वीर्यवत्

Sanskrit

Alternative scripts

Etymology

From वीर्य (vīrya) +‎ -वत् (-vat).

Pronunciation

Adjective

वीर्यवत् • (vīryàvat) stem

  1. manly, powerful, strong, mighty; efficacious, victorious
    • c. 400 BCE, Mahābhārata 14.74.17.1:
      तस्य तां शीघ्रताम् ईक्ष्य तुतोषातीव वीर्यवान्
      tasya tāṃ śīghratām īkṣya tutoṣātīva vīryavān.
      Having seen his swiftness, the strong man was extremely satisfied.

Declension

Masculine vat-stem declension of वीर्यवत्
singular dual plural
nominative वीर्यवान् (vīryàvān) वीर्यवन्तौ (vīryàvantau)
वीर्यवन्ता¹ (vīryàvantā¹)
वीर्यवन्तः (vīryàvantaḥ)
accusative वीर्यवन्तम् (vīryàvantam) वीर्यवन्तौ (vīryàvantau)
वीर्यवन्ता¹ (vīryàvantā¹)
वीर्यवतः (vīryàvataḥ)
instrumental वीर्यवता (vīryàvatā) वीर्यवद्भ्याम् (vīryàvadbhyām) वीर्यवद्भिः (vīryàvadbhiḥ)
dative वीर्यवते (vīryàvate) वीर्यवद्भ्याम् (vīryàvadbhyām) वीर्यवद्भ्यः (vīryàvadbhyaḥ)
ablative वीर्यवतः (vīryàvataḥ) वीर्यवद्भ्याम् (vīryàvadbhyām) वीर्यवद्भ्यः (vīryàvadbhyaḥ)
genitive वीर्यवतः (vīryàvataḥ) वीर्यवतोः (vīryàvatoḥ) वीर्यवताम् (vīryàvatām)
locative वीर्यवति (vīryàvati) वीर्यवतोः (vīryàvatoḥ) वीर्यवत्सु (vīryàvatsu)
vocative वीर्यवन् (vī́ryavan)
वीर्यवः² (vī́ryavaḥ²)
वीर्यवन्तौ (vī́ryavantau)
वीर्यवन्ता¹ (vī́ryavantā¹)
वीर्यवन्तः (vī́ryavantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of वीर्यवती
singular dual plural
nominative वीर्यवती (vīryàvatī) वीर्यवत्यौ (vīryàvatyau)
वीर्यवती¹ (vīryàvatī¹)
वीर्यवत्यः (vīryàvatyaḥ)
वीर्यवतीः¹ (vīryàvatīḥ¹)
accusative वीर्यवतीम् (vīryàvatīm) वीर्यवत्यौ (vīryàvatyau)
वीर्यवती¹ (vīryàvatī¹)
वीर्यवतीः (vīryàvatīḥ)
instrumental वीर्यवत्या (vīryàvatyā) वीर्यवतीभ्याम् (vīryàvatībhyām) वीर्यवतीभिः (vīryàvatībhiḥ)
dative वीर्यवत्यै (vīryàvatyai) वीर्यवतीभ्याम् (vīryàvatībhyām) वीर्यवतीभ्यः (vīryàvatībhyaḥ)
ablative वीर्यवत्याः (vīryàvatyāḥ)
वीर्यवत्यै² (vīryàvatyai²)
वीर्यवतीभ्याम् (vīryàvatībhyām) वीर्यवतीभ्यः (vīryàvatībhyaḥ)
genitive वीर्यवत्याः (vīryàvatyāḥ)
वीर्यवत्यै² (vīryàvatyai²)
वीर्यवत्योः (vīryàvatyoḥ) वीर्यवतीनाम् (vīryàvatīnām)
locative वीर्यवत्याम् (vīryàvatyām) वीर्यवत्योः (vīryàvatyoḥ) वीर्यवतीषु (vīryàvatīṣu)
vocative वीर्यवति (vī́ryavati) वीर्यवत्यौ (vī́ryavatyau)
वीर्यवती¹ (vī́ryavatī¹)
वीर्यवत्यः (vī́ryavatyaḥ)
वीर्यवतीः¹ (vī́ryavatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of वीर्यवत्
singular dual plural
nominative वीर्यवत् (vīryàvat) वीर्यवती (vīryàvatī) वीर्यवन्ति (vīryàvanti)
accusative वीर्यवत् (vīryàvat) वीर्यवती (vīryàvatī) वीर्यवन्ति (vīryàvanti)
instrumental वीर्यवता (vīryàvatā) वीर्यवद्भ्याम् (vīryàvadbhyām) वीर्यवद्भिः (vīryàvadbhiḥ)
dative वीर्यवते (vīryàvate) वीर्यवद्भ्याम् (vīryàvadbhyām) वीर्यवद्भ्यः (vīryàvadbhyaḥ)
ablative वीर्यवतः (vīryàvataḥ) वीर्यवद्भ्याम् (vīryàvadbhyām) वीर्यवद्भ्यः (vīryàvadbhyaḥ)
genitive वीर्यवतः (vīryàvataḥ) वीर्यवतोः (vīryàvatoḥ) वीर्यवताम् (vīryàvatām)
locative वीर्यवति (vīryàvati) वीर्यवतोः (vīryàvatoḥ) वीर्यवत्सु (vīryàvatsu)
vocative वीर्यवत् (vī́ryavat) वीर्यवती (vī́ryavatī) वीर्यवन्ति (vī́ryavanti)

References