ओजस्वत्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Háwǰaswāns (strong), from *Háwǰas, from Proto-Indo-European *h₂éwg-os (strength), from *h₂ewg- (to increase, to enlarge). By surface analysis, ओजस् (ojas, strength) +‎ -वत् (-vat). Cognate with Avestan 𐬀𐬊𐬘𐬀𐬤𐬵𐬀𐬧𐬙 (aojaŋᵛhaṇt), 𐬀𐬊𐬘𐬋𐬢𐬵𐬎𐬎𐬀𐬧𐬙 (aojōŋhuuaṇt).

Pronunciation

Adjective

ओजस्वत् • (ójasvat) stem

  1. strong, powerful, vigorous
    • c. 1500 BCE – 1000 BCE, Ṛgveda 8.76.5:
      म॒रुत्व॑न्तम् ऋजी॒षिण॒म्
      ओज॑स्वन्तं विर॒प्शिन॑म् ।
      इन्द्रं॑ गी॒र्भिर् ह॑वामहे ॥
      marútvantam ṛjīṣíṇam
      ójasvantaṃ virapśínam.
      índraṃ gīrbhír havāmahe.
      Impetuous, surrounded by Maruts,
      The mighty, him who loudly roars
      That Indra we invocate with songs.
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 10.3:
      ओजस्वती स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
      ओजस्वती स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
      ojasvatī stha rāṣṭradā rāṣṭraṃ me datta svāhā.
      ojasvatī stha rāṣṭradā rāṣṭram amuṣmai datta.
      Endowed with strength are ye, givers of kingship. Do ye bestow on me the kingdom, all-hail!
      Endowed with strength are ye, givers of kingship. Do ye on bestow the kingdom on him.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 8.5.4:
      अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः ।
      ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः ॥
      ayaṃ srāktyo maṇiḥ pratīvartaḥ pratisaraḥ.
      ojasvān vimṛdho vaśī so asmān pātu sarvataḥ.
      May this encircling magic cord, this Amulet of Srāktya wood,
      Mighty, subduing enemies, keep us secure on every side.

Inflection

Masculine vat-stem declension of ओजस्वत्
singular dual plural
nominative ओजस्वान् (ójasvān) ओजस्वन्तौ (ójasvantau)
ओजस्वन्ता¹ (ójasvantā¹)
ओजस्वन्तः (ójasvantaḥ)
accusative ओजस्वन्तम् (ójasvantam) ओजस्वन्तौ (ójasvantau)
ओजस्वन्ता¹ (ójasvantā¹)
ओजस्वतः (ójasvataḥ)
instrumental ओजस्वता (ójasvatā) ओजस्वद्भ्याम् (ójasvadbhyām) ओजस्वद्भिः (ójasvadbhiḥ)
dative ओजस्वते (ójasvate) ओजस्वद्भ्याम् (ójasvadbhyām) ओजस्वद्भ्यः (ójasvadbhyaḥ)
ablative ओजस्वतः (ójasvataḥ) ओजस्वद्भ्याम् (ójasvadbhyām) ओजस्वद्भ्यः (ójasvadbhyaḥ)
genitive ओजस्वतः (ójasvataḥ) ओजस्वतोः (ójasvatoḥ) ओजस्वताम् (ójasvatām)
locative ओजस्वति (ójasvati) ओजस्वतोः (ójasvatoḥ) ओजस्वत्सु (ójasvatsu)
vocative ओजस्वन् (ójasvan)
ओजस्वः² (ójasvaḥ²)
ओजस्वन्तौ (ójasvantau)
ओजस्वन्ता¹ (ójasvantā¹)
ओजस्वन्तः (ójasvantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of ओजस्वती
singular dual plural
nominative ओजस्वती (ójasvatī) ओजस्वत्यौ (ójasvatyau)
ओजस्वती¹ (ójasvatī¹)
ओजस्वत्यः (ójasvatyaḥ)
ओजस्वतीः¹ (ójasvatīḥ¹)
accusative ओजस्वतीम् (ójasvatīm) ओजस्वत्यौ (ójasvatyau)
ओजस्वती¹ (ójasvatī¹)
ओजस्वतीः (ójasvatīḥ)
instrumental ओजस्वत्या (ójasvatyā) ओजस्वतीभ्याम् (ójasvatībhyām) ओजस्वतीभिः (ójasvatībhiḥ)
dative ओजस्वत्यै (ójasvatyai) ओजस्वतीभ्याम् (ójasvatībhyām) ओजस्वतीभ्यः (ójasvatībhyaḥ)
ablative ओजस्वत्याः (ójasvatyāḥ)
ओजस्वत्यै² (ójasvatyai²)
ओजस्वतीभ्याम् (ójasvatībhyām) ओजस्वतीभ्यः (ójasvatībhyaḥ)
genitive ओजस्वत्याः (ójasvatyāḥ)
ओजस्वत्यै² (ójasvatyai²)
ओजस्वत्योः (ójasvatyoḥ) ओजस्वतीनाम् (ójasvatīnām)
locative ओजस्वत्याम् (ójasvatyām) ओजस्वत्योः (ójasvatyoḥ) ओजस्वतीषु (ójasvatīṣu)
vocative ओजस्वति (ójasvati) ओजस्वत्यौ (ójasvatyau)
ओजस्वती¹ (ójasvatī¹)
ओजस्वत्यः (ójasvatyaḥ)
ओजस्वतीः¹ (ójasvatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of ओजस्वत्
singular dual plural
nominative ओजस्वत् (ójasvat) ओजस्वती (ójasvatī) ओजस्वन्ति (ójasvanti)
accusative ओजस्वत् (ójasvat) ओजस्वती (ójasvatī) ओजस्वन्ति (ójasvanti)
instrumental ओजस्वता (ójasvatā) ओजस्वद्भ्याम् (ójasvadbhyām) ओजस्वद्भिः (ójasvadbhiḥ)
dative ओजस्वते (ójasvate) ओजस्वद्भ्याम् (ójasvadbhyām) ओजस्वद्भ्यः (ójasvadbhyaḥ)
ablative ओजस्वतः (ójasvataḥ) ओजस्वद्भ्याम् (ójasvadbhyām) ओजस्वद्भ्यः (ójasvadbhyaḥ)
genitive ओजस्वतः (ójasvataḥ) ओजस्वतोः (ójasvatoḥ) ओजस्वताम् (ójasvatām)
locative ओजस्वति (ójasvati) ओजस्वतोः (ójasvatoḥ) ओजस्वत्सु (ójasvatsu)
vocative ओजस्वत् (ójasvat) ओजस्वती (ójasvatī) ओजस्वन्ति (ójasvanti)