लिखित

Hindi

Etymology

Borrowed from Sanskrit लिखित (likhita).

Pronunciation

  • (Delhi) IPA(key): /lɪ.kʰɪt̪/

Adjective

लिखित • (likhit) (indeclinable)

  1. written
    Synonyms: लिखा हुआ (likhā huā), लिखा गया (likhā gayā)

Derived terms

Noun

लिखित • (likhitm

  1. document (something written)

Declension

Declension of लिखित (masc cons-stem)
singular plural
direct लिखित
likhit
लिखित
likhit
oblique लिखित
likhit
लिखितों
likhitõ
vocative लिखित
likhit
लिखितो
likhito

References

Sanskrit

Alternative scripts

Etymology

From the root लिख् (likh).

Pronunciation

Participle

लिखित • (likhitá)

  1. past participle of लिखति (likháti); written

Declension

Masculine a-stem declension of लिखित
singular dual plural
nominative लिखितः (likhitáḥ) लिखितौ (likhitaú)
लिखिता¹ (likhitā́¹)
लिखिताः (likhitā́ḥ)
लिखितासः¹ (likhitā́saḥ¹)
accusative लिखितम् (likhitám) लिखितौ (likhitaú)
लिखिता¹ (likhitā́¹)
लिखितान् (likhitā́n)
instrumental लिखितेन (likhiténa) लिखिताभ्याम् (likhitā́bhyām) लिखितैः (likhitaíḥ)
लिखितेभिः¹ (likhitébhiḥ¹)
dative लिखिताय (likhitā́ya) लिखिताभ्याम् (likhitā́bhyām) लिखितेभ्यः (likhitébhyaḥ)
ablative लिखितात् (likhitā́t) लिखिताभ्याम् (likhitā́bhyām) लिखितेभ्यः (likhitébhyaḥ)
genitive लिखितस्य (likhitásya) लिखितयोः (likhitáyoḥ) लिखितानाम् (likhitā́nām)
locative लिखिते (likhité) लिखितयोः (likhitáyoḥ) लिखितेषु (likhitéṣu)
vocative लिखित (líkhita) लिखितौ (líkhitau)
लिखिता¹ (líkhitā¹)
लिखिताः (líkhitāḥ)
लिखितासः¹ (líkhitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of लिखिता
singular dual plural
nominative लिखिता (likhitā́) लिखिते (likhité) लिखिताः (likhitā́ḥ)
accusative लिखिताम् (likhitā́m) लिखिते (likhité) लिखिताः (likhitā́ḥ)
instrumental लिखितया (likhitáyā)
लिखिता¹ (likhitā́¹)
लिखिताभ्याम् (likhitā́bhyām) लिखिताभिः (likhitā́bhiḥ)
dative लिखितायै (likhitā́yai) लिखिताभ्याम् (likhitā́bhyām) लिखिताभ्यः (likhitā́bhyaḥ)
ablative लिखितायाः (likhitā́yāḥ)
लिखितायै² (likhitā́yai²)
लिखिताभ्याम् (likhitā́bhyām) लिखिताभ्यः (likhitā́bhyaḥ)
genitive लिखितायाः (likhitā́yāḥ)
लिखितायै² (likhitā́yai²)
लिखितयोः (likhitáyoḥ) लिखितानाम् (likhitā́nām)
locative लिखितायाम् (likhitā́yām) लिखितयोः (likhitáyoḥ) लिखितासु (likhitā́su)
vocative लिखिते (líkhite) लिखिते (líkhite) लिखिताः (líkhitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लिखित
singular dual plural
nominative लिखितम् (likhitám) लिखिते (likhité) लिखितानि (likhitā́ni)
लिखिता¹ (likhitā́¹)
accusative लिखितम् (likhitám) लिखिते (likhité) लिखितानि (likhitā́ni)
लिखिता¹ (likhitā́¹)
instrumental लिखितेन (likhiténa) लिखिताभ्याम् (likhitā́bhyām) लिखितैः (likhitaíḥ)
लिखितेभिः¹ (likhitébhiḥ¹)
dative लिखिताय (likhitā́ya) लिखिताभ्याम् (likhitā́bhyām) लिखितेभ्यः (likhitébhyaḥ)
ablative लिखितात् (likhitā́t) लिखिताभ्याम् (likhitā́bhyām) लिखितेभ्यः (likhitébhyaḥ)
genitive लिखितस्य (likhitásya) लिखितयोः (likhitáyoḥ) लिखितानाम् (likhitā́nām)
locative लिखिते (likhité) लिखितयोः (likhitáyoḥ) लिखितेषु (likhitéṣu)
vocative लिखित (líkhita) लिखिते (líkhite) लिखितानि (líkhitāni)
लिखिता¹ (líkhitā¹)
  • ¹Vedic

References