इरावत्

Sanskrit

Alternative scripts

Etymology

इरा (irā) +‎ -वत् (-vat).

Pronunciation

Adjective

इरावत् • (írāvat) stem

  1. possessing food, full of food
  2. granting drink or refreshment, satiating, giving enjoyment
  3. endowed with provisions
  4. comfortable (RV., AV., AitBr., MBh.)

Declension

Masculine vat-stem declension of इरावत्
singular dual plural
nominative इरावान् (írāvān) इरावन्तौ (írāvantau)
इरावन्ता¹ (írāvantā¹)
इरावन्तः (írāvantaḥ)
accusative इरावन्तम् (írāvantam) इरावन्तौ (írāvantau)
इरावन्ता¹ (írāvantā¹)
इरावतः (írāvataḥ)
instrumental इरावता (írāvatā) इरावद्भ्याम् (írāvadbhyām) इरावद्भिः (írāvadbhiḥ)
dative इरावते (írāvate) इरावद्भ्याम् (írāvadbhyām) इरावद्भ्यः (írāvadbhyaḥ)
ablative इरावतः (írāvataḥ) इरावद्भ्याम् (írāvadbhyām) इरावद्भ्यः (írāvadbhyaḥ)
genitive इरावतः (írāvataḥ) इरावतोः (írāvatoḥ) इरावताम् (írāvatām)
locative इरावति (írāvati) इरावतोः (írāvatoḥ) इरावत्सु (írāvatsu)
vocative इरावन् (írāvan)
इरावः² (írāvaḥ²)
इरावन्तौ (írāvantau)
इरावन्ता¹ (írāvantā¹)
इरावन्तः (írāvantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of इरावती
singular dual plural
nominative इरावती (írāvatī) इरावत्यौ (írāvatyau)
इरावती¹ (írāvatī¹)
इरावत्यः (írāvatyaḥ)
इरावतीः¹ (írāvatīḥ¹)
accusative इरावतीम् (írāvatīm) इरावत्यौ (írāvatyau)
इरावती¹ (írāvatī¹)
इरावतीः (írāvatīḥ)
instrumental इरावत्या (írāvatyā) इरावतीभ्याम् (írāvatībhyām) इरावतीभिः (írāvatībhiḥ)
dative इरावत्यै (írāvatyai) इरावतीभ्याम् (írāvatībhyām) इरावतीभ्यः (írāvatībhyaḥ)
ablative इरावत्याः (írāvatyāḥ)
इरावत्यै² (írāvatyai²)
इरावतीभ्याम् (írāvatībhyām) इरावतीभ्यः (írāvatībhyaḥ)
genitive इरावत्याः (írāvatyāḥ)
इरावत्यै² (írāvatyai²)
इरावत्योः (írāvatyoḥ) इरावतीनाम् (írāvatīnām)
locative इरावत्याम् (írāvatyām) इरावत्योः (írāvatyoḥ) इरावतीषु (írāvatīṣu)
vocative इरावति (írāvati) इरावत्यौ (írāvatyau)
इरावती¹ (írāvatī¹)
इरावत्यः (írāvatyaḥ)
इरावतीः¹ (írāvatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of इरावत्
singular dual plural
nominative इरावत् (írāvat) इरावती (írāvatī) इरावन्ति (írāvanti)
accusative इरावत् (írāvat) इरावती (írāvatī) इरावन्ति (írāvanti)
instrumental इरावता (írāvatā) इरावद्भ्याम् (írāvadbhyām) इरावद्भिः (írāvadbhiḥ)
dative इरावते (írāvate) इरावद्भ्याम् (írāvadbhyām) इरावद्भ्यः (írāvadbhyaḥ)
ablative इरावतः (írāvataḥ) इरावद्भ्याम् (írāvadbhyām) इरावद्भ्यः (írāvadbhyaḥ)
genitive इरावतः (írāvataḥ) इरावतोः (írāvatoḥ) इरावताम् (írāvatām)
locative इरावति (írāvati) इरावतोः (írāvatoḥ) इरावत्सु (írāvatsu)
vocative इरावत् (írāvat) इरावती (írāvatī) इरावन्ति (írāvanti)

Derived terms

Noun

इरावत् • (irāvat) stemm

  1. name of a son of Arjuna (VP.)
  2. the ocean
  3. a cloud
  4. a king (L.)

Declension

Masculine vat-stem declension of इरावत्
singular dual plural
nominative इरावान् (irāvān) इरावन्तौ (irāvantau)
इरावन्ता¹ (irāvantā¹)
इरावन्तः (irāvantaḥ)
accusative इरावन्तम् (irāvantam) इरावन्तौ (irāvantau)
इरावन्ता¹ (irāvantā¹)
इरावतः (irāvataḥ)
instrumental इरावता (irāvatā) इरावद्भ्याम् (irāvadbhyām) इरावद्भिः (irāvadbhiḥ)
dative इरावते (irāvate) इरावद्भ्याम् (irāvadbhyām) इरावद्भ्यः (irāvadbhyaḥ)
ablative इरावतः (irāvataḥ) इरावद्भ्याम् (irāvadbhyām) इरावद्भ्यः (irāvadbhyaḥ)
genitive इरावतः (irāvataḥ) इरावतोः (irāvatoḥ) इरावताम् (irāvatām)
locative इरावति (irāvati) इरावतोः (irāvatoḥ) इरावत्सु (irāvatsu)
vocative इरावन् (irāvan)
इरावः² (irāvaḥ²)
इरावन्तौ (irāvantau)
इरावन्ता¹ (irāvantā¹)
इरावन्तः (irāvantaḥ)
  • ¹Vedic
  • ²Rigvedic

Further reading