अप्नस्वत्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hápnaswāns, from Proto-Indo-European *h₃ep-. By surface analysis, अप्नस् (apnas, darkness) +‎ -वत् (-vat). Cognate with Avestan 𐬀𐬟𐬥𐬀𐬤𐬵𐬀𐬧𐬙 (afnaŋᵛhaṇt, rich in property) and distantly with Latin opulentus.

Pronunciation

Adjective

अप्नस्वत् • (ápnasvat) stem

  1. profitable, giving riches and property
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.42.3:
      किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि ।
      अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ॥
      kímaṅgá tvā maghavanbhojámāhuḥ śiśīhí mā śiśayáṃ tvā śṛṇomi.
      ápnasvatī máma dhī́rastu śakra vasuvídaṃ bhágamindrā́ bharā naḥ.
      Why, Maghavan, do they call thee Bounteous; Giver? Quicken me: thou, I hear, art he who quickens.
      Śakra, let my intelligence be profitable, and bring us luck that finds great wealth, O Indra.

Inflection

Masculine vat-stem declension of अप्नस्वत्
singular dual plural
nominative अप्नस्वान् (ápnasvān) अप्नस्वन्तौ (ápnasvantau)
अप्नस्वन्ता¹ (ápnasvantā¹)
अप्नस्वन्तः (ápnasvantaḥ)
accusative अप्नस्वन्तम् (ápnasvantam) अप्नस्वन्तौ (ápnasvantau)
अप्नस्वन्ता¹ (ápnasvantā¹)
अप्नस्वतः (ápnasvataḥ)
instrumental अप्नस्वता (ápnasvatā) अप्नस्वद्भ्याम् (ápnasvadbhyām) अप्नस्वद्भिः (ápnasvadbhiḥ)
dative अप्नस्वते (ápnasvate) अप्नस्वद्भ्याम् (ápnasvadbhyām) अप्नस्वद्भ्यः (ápnasvadbhyaḥ)
ablative अप्नस्वतः (ápnasvataḥ) अप्नस्वद्भ्याम् (ápnasvadbhyām) अप्नस्वद्भ्यः (ápnasvadbhyaḥ)
genitive अप्नस्वतः (ápnasvataḥ) अप्नस्वतोः (ápnasvatoḥ) अप्नस्वताम् (ápnasvatām)
locative अप्नस्वति (ápnasvati) अप्नस्वतोः (ápnasvatoḥ) अप्नस्वत्सु (ápnasvatsu)
vocative अप्नस्वन् (ápnasvan)
अप्नस्वः² (ápnasvaḥ²)
अप्नस्वन्तौ (ápnasvantau)
अप्नस्वन्ता¹ (ápnasvantā¹)
अप्नस्वन्तः (ápnasvantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of अप्नस्वती
singular dual plural
nominative अप्नस्वती (ápnasvatī) अप्नस्वत्यौ (ápnasvatyau)
अप्नस्वती¹ (ápnasvatī¹)
अप्नस्वत्यः (ápnasvatyaḥ)
अप्नस्वतीः¹ (ápnasvatīḥ¹)
accusative अप्नस्वतीम् (ápnasvatīm) अप्नस्वत्यौ (ápnasvatyau)
अप्नस्वती¹ (ápnasvatī¹)
अप्नस्वतीः (ápnasvatīḥ)
instrumental अप्नस्वत्या (ápnasvatyā) अप्नस्वतीभ्याम् (ápnasvatībhyām) अप्नस्वतीभिः (ápnasvatībhiḥ)
dative अप्नस्वत्यै (ápnasvatyai) अप्नस्वतीभ्याम् (ápnasvatībhyām) अप्नस्वतीभ्यः (ápnasvatībhyaḥ)
ablative अप्नस्वत्याः (ápnasvatyāḥ)
अप्नस्वत्यै² (ápnasvatyai²)
अप्नस्वतीभ्याम् (ápnasvatībhyām) अप्नस्वतीभ्यः (ápnasvatībhyaḥ)
genitive अप्नस्वत्याः (ápnasvatyāḥ)
अप्नस्वत्यै² (ápnasvatyai²)
अप्नस्वत्योः (ápnasvatyoḥ) अप्नस्वतीनाम् (ápnasvatīnām)
locative अप्नस्वत्याम् (ápnasvatyām) अप्नस्वत्योः (ápnasvatyoḥ) अप्नस्वतीषु (ápnasvatīṣu)
vocative अप्नस्वति (ápnasvati) अप्नस्वत्यौ (ápnasvatyau)
अप्नस्वती¹ (ápnasvatī¹)
अप्नस्वत्यः (ápnasvatyaḥ)
अप्नस्वतीः¹ (ápnasvatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of अप्नस्वत्
singular dual plural
nominative अप्नस्वत् (ápnasvat) अप्नस्वती (ápnasvatī) अप्नस्वन्ति (ápnasvanti)
accusative अप्नस्वत् (ápnasvat) अप्नस्वती (ápnasvatī) अप्नस्वन्ति (ápnasvanti)
instrumental अप्नस्वता (ápnasvatā) अप्नस्वद्भ्याम् (ápnasvadbhyām) अप्नस्वद्भिः (ápnasvadbhiḥ)
dative अप्नस्वते (ápnasvate) अप्नस्वद्भ्याम् (ápnasvadbhyām) अप्नस्वद्भ्यः (ápnasvadbhyaḥ)
ablative अप्नस्वतः (ápnasvataḥ) अप्नस्वद्भ्याम् (ápnasvadbhyām) अप्नस्वद्भ्यः (ápnasvadbhyaḥ)
genitive अप्नस्वतः (ápnasvataḥ) अप्नस्वतोः (ápnasvatoḥ) अप्नस्वताम् (ápnasvatām)
locative अप्नस्वति (ápnasvati) अप्नस्वतोः (ápnasvatoḥ) अप्नस्वत्सु (ápnasvatsu)
vocative अप्नस्वत् (ápnasvat) अप्नस्वती (ápnasvatī) अप्नस्वन्ति (ápnasvanti)