्वत्यै² (várcasvatyai²)
वर्चस्वतीभ्याम् (várcasvatībhyām) वर्चस्वतीभ्यः (várcasvatībhyaḥ)
genitive वर्चस्वत्याः (várcasvatyāḥ)
वर्चस्वत्यै² (várcasvatyai²)
वर्चस्वत्योः (várcasvatyoḥ) वर्चस्वतीनाम् (várcasvatīnām)
locative वर्चस्वत्याम् (várcasvatyām) वर्चस्वत्योः (várcasvatyoḥ) वर्चस्वतीषु (várcasvatīṣu)
vocative वर्चस्वति (várcasvati) वर्चस्वत्यौ (várcasvatyau)
वर्चस्वती¹ (várcasvatī¹)
वर्चस्वत्यः (várcasvatyaḥ)
वर्चस्वतीः¹ (várcasvatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of वर्चस्वत्
singular dual plural
nominative वर्चस्वत् (várcasvat) वर्चस्वती (várcasvatī) वर्चस्वन्ति (várcasvanti)
accusative वर्चस्वत् (várcasvat) वर्चस्वती (várcasvatī) वर्चस्वन्ति (várcasvanti)
instrumental वर्चस्वता (várcasvatā) वर्चस्वद्भ्याम् (várcasvadbhyām) वर्चस्वद्भिः (várcasvadbhiḥ)
dative वर्चस्वते (várcasvate) वर्चस्वद्भ्याम् (várcasvadbhyām) वर्चस्वद्भ्यः (várcasvadbhyaḥ)
ablative वर्चस्वतः (várcasvataḥ) वर्चस्वद्भ्याम् (várcasvadbhyām) वर्चस्वद्भ्यः (várcasvadbhyaḥ)
genitive वर्चस्वतः (várcasvataḥ) वर्चस्वतोः (várcasvatoḥ) वर्चस्वताम् (várcasvatām)
locative वर्चस्वति (várcasvati) वर्चस्वतोः (várcasvatoḥ) वर्चस्वत्सु (várcasvatsu)
vocative वर्चस्वत् (várcasvat) वर्चस्वती (várcasvatī) वर्चस्वन्ति (várcasvanti)