आद्य

Sanskrit

Alternative scripts

Etymology 1

Derived from आदि (ādi, beginning).

Pronunciation

Adjective

आद्य • (ādyá) stem

  1. being at the beginning, first, primitive
  2. unparalleled, unprecedented, excellent
Declension
Masculine a-stem declension of आद्य
singular dual plural
nominative आद्यः (ādyáḥ) आद्यौ (ādyaú)
आद्या¹ (ādyā́¹)
आद्याः (ādyā́ḥ)
आद्यासः¹ (ādyā́saḥ¹)
accusative आद्यम् (ādyám) आद्यौ (ādyaú)
आद्या¹ (ādyā́¹)
आद्यान् (ādyā́n)
instrumental आद्येन (ādyéna) आद्याभ्याम् (ādyā́bhyām) आद्यैः (ādyaíḥ)
आद्येभिः¹ (ādyébhiḥ¹)
dative आद्याय (ādyā́ya) आद्याभ्याम् (ādyā́bhyām) आद्येभ्यः (ādyébhyaḥ)
ablative आद्यात् (ādyā́t) आद्याभ्याम् (ādyā́bhyām) आद्येभ्यः (ādyébhyaḥ)
genitive आद्यस्य (ādyásya) आद्ययोः (ādyáyoḥ) आद्यानाम् (ādyā́nām)
locative आद्ये (ādyé) आद्ययोः (ādyáyoḥ) आद्येषु (ādyéṣu)
vocative आद्य (ā́dya) आद्यौ (ā́dyau)
आद्या¹ (ā́dyā¹)
आद्याः (ā́dyāḥ)
आद्यासः¹ (ā́dyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of आद्या
singular dual plural
nominative आद्या (ādyā́) आद्ये (ādyé) आद्याः (ādyā́ḥ)
accusative आद्याम् (ādyā́m) आद्ये (ādyé) आद्याः (ādyā́ḥ)
instrumental आद्यया (ādyáyā)
आद्या¹ (ādyā́¹)
आद्याभ्याम् (ādyā́bhyām) आद्याभिः (ādyā́bhiḥ)
dative आद्यायै (ādyā́yai) आद्याभ्याम् (ādyā́bhyām) आद्याभ्यः (ādyā́bhyaḥ)
ablative आद्यायाः (ādyā́yāḥ)
आद्यायै² (ādyā́yai²)
आद्याभ्याम् (ādyā́bhyām) आद्याभ्यः (ādyā́bhyaḥ)
genitive आद्यायाः (ādyā́yāḥ)
आद्यायै² (ādyā́yai²)
आद्ययोः (ādyáyoḥ) आद्यानाम् (ādyā́nām)
locative आद्यायाम् (ādyā́yām) आद्ययोः (ādyáyoḥ) आद्यासु (ādyā́su)
vocative आद्ये (ā́dye) आद्ये (ā́dye) आद्याः (ā́dyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आद्य
singular dual plural
nominative आद्यम् (ādyám) आद्ये (ādyé) आद्यानि (ādyā́ni)
आद्या¹ (ādyā́¹)
accusative आद्यम् (ādyám) आद्ये (ādyé) आद्यानि (ādyā́ni)
आद्या¹ (ādyā́¹)
instrumental आद्येन (ādyéna) आद्याभ्याम् (ādyā́bhyām) आद्यैः (ādyaíḥ)
आद्येभिः¹ (ādyébhiḥ¹)
dative आद्याय (ādyā́ya) आद्याभ्याम् (ādyā́bhyām) आद्येभ्यः (ādyébhyaḥ)
ablative आद्यात् (ādyā́t) आद्याभ्याम् (ādyā́bhyām) आद्येभ्यः (ādyébhyaḥ)
genitive आद्यस्य (ādyásya) आद्ययोः (ādyáyoḥ) आद्यानाम् (ādyā́nām)
locative आद्ये (ādyé) आद्ययोः (ādyáyoḥ) आद्येषु (ādyéṣu)
vocative आद्य (ā́dya) आद्ये (ā́dye) आद्यानि (ā́dyāni)
आद्या¹ (ā́dyā¹)
  • ¹Vedic

References

Etymology 2

Vṛddhi derivative of अद् (ad, to eat) with a -य (-ya) extension.

Pronunciation

Adjective

आद्य • (ādyà) stem

  1. to be eaten, edible
Declension
Masculine a-stem declension of आद्य
singular dual plural
nominative आद्यः (ādyàḥ) आद्यौ (ādyaù)
आद्या¹ (ādyā̀¹)
आद्याः (ādyā̀ḥ)
आद्यासः¹ (ādyā̀saḥ¹)
accusative आद्यम् (ādyàm) आद्यौ (ādyaù)
आद्या¹ (ādyā̀¹)
आद्यान् (ādyā̀n)
instrumental आद्येन (ādyèna) आद्याभ्याम् (ādyā̀bhyām) आद्यैः (ādyaìḥ)
आद्येभिः¹ (ādyèbhiḥ¹)
dative आद्याय (ādyā̀ya) आद्याभ्याम् (ādyā̀bhyām) आद्येभ्यः (ādyèbhyaḥ)
ablative आद्यात् (ādyā̀t) आद्याभ्याम् (ādyā̀bhyām) आद्येभ्यः (ādyèbhyaḥ)
genitive आद्यस्य (ādyàsya) आद्ययोः (ādyàyoḥ) आद्यानाम् (ādyā̀nām)
locative आद्ये (ādyè) आद्ययोः (ādyàyoḥ) आद्येषु (ādyèṣu)
vocative आद्य (ā́dya) आद्यौ (ā́dyau)
आद्या¹ (ā́dyā¹)
आद्याः (ā́dyāḥ)
आद्यासः¹ (ā́dyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of आद्या
singular dual plural
nominative आद्या (ādyā̀) आद्ये (ādyè) आद्याः (ādyā̀ḥ)
accusative आद्याम् (ādyā̀m) आद्ये (ādyè) आद्याः (ādyā̀ḥ)
instrumental आद्यया (ādyàyā)
आद्या¹ (ādyā̀¹)
आद्याभ्याम् (ādyā̀bhyām) आद्याभिः (ādyā̀bhiḥ)
dative आद्यायै (ādyā̀yai) आद्याभ्याम् (ādyā̀bhyām) आद्याभ्यः (ādyā̀bhyaḥ)
ablative आद्यायाः (ādyā̀yāḥ)
आद्यायै² (ādyā̀yai²)
आद्याभ्याम् (ādyā̀bhyām) आद्याभ्यः (ādyā̀bhyaḥ)
genitive आद्यायाः (ādyā̀yāḥ)
आद्यायै² (ādyā̀yai²)
आद्ययोः (ādyàyoḥ) आद्यानाम् (ādyā̀nām)
locative आद्यायाम् (ādyā̀yām) आद्ययोः (ādyàyoḥ) आद्यासु (ādyā̀su)
vocative आद्ये (ā́dye) आद्ये (ā́dye) आद्याः (ā́dyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आद्य
singular dual plural
nominative आद्यम् (ādyàm) आद्ये (ādyè) आद्यानि (ādyā̀ni)
आद्या¹ (ādyā̀¹)
accusative आद्यम् (ādyàm) आद्ये (ādyè) आद्यानि (ādyā̀ni)
आद्या¹ (ādyā̀¹)
instrumental आद्येन (ādyèna) आद्याभ्याम् (ādyā̀bhyām) आद्यैः (ādyaìḥ)
आद्येभिः¹ (ādyèbhiḥ¹)
dative आद्याय (ādyā̀ya) आद्याभ्याम् (ādyā̀bhyām) आद्येभ्यः (ādyèbhyaḥ)
ablative आद्यात् (ādyā̀t) आद्याभ्याम् (ādyā̀bhyām) आद्येभ्यः (ādyèbhyaḥ)
genitive आद्यस्य (ādyàsya) आद्ययोः (ādyàyoḥ) आद्यानाम् (ādyā̀nām)
locative आद्ये (ādyè) आद्ययोः (ādyàyoḥ) आद्येषु (ādyèṣu)
vocative आद्य (ā́dya) आद्ये (ā́dye) आद्यानि (ā́dyāni)
आद्या¹ (ā́dyā¹)
  • ¹Vedic

Noun

आद्य • (ādyà) stemn

  1. food
Declension
Neuter a-stem declension of आद्य
singular dual plural
nominative आद्यम् (ādyàm) आद्ये (ādyè) आद्यानि (ādyā̀ni)
आद्या¹ (ādyā̀¹)
accusative आद्यम् (ādyàm) आद्ये (ādyè) आद्यानि (ādyā̀ni)
आद्या¹ (ādyā̀¹)
instrumental आद्येन (ādyèna) आद्याभ्याम् (ādyā̀bhyām) आद्यैः (ādyaìḥ)
आद्येभिः¹ (ādyèbhiḥ¹)
dative आद्याय (ādyā̀ya) आद्याभ्याम् (ādyā̀bhyām) आद्येभ्यः (ādyèbhyaḥ)
ablative आद्यात् (ādyā̀t) आद्याभ्याम् (ādyā̀bhyām) आद्येभ्यः (ādyèbhyaḥ)
genitive आद्यस्य (ādyàsya) आद्ययोः (ādyàyoḥ) आद्यानाम् (ādyā̀nām)
locative आद्ये (ādyè) आद्ययोः (ādyàyoḥ) आद्येषु (ādyèṣu)
vocative आद्य (ā́dya) आद्ये (ā́dye) आद्यानि (ā́dyāni)
आद्या¹ (ā́dyā¹)
  • ¹Vedic

References