वर्चस्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *wárčas (splendour, brilliance; vital power, energy). Cognate with Avestan 𐬬𐬀𐬭𐬆𐬗𐬀𐬵 (varəcah, vital power; splendour, brilliance), Middle Persian 𐫇𐫡𐫝 (wrc /⁠warz⁠/, miraculous power).

Pronunciation

Noun

वर्चस् • (várcas) stemn

  1. energy, might, vital power
  2. brilliance, splendour, light, lustre
    • c. 1500 BCE – 1000 BCE, Ṛgveda 3.22.2:
      अग्ने॒ यत् ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यद् ओष॑धीष्व् अ॒प्स्व् आ य॑जत्र ।
      येना॒न्तरि॑क्षम् उ॒र्व् आ॑त॒तन्थ॑ त्वे॒षः स भा॒नुर् अ॑र्ण॒वो नृ॒चक्षाः॑ ॥
      ágne yát te diví várcaḥ pṛthivyā́ṃ yád óṣadhīṣv apsv ā́ yajatra.
      yénāntárikṣam urv ā̀tatántha tveṣáḥ sá bhānúr arṇavó nṛcákṣāḥ.
      That light of yours in heaven and earth, O Agni, in plants, O Holy One, and in the waters,
      With which you have spread wide the air's mid-region; bright is that splendour, wavy, man-beholding.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.112.3:
      हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै॑ रू॒पैस् त॒न्वं॑ स्पर्शयस्व ।
      अ॒स्माभि॑र् इन्द्र॒ सखि॑भिर् हुवा॒नः स॑ध्रीची॒नो मा॑दयस्वा नि॒षद्य॑ ॥
      háritvatā várcasā sū́ryasya śréṣṭhai rūpaís tanvàṃ sparśayasva.
      asmā́bhir indra sákhibhir huvānáḥ sadhrīcīnó mādayasvā niṣádya.
      Deck out thy body with the fairest colours, with golden splendour of the Sun adorn it.
      O Indra, turn thee hitherward invited by us thy friends; be seated and be joyful.
  3. glory
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.18.9:
      धनु॒र् हस्ता॑द् आ॒ददा॑नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला॑य ।
      अत्रै॒व त्वम् इ॒ह व॒यं सु॒वीरा॒ विश्वाः॒ स्पृधो॑ अ॒भिमा॑तीर् जयेम ॥
      dhánur hástād ādádāno mṛtásyāsmé kṣatrā́ya várcase bálāya.
      átraivá tvám ihá vayáṃ suvī́rā víśvāḥ spṛ́dho abhímātīr jayema.
      From the hand of the deceased one I take the bow to be carried, that it may be our power and might and glory.
      There you are, there; and here with noble heroes may we overcome all enemies that fight against us.

Declension

Neuter as-stem declension of वर्चस्
singular dual plural
nominative वर्चः (várcaḥ) वर्चसी (várcasī) वर्चांसि (várcāṃsi)
accusative वर्चः (várcaḥ) वर्चसी (várcasī) वर्चांसि (várcāṃsi)
instrumental वर्चसा (várcasā) वर्चोभ्याम् (várcobhyām) वर्चोभिः (várcobhiḥ)
dative वर्चसे (várcase) वर्चोभ्याम् (várcobhyām) वर्चोभ्यः (várcobhyaḥ)
ablative वर्चसः (várcasaḥ) वर्चोभ्याम् (várcobhyām) वर्चोभ्यः (várcobhyaḥ)
genitive वर्चसः (várcasaḥ) वर्चसोः (várcasoḥ) वर्चसाम् (várcasām)
locative वर्चसि (várcasi) वर्चसोः (várcasoḥ) वर्चःसु (várcaḥsu)
vocative वर्चः (várcaḥ) वर्चसी (várcasī) वर्चांसि (várcāṃsi)

Proper noun

वर्चस् • (varcas) stemm

  1. name of a son of Chandra

Declension

Masculine as-stem declension of वर्चस्
singular dual plural
nominative वर्चाः (varcāḥ) वर्चसौ (varcasau)
वर्चसा¹ (varcasā¹)
वर्चसः (varcasaḥ)
वर्चाः¹ (varcāḥ¹)
accusative वर्चसम् (varcasam)
वर्चाम्¹ (varcām¹)
वर्चसौ (varcasau)
वर्चसा¹ (varcasā¹)
वर्चसः (varcasaḥ)
वर्चाः¹ (varcāḥ¹)
instrumental वर्चसा (varcasā) वर्चोभ्याम् (varcobhyām) वर्चोभिः (varcobhiḥ)
dative वर्चसे (varcase) वर्चोभ्याम् (varcobhyām) वर्चोभ्यः (varcobhyaḥ)
ablative वर्चसः (varcasaḥ) वर्चोभ्याम् (varcobhyām) वर्चोभ्यः (varcobhyaḥ)
genitive वर्चसः (varcasaḥ) वर्चसोः (varcasoḥ) वर्चसाम् (varcasām)
locative वर्चसि (varcasi) वर्चसोः (varcasoḥ) वर्चःसु (varcaḥsu)
vocative वर्चः (varcaḥ) वर्चसौ (varcasau)
वर्चसा¹ (varcasā¹)
वर्चसः (varcasaḥ)
वर्चाः¹ (varcāḥ¹)
  • ¹Vedic

References