उग्र

Hindi

Etymology

Borrowed from Sanskrit उग्र (ugra).

Pronunciation

  • (Delhi) IPA(key): /ʊɡ.ɾᵊ/

Adjective

उग्र • (ugra) (indeclinable)

  1. frightening, scary
  2. insurgent, extreme
  3. (politics) radical

Derived terms

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *Hugrás (strong, powerful), from Proto-Indo-European *h₂ug-ró-s (strong), from *h₂ewg-. Cognate with Avestan 𐬎𐬔𐬭𐬀 (ugra), 𐬎𐬖𐬭𐬀 (uγra).

    Pronunciation

    Adjective

    उग्र • (ugrá) stem (comparative ओजीयस्, superlative ओजिष्ठ)

    1. mighty, formidable, powerful
      • c. 1500 BCE – 1000 BCE, Ṛgveda 7.34.10:
        आ च॑ष्ट आसां॒ पाथो॑ न॒दीनां॒ वरु॑ण उ॒ग्रः स॒हस्र॑चक्षाः ॥
        ā́ caṣṭa āsāṃ pā́tho nadī́nāṃ váruṇa ugráḥ sahásracakṣāḥ.
        The mighty Varuṇa, with a thousand eyes, beholds the paths wherein these rivers run.
    2. furious, terrible, wrathful, savage
      Synonym: घोर (ghorá)

    Declension

    Masculine a-stem declension of उग्र
    singular dual plural
    nominative उग्रः (ugráḥ) उग्रौ (ugraú)
    उग्रा¹ (ugrā́¹)
    उग्राः (ugrā́ḥ)
    उग्रासः¹ (ugrā́saḥ¹)
    accusative उग्रम् (ugrám) उग्रौ (ugraú)
    उग्रा¹ (ugrā́¹)
    उग्रान् (ugrā́n)
    instrumental उग्रेण (ugréṇa) उग्राभ्याम् (ugrā́bhyām) उग्रैः (ugraíḥ)
    उग्रेभिः¹ (ugrébhiḥ¹)
    dative उग्राय (ugrā́ya) उग्राभ्याम् (ugrā́bhyām) उग्रेभ्यः (ugrébhyaḥ)
    ablative उग्रात् (ugrā́t) उग्राभ्याम् (ugrā́bhyām) उग्रेभ्यः (ugrébhyaḥ)
    genitive उग्रस्य (ugrásya) उग्रयोः (ugráyoḥ) उग्राणाम् (ugrā́ṇām)
    locative उग्रे (ugré) उग्रयोः (ugráyoḥ) उग्रेषु (ugréṣu)
    vocative उग्र (úgra) उग्रौ (úgrau)
    उग्रा¹ (úgrā¹)
    उग्राः (úgrāḥ)
    उग्रासः¹ (úgrāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of उग्रा
    singular dual plural
    nominative उग्रा (ugrā́) उग्रे (ugré) उग्राः (ugrā́ḥ)
    accusative उग्राम् (ugrā́m) उग्रे (ugré) उग्राः (ugrā́ḥ)
    instrumental उग्रया (ugráyā)
    उग्रा¹ (ugrā́¹)
    उग्राभ्याम् (ugrā́bhyām) उग्राभिः (ugrā́bhiḥ)
    dative उग्रायै (ugrā́yai) उग्राभ्याम् (ugrā́bhyām) उग्राभ्यः (ugrā́bhyaḥ)
    ablative उग्रायाः (ugrā́yāḥ)
    उग्रायै² (ugrā́yai²)
    उग्राभ्याम् (ugrā́bhyām) उग्राभ्यः (ugrā́bhyaḥ)
    genitive उग्रायाः (ugrā́yāḥ)
    उग्रायै² (ugrā́yai²)
    उग्रयोः (ugráyoḥ) उग्राणाम् (ugrā́ṇām)
    locative उग्रायाम् (ugrā́yām) उग्रयोः (ugráyoḥ) उग्रासु (ugrā́su)
    vocative उग्रे (úgre) उग्रे (úgre) उग्राः (úgrāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of उग्र
    singular dual plural
    nominative उग्रम् (ugrám) उग्रे (ugré) उग्राणि (ugrā́ṇi)
    उग्रा¹ (ugrā́¹)
    accusative उग्रम् (ugrám) उग्रे (ugré) उग्राणि (ugrā́ṇi)
    उग्रा¹ (ugrā́¹)
    instrumental उग्रेण (ugréṇa) उग्राभ्याम् (ugrā́bhyām) उग्रैः (ugraíḥ)
    उग्रेभिः¹ (ugrébhiḥ¹)
    dative उग्राय (ugrā́ya) उग्राभ्याम् (ugrā́bhyām) उग्रेभ्यः (ugrébhyaḥ)
    ablative उग्रात् (ugrā́t) उग्राभ्याम् (ugrā́bhyām) उग्रेभ्यः (ugrébhyaḥ)
    genitive उग्रस्य (ugrásya) उग्रयोः (ugráyoḥ) उग्राणाम् (ugrā́ṇām)
    locative उग्रे (ugré) उग्रयोः (ugráyoḥ) उग्रेषु (ugréṣu)
    vocative उग्र (úgra) उग्रे (úgre) उग्राणि (úgrāṇi)
    उग्रा¹ (úgrā¹)
    • ¹Vedic

    Descendants

    • Maharastri Prakrit: 𑀉𑀕𑁆𑀕 (ugga)
    • Pali: ugga
    • Hindi: उग्र (ugra)
    • Kannada: ಉಗ್ರ (ugra)
    • Telugu: ఉగ్రము (ugramu)