वर्चस्विन्

Sanskrit

Alternative scripts

Etymology

From वर्चस् (varcas) +‎ -विन् (-vin).

Pronunciation

Adjective

वर्चस्विन् • (varcasvín) stem

  1. vigorous, energetic, active, powerful
    • c. 1200 BCE – 1000 BCE, Atharvaveda 3.22.3:
      येन हस्ती वर्चसा संबभूव येन राजा मनुष्येष्व् अप्स्व् अन्तः ।
      येन देवा देवताम् अग्र आयन् तेन माम् अद्य वर्चसाग्ने वर्चस्विनं कृणु ॥
      yena hastī varcasā saṃbabhūva yena rājā manuṣyeṣv apsv antaḥ.
      yena devā devatām agra āyan tena mām adya varcasāgne varcasvinaṃ kṛṇu.
      The strength by which the Elephant was endowed with, that decks a King among the men, in waters,
      O Agni, even with that strength make me vigorous today.
  2. shining, bright, brilliant, radiant
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 8.35:
      अग्ने वर्चस्विन् वर्चस्वाꣳस् त्वं देवेष्व् असि वर्चस्वान् अहं मनुष्येषु भूयासम् ॥
      agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam.
      Thou, lustrous Agni, among the Gods art splendid. May I among mankind be bright with lustre.

Declension

Masculine in-stem declension of वर्चस्विन्
singular dual plural
nominative वर्चस्वी (varcasvī) वर्चस्विनौ (varcasvinau)
वर्चस्विना¹ (varcasvinā¹)
वर्चस्विनः (varcasvinaḥ)
accusative वर्चस्विनम् (varcasvinam) वर्चस्विनौ (varcasvinau)
वर्चस्विना¹ (varcasvinā¹)
वर्चस्विनः (varcasvinaḥ)
instrumental वर्चस्विना (varcasvinā) वर्चस्विभ्याम् (varcasvibhyām) वर्चस्विभिः (varcasvibhiḥ)
dative वर्चस्विने (varcasvine) वर्चस्विभ्याम् (varcasvibhyām) वर्चस्विभ्यः (varcasvibhyaḥ)
ablative वर्चस्विनः (varcasvinaḥ) वर्चस्विभ्याम् (varcasvibhyām) वर्चस्विभ्यः (varcasvibhyaḥ)
genitive वर्चस्विनः (varcasvinaḥ) वर्चस्विनोः (varcasvinoḥ) वर्चस्विनाम् (varcasvinām)
locative वर्चस्विनि (varcasvini) वर्चस्विनोः (varcasvinoḥ) वर्चस्विषु (varcasviṣu)
vocative वर्चस्विन् (varcasvin) वर्चस्विनौ (varcasvinau)
वर्चस्विना¹ (varcasvinā¹)
वर्चस्विनः (varcasvinaḥ)
  • ¹Vedic
Feminine ī-stem declension of वर्चस्विनी
singular dual plural
nominative वर्चस्विनी (varcasvinī) वर्चस्विन्यौ (varcasvinyau)
वर्चस्विनी¹ (varcasvinī¹)
वर्चस्विन्यः (varcasvinyaḥ)
वर्चस्विनीः¹ (varcasvinīḥ¹)
accusative वर्चस्विनीम् (varcasvinīm) वर्चस्विन्यौ (varcasvinyau)
वर्चस्विनी¹ (varcasvinī¹)
वर्चस्विनीः (varcasvinīḥ)
instrumental वर्चस्विन्या (varcasvinyā) वर्चस्विनीभ्याम् (varcasvinībhyām) वर्चस्विनीभिः (varcasvinībhiḥ)
dative वर्चस्विन्यै (varcasvinyai) वर्चस्विनीभ्याम् (varcasvinībhyām) वर्चस्विनीभ्यः (varcasvinībhyaḥ)
ablative वर्चस्विन्याः (varcasvinyāḥ)
वर्चस्विन्यै² (varcasvinyai²)
वर्चस्विनीभ्याम् (varcasvinībhyām) वर्चस्विनीभ्यः (varcasvinībhyaḥ)
genitive वर्चस्विन्याः (varcasvinyāḥ)
वर्चस्विन्यै² (varcasvinyai²)
वर्चस्विन्योः (varcasvinyoḥ) वर्चस्विनीनाम् (varcasvinīnām)
locative वर्चस्विन्याम् (varcasvinyām) वर्चस्विन्योः (varcasvinyoḥ) वर्चस्विनीषु (varcasvinīṣu)
vocative वर्चस्विनि (varcasvini) वर्चस्विन्यौ (varcasvinyau)
वर्चस्विनी¹ (varcasvinī¹)
वर्चस्विन्यः (varcasvinyaḥ)
वर्चस्विनीः¹ (varcasvinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of वर्चस्विन्
singular dual plural
nominative वर्चस्वि (varcasvi) वर्चस्विनी (varcasvinī) वर्चस्वीनि (varcasvīni)
accusative वर्चस्वि (varcasvi) वर्चस्विनी (varcasvinī) वर्चस्वीनि (varcasvīni)
instrumental वर्चस्विना (varcasvinā) वर्चस्विभ्याम् (varcasvibhyām) वर्चस्विभिः (varcasvibhiḥ)
dative वर्चस्विने (varcasvine) वर्चस्विभ्याम् (varcasvibhyām) वर्चस्विभ्यः (varcasvibhyaḥ)
ablative वर्चस्विनः (varcasvinaḥ) वर्चस्विभ्याम् (varcasvibhyām) वर्चस्विभ्यः (varcasvibhyaḥ)
genitive वर्चस्विनः (varcasvinaḥ) वर्चस्विनोः (varcasvinoḥ) वर्चस्विनाम् (varcasvinām)
locative वर्चस्विनि (varcasvini) वर्चस्विनोः (varcasvinoḥ) वर्चस्विषु (varcasviṣu)
vocative वर्चस्वि (varcasvi)
वर्चस्विन् (varcasvin)
वर्चस्विनी (varcasvinī) वर्चस्वीनि (varcasvīni)

Descendants

  • Hindi: वर्चस्वी (varcasvī)

References