लिखितवत्

Sanskrit

Alternative scripts

Etymology

From लिखित (likhita, past passive participle) +‎ -वत् (-vat).

Pronunciation

Participle

लिखितवत् • (likhitavat)

  1. past active participle of लिख् (likh): having written
    • Budhakauśika, Rāma Rakṣā Stotra 14:
      आदिष्टवान् यथा स्वप्ने रामरक्षाम् इमां हरः ।
      तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥
      ādiṣṭavān yathā svapne rāmarakṣām imāṃ haraḥ.
      tathā likhitavān prātaḥ prabuddho budhakauśikaḥ.
      As Shiva commanded him in his dream, thus wise Budhakauśika wrote this Rāmarakṣā in the morning.

Declension

Masculine vat-stem declension of लिखितवत्
singular dual plural
nominative लिखितवान् (likhitavān) लिखितवन्तौ (likhitavantau)
लिखितवन्ता¹ (likhitavantā¹)
लिखितवन्तः (likhitavantaḥ)
accusative लिखितवन्तम् (likhitavantam) लिखितवन्तौ (likhitavantau)
लिखितवन्ता¹ (likhitavantā¹)
लिखितवतः (likhitavataḥ)
instrumental लिखितवता (likhitavatā) लिखितवद्भ्याम् (likhitavadbhyām) लिखितवद्भिः (likhitavadbhiḥ)
dative लिखितवते (likhitavate) लिखितवद्भ्याम् (likhitavadbhyām) लिखितवद्भ्यः (likhitavadbhyaḥ)
ablative लिखितवतः (likhitavataḥ) लिखितवद्भ्याम् (likhitavadbhyām) लिखितवद्भ्यः (likhitavadbhyaḥ)
genitive लिखितवतः (likhitavataḥ) लिखितवतोः (likhitavatoḥ) लिखितवताम् (likhitavatām)
locative लिखितवति (likhitavati) लिखितवतोः (likhitavatoḥ) लिखितवत्सु (likhitavatsu)
vocative लिखितवन् (likhitavan)
लिखितवः² (likhitavaḥ²)
लिखितवन्तौ (likhitavantau)
लिखितवन्ता¹ (likhitavantā¹)
लिखितवन्तः (likhitavantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of लिखितवती
singular dual plural
nominative लिखितवती (likhitavatī) लिखितवत्यौ (likhitavatyau)
लिखितवती¹ (likhitavatī¹)
लिखितवत्यः (likhitavatyaḥ)
लिखितवतीः¹ (likhitavatīḥ¹)
accusative लिखितवतीम् (likhitavatīm) लिखितवत्यौ (likhitavatyau)
लिखितवती¹ (likhitavatī¹)
लिखितवतीः (likhitavatīḥ)
instrumental लिखितवत्या (likhitavatyā) लिखितवतीभ्याम् (likhitavatībhyām) लिखितवतीभिः (likhitavatībhiḥ)
dative लिखितवत्यै (likhitavatyai) लिखितवतीभ्याम् (likhitavatībhyām) लिखितवतीभ्यः (likhitavatībhyaḥ)
ablative लिखितवत्याः (likhitavatyāḥ)
लिखितवत्यै² (likhitavatyai²)
लिखितवतीभ्याम् (likhitavatībhyām) लिखितवतीभ्यः (likhitavatībhyaḥ)
genitive लिखितवत्याः (likhitavatyāḥ)
लिखितवत्यै² (likhitavatyai²)
लिखितवत्योः (likhitavatyoḥ) लिखितवतीनाम् (likhitavatīnām)
locative लिखितवत्याम् (likhitavatyām) लिखितवत्योः (likhitavatyoḥ) लिखितवतीषु (likhitavatīṣu)
vocative लिखितवति (likhitavati) लिखितवत्यौ (likhitavatyau)
लिखितवती¹ (likhitavatī¹)
लिखितवत्यः (likhitavatyaḥ)
लिखितवतीः¹ (likhitavatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of लिखितवत्
singular dual plural
nominative लिखितवत् (likhitavat) लिखितवती (likhitavatī) लिखितवन्ति (likhitavanti)
accusative लिखितवत् (likhitavat) लिखितवती (likhitavatī) लिखितवन्ति (likhitavanti)
instrumental लिखितवता (likhitavatā) लिखितवद्भ्याम् (likhitavadbhyām) लिखितवद्भिः (likhitavadbhiḥ)
dative लिखितवते (likhitavate) लिखितवद्भ्याम् (likhitavadbhyām) लिखितवद्भ्यः (likhitavadbhyaḥ)
ablative लिखितवतः (likhitavataḥ) लिखितवद्भ्याम् (likhitavadbhyām) लिखितवद्भ्यः (likhitavadbhyaḥ)
genitive लिखितवतः (likhitavataḥ) लिखितवतोः (likhitavatoḥ) लिखितवताम् (likhitavatām)
locative लिखितवति (likhitavati) लिखितवतोः (likhitavatoḥ) लिखितवत्सु (likhitavatsu)
vocative लिखितवत् (likhitavat) लिखितवती (likhitavatī) लिखितवन्ति (likhitavanti)