अप्नस्वत्
Sanskrit
Alternative scripts
Alternative scripts
- অপ্নস্বত্ (Assamese script)
- ᬅᬧ᭄ᬦᬲ᭄ᬯᬢ᭄ (Balinese script)
- অপ্নস্বত্ (Bengali script)
- 𑰀𑰢𑰿𑰡𑰭𑰿𑰪𑰝𑰿 (Bhaiksuki script)
- 𑀅𑀧𑁆𑀦𑀲𑁆𑀯𑀢𑁆 (Brahmi script)
- အပ္နသွတ် (Burmese script)
- અપ્નસ્વત્ (Gujarati script)
- ਅਪ੍ਨਸ੍ਵਤ੍ (Gurmukhi script)
- 𑌅𑌪𑍍𑌨𑌸𑍍𑌵𑌤𑍍 (Grantha script)
- ꦄꦥ꧀ꦤꦱ꧀ꦮꦠ꧀ (Javanese script)
- 𑂃𑂣𑂹𑂢𑂮𑂹𑂫𑂞𑂹 (Kaithi script)
- ಅಪ್ನಸ್ವತ್ (Kannada script)
- អប្នស្វត៑ (Khmer script)
- ອປ຺ນສ຺ວຕ຺ (Lao script)
- അപ്നസ്വത് (Malayalam script)
- ᠠᢒᠨᠠᠰ᠌ᠣᠸᠠᢠ (Manchu script)
- 𑘀𑘢𑘿𑘡𑘭𑘿𑘪𑘝𑘿 (Modi script)
- ᠠᢒᠨᠠᠰᢦᢐ (Mongolian script)
- 𑦠𑧂𑧠𑧁𑧍𑧠𑧊𑦽𑧠 (Nandinagari script)
- 𑐀𑐥𑑂𑐣𑐳𑑂𑐰𑐟𑑂 (Newa script)
- ଅପ୍ନସ୍ଵତ୍ (Odia script)
- ꢂꢦ꣄ꢥꢱ꣄ꢮꢡ꣄ (Saurashtra script)
- 𑆃𑆥𑇀𑆤𑆱𑇀𑆮𑆠𑇀 (Sharada script)
- 𑖀𑖢𑖿𑖡𑖭𑖿𑖪𑖝𑖿 (Siddham script)
- අප්නස්වත් (Sinhalese script)
- 𑩐𑩰 𑪙𑩯𑪁 𑪙𑩾𑩫 𑪙 (Soyombo script)
- 𑚀𑚞𑚶𑚝𑚨𑚶𑚦𑚙𑚶 (Takri script)
- அப்நஸ்வத் (Tamil script)
- అప్నస్వత్ (Telugu script)
- อปฺนสฺวตฺ (Thai script)
- ཨ་པྣ་སྭ་ཏ྄ (Tibetan script)
- 𑒁𑒣𑓂𑒢𑒮𑓂𑒫𑒞𑓂 (Tirhuta script)
- 𑨀𑨞𑩇𑨝𑨰𑩇𑨭𑨙𑨴 (Zanabazar Square script)
Etymology
From Proto-Indo-Iranian *Hápnaswāns, from Proto-Indo-European *h₃ep-. By surface analysis, अप्नस् (apnas, “darkness”) + -वत् (-vat). Cognate with Avestan 𐬀𐬟𐬥𐬀𐬤𐬵𐬀𐬧𐬙 (afnaŋᵛhaṇt, “rich in property”) and distantly with Latin opulentus.
Pronunciation
- (Vedic) IPA(key): /ɐ́p.nɐs.ʋɐt/
- (Classical Sanskrit) IPA(key): /ɐp.n̪ɐs̪.ʋɐt̪/
Adjective
अप्नस्वत् • (ápnasvat) stem
- profitable, giving riches and property
- c. 1500 BCE – 1000 BCE, Ṛgveda 10.42.3:
- किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि ।
अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ॥- kímaṅgá tvā maghavanbhojámāhuḥ śiśīhí mā śiśayáṃ tvā śṛṇomi.
ápnasvatī máma dhī́rastu śakra vasuvídaṃ bhágamindrā́ bharā naḥ. - Why, Maghavan, do they call thee Bounteous; Giver? Quicken me: thou, I hear, art he who quickens.
Śakra, let my intelligence be profitable, and bring us luck that finds great wealth, O Indra.
- kímaṅgá tvā maghavanbhojámāhuḥ śiśīhí mā śiśayáṃ tvā śṛṇomi.
- किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि ।
Inflection
| singular | dual | plural | |
|---|---|---|---|
| nominative | अप्नस्वान् (ápnasvān) | अप्नस्वन्तौ (ápnasvantau) अप्नस्वन्ता¹ (ápnasvantā¹) |
अप्नस्वन्तः (ápnasvantaḥ) |
| accusative | अप्नस्वन्तम् (ápnasvantam) | अप्नस्वन्तौ (ápnasvantau) अप्नस्वन्ता¹ (ápnasvantā¹) |
अप्नस्वतः (ápnasvataḥ) |
| instrumental | अप्नस्वता (ápnasvatā) | अप्नस्वद्भ्याम् (ápnasvadbhyām) | अप्नस्वद्भिः (ápnasvadbhiḥ) |
| dative | अप्नस्वते (ápnasvate) | अप्नस्वद्भ्याम् (ápnasvadbhyām) | अप्नस्वद्भ्यः (ápnasvadbhyaḥ) |
| ablative | अप्नस्वतः (ápnasvataḥ) | अप्नस्वद्भ्याम् (ápnasvadbhyām) | अप्नस्वद्भ्यः (ápnasvadbhyaḥ) |
| genitive | अप्नस्वतः (ápnasvataḥ) | अप्नस्वतोः (ápnasvatoḥ) | अप्नस्वताम् (ápnasvatām) |
| locative | अप्नस्वति (ápnasvati) | अप्नस्वतोः (ápnasvatoḥ) | अप्नस्वत्सु (ápnasvatsu) |
| vocative | अप्नस्वन् (ápnasvan) अप्नस्वः² (ápnasvaḥ²) |
अप्नस्वन्तौ (ápnasvantau) अप्नस्वन्ता¹ (ápnasvantā¹) |
अप्नस्वन्तः (ápnasvantaḥ) |
- ¹Vedic
- ²Rigvedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | अप्नस्वती (ápnasvatī) | अप्नस्वत्यौ (ápnasvatyau) अप्नस्वती¹ (ápnasvatī¹) |
अप्नस्वत्यः (ápnasvatyaḥ) अप्नस्वतीः¹ (ápnasvatīḥ¹) |
| accusative | अप्नस्वतीम् (ápnasvatīm) | अप्नस्वत्यौ (ápnasvatyau) अप्नस्वती¹ (ápnasvatī¹) |
अप्नस्वतीः (ápnasvatīḥ) |
| instrumental | अप्नस्वत्या (ápnasvatyā) | अप्नस्वतीभ्याम् (ápnasvatībhyām) | अप्नस्वतीभिः (ápnasvatībhiḥ) |
| dative | अप्नस्वत्यै (ápnasvatyai) | अप्नस्वतीभ्याम् (ápnasvatībhyām) | अप्नस्वतीभ्यः (ápnasvatībhyaḥ) |
| ablative | अप्नस्वत्याः (ápnasvatyāḥ) अप्नस्वत्यै² (ápnasvatyai²) |
अप्नस्वतीभ्याम् (ápnasvatībhyām) | अप्नस्वतीभ्यः (ápnasvatībhyaḥ) |
| genitive | अप्नस्वत्याः (ápnasvatyāḥ) अप्नस्वत्यै² (ápnasvatyai²) |
अप्नस्वत्योः (ápnasvatyoḥ) | अप्नस्वतीनाम् (ápnasvatīnām) |
| locative | अप्नस्वत्याम् (ápnasvatyām) | अप्नस्वत्योः (ápnasvatyoḥ) | अप्नस्वतीषु (ápnasvatīṣu) |
| vocative | अप्नस्वति (ápnasvati) | अप्नस्वत्यौ (ápnasvatyau) अप्नस्वती¹ (ápnasvatī¹) |
अप्नस्वत्यः (ápnasvatyaḥ) अप्नस्वतीः¹ (ápnasvatīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | अप्नस्वत् (ápnasvat) | अप्नस्वती (ápnasvatī) | अप्नस्वन्ति (ápnasvanti) |
| accusative | अप्नस्वत् (ápnasvat) | अप्नस्वती (ápnasvatī) | अप्नस्वन्ति (ápnasvanti) |
| instrumental | अप्नस्वता (ápnasvatā) | अप्नस्वद्भ्याम् (ápnasvadbhyām) | अप्नस्वद्भिः (ápnasvadbhiḥ) |
| dative | अप्नस्वते (ápnasvate) | अप्नस्वद्भ्याम् (ápnasvadbhyām) | अप्नस्वद्भ्यः (ápnasvadbhyaḥ) |
| ablative | अप्नस्वतः (ápnasvataḥ) | अप्नस्वद्भ्याम् (ápnasvadbhyām) | अप्नस्वद्भ्यः (ápnasvadbhyaḥ) |
| genitive | अप्नस्वतः (ápnasvataḥ) | अप्नस्वतोः (ápnasvatoḥ) | अप्नस्वताम् (ápnasvatām) |
| locative | अप्नस्वति (ápnasvati) | अप्नस्वतोः (ápnasvatoḥ) | अप्नस्वत्सु (ápnasvatsu) |
| vocative | अप्नस्वत् (ápnasvat) | अप्नस्वती (ápnasvatī) | अप्नस्वन्ति (ápnasvanti) |