ओजिष्ठ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Háwǰištʰas (most powerful), from Proto-Indo-European *h₂éwg-isth₂-o-s, from *h₂ewg- (to increase, enlarge). Cognate with Avestan 𐬀𐬊𐬘𐬌𐬱𐬙𐬀 (aojišta).

Pronunciation

Adjective

ओजिष्ठ • (ójiṣṭha)

  1. superlative degree of उग्र (ugrá); most powerful, mightiest, strongest
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.33.1:
      ओजि॑ष्ठ इन्द्र॒ तं सु नो॑ दा॒ मदो॑ वृषन्त्स्वभि॒ष्टिर्दास्वा॑न्।
      सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो॑ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न्॥
      ójiṣṭha indra táṃ sú no dā mádo vṛṣantsvabhiṣṭírdā́svān.
      saúvaśvyaṃ yó vanávatsváśvo vṛtrā́ samátsu sāsáhadamítrān.
      Give us the rapture that is mightiest, Indra, prompt to bestow and swift to aid, O Hero,
      That wins with brave steeds where brave steeds encounter, and quells the Vṛtras and the foes in battle.

Declension

Masculine a-stem declension of ओजिष्ठ
singular dual plural
nominative ओजिष्ठः (ójiṣṭhaḥ) ओजिष्ठौ (ójiṣṭhau)
ओजिष्ठा¹ (ójiṣṭhā¹)
ओजिष्ठाः (ójiṣṭhāḥ)
ओजिष्ठासः¹ (ójiṣṭhāsaḥ¹)
accusative ओजिष्ठम् (ójiṣṭham) ओजिष्ठौ (ójiṣṭhau)
ओजिष्ठा¹ (ójiṣṭhā¹)
ओजिष्ठान् (ójiṣṭhān)
instrumental ओजिष्ठेन (ójiṣṭhena) ओजिष्ठाभ्याम् (ójiṣṭhābhyām) ओजिष्ठैः (ójiṣṭhaiḥ)
ओजिष्ठेभिः¹ (ójiṣṭhebhiḥ¹)
dative ओजिष्ठाय (ójiṣṭhāya) ओजिष्ठाभ्याम् (ójiṣṭhābhyām) ओजिष्ठेभ्यः (ójiṣṭhebhyaḥ)
ablative ओजिष्ठात् (ójiṣṭhāt) ओजिष्ठाभ्याम् (ójiṣṭhābhyām) ओजिष्ठेभ्यः (ójiṣṭhebhyaḥ)
genitive ओजिष्ठस्य (ójiṣṭhasya) ओजिष्ठयोः (ójiṣṭhayoḥ) ओजिष्ठानाम् (ójiṣṭhānām)
locative ओजिष्ठे (ójiṣṭhe) ओजिष्ठयोः (ójiṣṭhayoḥ) ओजिष्ठेषु (ójiṣṭheṣu)
vocative ओजिष्ठ (ójiṣṭha) ओजिष्ठौ (ójiṣṭhau)
ओजिष्ठा¹ (ójiṣṭhā¹)
ओजिष्ठाः (ójiṣṭhāḥ)
ओजिष्ठासः¹ (ójiṣṭhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of ओजिष्ठा
singular dual plural
nominative ओजिष्ठा (ójiṣṭhā) ओजिष्ठे (ójiṣṭhe) ओजिष्ठाः (ójiṣṭhāḥ)
accusative ओजिष्ठाम् (ójiṣṭhām) ओजिष्ठे (ójiṣṭhe) ओजिष्ठाः (ójiṣṭhāḥ)
instrumental ओजिष्ठया (ójiṣṭhayā)
ओजिष्ठा¹ (ójiṣṭhā¹)
ओजिष्ठाभ्याम् (ójiṣṭhābhyām) ओजिष्ठाभिः (ójiṣṭhābhiḥ)
dative ओजिष्ठायै (ójiṣṭhāyai) ओजिष्ठाभ्याम् (ójiṣṭhābhyām) ओजिष्ठाभ्यः (ójiṣṭhābhyaḥ)
ablative ओजिष्ठायाः (ójiṣṭhāyāḥ)
ओजिष्ठायै² (ójiṣṭhāyai²)
ओजिष्ठाभ्याम् (ójiṣṭhābhyām) ओजिष्ठाभ्यः (ójiṣṭhābhyaḥ)
genitive ओजिष्ठायाः (ójiṣṭhāyāḥ)
ओजिष्ठायै² (ójiṣṭhāyai²)
ओजिष्ठयोः (ójiṣṭhayoḥ) ओजिष्ठानाम् (ójiṣṭhānām)
locative ओजिष्ठायाम् (ójiṣṭhāyām) ओजिष्ठयोः (ójiṣṭhayoḥ) ओजिष्ठासु (ójiṣṭhāsu)
vocative ओजिष्ठे (ójiṣṭhe) ओजिष्ठे (ójiṣṭhe) ओजिष्ठाः (ójiṣṭhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ओजिष्ठ
singular dual plural
nominative ओजिष्ठम् (ójiṣṭham) ओजिष्ठे (ójiṣṭhe) ओजिष्ठानि (ójiṣṭhāni)
ओजिष्ठा¹ (ójiṣṭhā¹)
accusative ओजिष्ठम् (ójiṣṭham) ओजिष्ठे (ójiṣṭhe) ओजिष्ठानि (ójiṣṭhāni)
ओजिष्ठा¹ (ójiṣṭhā¹)
instrumental ओजिष्ठेन (ójiṣṭhena) ओजिष्ठाभ्याम् (ójiṣṭhābhyām) ओजिष्ठैः (ójiṣṭhaiḥ)
ओजिष्ठेभिः¹ (ójiṣṭhebhiḥ¹)
dative ओजिष्ठाय (ójiṣṭhāya) ओजिष्ठाभ्याम् (ójiṣṭhābhyām) ओजिष्ठेभ्यः (ójiṣṭhebhyaḥ)
ablative ओजिष्ठात् (ójiṣṭhāt) ओजिष्ठाभ्याम् (ójiṣṭhābhyām) ओजिष्ठेभ्यः (ójiṣṭhebhyaḥ)
genitive ओजिष्ठस्य (ójiṣṭhasya) ओजिष्ठयोः (ójiṣṭhayoḥ) ओजिष्ठानाम् (ójiṣṭhānām)
locative ओजिष्ठे (ójiṣṭhe) ओजिष्ठयोः (ójiṣṭhayoḥ) ओजिष्ठेषु (ójiṣṭheṣu)
vocative ओजिष्ठ (ójiṣṭha) ओजिष्ठे (ójiṣṭhe) ओजिष्ठानि (ójiṣṭhāni)
ओजिष्ठा¹ (ójiṣṭhā¹)
  • ¹Vedic